07.067 
 
sañjaya uvāca॥
Sanjaya said:
saṁniruddhastu taiḥ pārtho mahābalaparākramaḥ। drutaṁ samanuyātaśca droṇena rathināṁ varaḥ ॥7-67-1॥
Arjuna, known for his immense strength and valor, was initially restrained by them, but Drona, the best among charioteers, quickly followed him.
kiranniṣugaṇāṃstikṣṇānsvaraśmīniva bhāskaraḥ। tāpayāmāsa tatsainyaṃ dehaṃ vyādhigaṇo yathā ॥7-67-2॥
He attacked the army with sharp arrows, shining like the sun's rays, causing suffering as diseases afflict a body.
aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ। chatrāṇi cāpaviddhāni rathāścakrairvinā kṛtāḥ ॥7-67-3॥
The horse is pierced, the flag is torn, the rider has fallen, and the elephant is down. The umbrellas are discarded, and the chariots are left without wheels.
vidrutāni ca sainyāni śarārtāni samantataḥ। ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiñcana ॥7-67-4॥
The armies were scattered and afflicted by arrows all around, creating a tumultuous battle where nothing could be perceived.
teṣām āyacchatāṃ saṅkhye parasparam ajihmagaiḥ। arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat ॥7-67-5॥
As they approached each other in battle with unwavering arrows, Arjuna repeatedly shook the enemy army, O king.
satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṅgaraḥ। abhyadravadrathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ ॥7-67-6॥
Arjuna, true to his vow, rushed towards the best chariot drawn by red horses, desiring to fulfill his promise.
taṁ droṇaḥ pañcaviṁśatyā marmabhidbhirajihmagaiḥ। antevāsinamācāryo maheṣvāsaṁ samardayat ॥7-67-7॥
Droṇa, the teacher, used twenty-five straight-moving arrows to pierce the vital parts and overpower his disciple, the great archer.
taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ। abhyadhāvad iṣūn asyan niṣuvegavighātakān ॥7-67-8॥
Bibhatsu, the foremost among all warriors, charged at him with great speed, unleashing arrows that could counter the speed of other arrows.
tasyāśu kṣipato bhallānbhallaḥ saṁnataparvabhiḥ। pratyavidhyadameyātmā brahmāstraṁ samudīrayan ॥7-67-9॥
His immeasurable soul quickly threw arrows with curved joints, piercing them while uttering the Brahma weapon.
tad adbhutam apaśyāma droṇasya ācāryakaṃ yudhi। yatamāno yuvā nainaṃ pratyavidhyad yadarjunaḥ ॥7-67-10॥
We witnessed the amazing feat of Drona, the teacher, in battle; despite his efforts, the young Arjuna could not strike him.
kṣaranniva mahāmegho vāridhārāḥ sahasraśaḥ। droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ ॥7-67-11॥
The Drona-cloud poured down thousands of streams of water, like a great cloud, raining showers of arrows on the Arjuna-mountain.
arjunaḥ śaravarṣaṃ tadbrahmāstreṇaiva māriṣa। pratijagrāha tejasvī bāṇairbāṇānviśātayan ॥7-67-12॥
Arjuna, the radiant warrior, countered the shower of arrows with the Brahmastra, skillfully destroying the incoming arrows with his own.
droṇastu pañcaviṃśatyā śvetavāhanamārdayat। vāsudevaṃ ca saptatyā bāhvorurasi cāśugaiḥ ॥7-67-13॥
Drona, however, struck Arjuna with twenty-five arrows and also targeted Krishna with seventy swift arrows, hitting them in the arms and chest.
pārthastu prahasandhīmānācāryaṃ sa śaraughiṇam। visṛjantaṃ śitānbāṇānavārayata taṃ yudhi ॥7-67-14॥
Arjuna, with a wise and smiling demeanor, halted his teacher, who was unleashing a barrage of sharp arrows in the battle.
atha tau vadhyamānau tu droṇena rathasattamau। āvarjayetāṃ durdharṣaṃ yugāntāgnimivotthitam ॥7-67-15॥
Then those two great charioteers, under attack by Drona, turned back as if facing the unstoppable fire at the end of an era.
varjayanniśitānbāṇāndroṇacāpaviniḥsṛtān। kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat ॥7-67-16॥
The crowned Arjuna, son of Kunti, skillfully avoided the sharp arrows shot by Drona and brought down the Bhoja army.
so'ntarā kṛtavarmāṇaṃ kāmbojaṃ ca sudakṣiṇam। abhyayādvarjayandroṇaṃ mainākamiva parvatam ॥7-67-17॥
He moved between Kritavarma, Kamboja, and Sudakshina, avoiding Drona like the Mainaka mountain.
tato bhojo naravyāghraṃ duḥsahaḥ kurusattama। avidhyattūrṇamavyagro daśabhiḥ kaṅkapatribhiḥ ॥7-67-18॥
Then Bhoja, known as Duhsaha, the best among the Kurus and a tiger among men, swiftly and calmly pierced with ten feathered arrows.
