Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.049
Pancharatra and Core: Yudhishthira's lamentation and guard of honour to Abhimanyu.
सञ्जय उवाच॥
तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे। विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ॥७-४९-१॥
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम्। तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः ॥७-४९-२॥
ततो युधिष्ठिरो राजा विललाप सुदुःखितः। अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥७-४९-३॥
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया। भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी ॥७-४९-४॥
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे। प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥७-४९-५॥
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः। क्षिप्रं ह्यभिमुखः सङ्क्ये विसञ्ज्ञो विमुखीकृतः ॥७-४९-६॥
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम्। प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् ॥७-४९-७॥
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम्। सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥७-४९-८॥
किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम्। तावुभौ प्रतिवक्ष्यामो हृषीकेशधनञ्जयौ ॥७-४९-९॥
अहमेव सुभद्रायाः केशवार्जुनयोरपि। प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ॥७-४९-१०॥
न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते। मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् ॥७-४९-११॥
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च। भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥७-४९-१२॥
कथं हि बालस्तरुणो युद्धानामविशारदः। सदश्व इव सम्बाधे विषमे क्षेममर्हति ॥७-४९-१३॥
नो चेद्धि वयमप्येनं महीमनुशयीमहि। बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥७-४९-१४॥
अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली। वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः ॥७-४९-१५॥
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः। निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥७-४९-१६॥
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः। अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ॥७-४९-१७॥
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः। तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् ॥७-४९-१८॥
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम्। पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ॥७-४९-१९॥
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः। व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ॥७-४९-२०॥
न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता। इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् ॥७-४९-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.