tamarjunaḥ śitenājau rājanvivyādha patriṇā। punaścānyaistribhirbāṇairmohayanniva sātvataṃ ॥7-67-19॥
Arjuna, with his sharp arrow, struck in battle, O king. Then, with three more arrows, he seemed to bewilder Sātvata.
bhojastu prahasanpārthaṃ vāsudevaṃ ca mādhavam। ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat ॥7-67-20॥
Bhoja, with a smile, offered twenty-five arrows each to Arjuna and Krishna.
tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ। śarairagniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ ॥7-67-21॥
Arjuna, in his fury, severed his bow and struck him with twenty-one arrows that resembled fiery serpents.
athānyaddhanurādāya kṛtavarmā mahārathaḥ। pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata ॥7-67-22॥
Then Kritavarma, the great charioteer, took another bow and swiftly pierced the chest of his opponent with five arrows, O Bharata.
punaśca niśitairbāṇaiḥ pārthaṃ vivyādha pañcabhiḥ। taṃ pārtho navabhirbāṇairājaghāna stanāntare ॥7-67-23॥
Once more, with sharp arrows, he pierced Arjuna with five arrows. Arjuna, in return, struck him in the chest with nine arrows.
viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati। cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet ॥7-67-24॥
Krishna, observing Arjuna's focus on Kritavarma's chariot, pondered that they should not experience any delay.
tataḥ kṛṣṇo'bravītpārthaṃ kṛtavarmaṇi mā dayām। kurusāmbandhikaṃ kṛtvā pramathya enaṃ viśātaya ॥7-67-25॥
Then Krishna instructed Arjuna not to show any mercy to Kṛtavarman, urging him to crush and destroy him after fulfilling his duties related to the Kurus.
tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ। abhyagājjavanairaśvaiḥ kāmbojānāmanīkinīm ॥7-67-26॥
Then Arjuna, having confused Kritavarma with his arrows, swiftly approached the Kamboja army with his horses.
amarṣitastu hārdikhyaḥ praviṣṭe śvetavāhane। vidhunvansaśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ ॥7-67-27॥
Hārdikhya, in his anger, entered the white chariot, wielding his bow and arrows, and approached alongside the Pāñcālas.
cakrarakṣau tu pāñcālyāvarjunasya padānugau। paryavārayadāyāntau kṛtavarmā ratheṣubhiḥ ॥7-67-28॥
The sons of Draupadi, who were the protectors of the wheels and followers of Arjuna, were surrounded by Kritavarma with chariot arrows as they approached.
tāvavidhyattato bhojaḥ sarvapāraśavaiḥ śaraiḥ। tribhireva yudhāmanyuṃ caturbhiścottamaujasam ॥7-67-29॥
Then Bhoja attacked all the Parashavas with arrows, hitting Yudhāmanyu with three arrows and Uttamaujas with four.
tāvapyenaṃ vivyadhaturdaśabhirdaśabhiḥ śaraiḥ। sañcicchidaturapyasya dhvajaṃ kārmukameva ca ॥7-67-30॥
The two warriors attacked him with ten arrows each and also cut down his banner and bow.
athānyaddhanurādāya hārdikyaḥ krodhamūrchitaḥ। kṛtvā vidhanuṣau vīrau śaravarṣairavākirat ॥7-67-31॥
Then Hārdikya, in a fit of rage, took another bow and showered the heroes with arrows, leaving them defenseless.
tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ। tenāntareṇa bībhatsurviveśāmitravāhinīm ॥7-67-32॥
While they both strung their bows and killed Bhoja, Bibhatsu took the opportunity to enter the enemy's ranks.
na lebhate tu tau dvāraṃ vāritau kṛtavarmaṇā। dhārtarāṣṭreṣvanīkeṣu yatamānau nararṣabhau ॥7-67-33॥
However, those two great warriors, while trying to enter the armies of the sons of Dhṛtarāṣṭra, were stopped by Kṛtavarma and could not reach the gate.
anīkānyardayanyuddhe tvaritaḥ śvetavāhanaḥ। nāvadhītkṛtavarmāṇaṃ prāptamapyarisūdanaḥ ॥7-67-34॥
Arjuna, swiftly moving through the battlefield and destroying the armies, chose not to kill Kritavarma, even though he had the opportunity, O destroyer of enemies.
taṁ dṛṣṭvā tu tathāyāntaṁ śūro rājā śrutāyudhaḥ। abhyadravatsusaṅkruddho vidhunvāno mahaddhanuḥ ॥7-67-35॥
Upon seeing him approach, the valiant King Śrutāyudha, in great anger, charged forward wielding his mighty bow.
sa pārthaṃ tribhirānarchatsaptatyā ca janārdanam। kṣurapreṇa sutīkṣṇena pārthaketumatāḍayat ॥7-67-36॥
He worshipped Arjuna with three and seventy arrows, and struck Krishna with a very sharp razor-sharp weapon at Arjuna's banner.
tamarjuno navatyā tu śarāṇāṃ nataparvaṇām। ājaghāna bhṛśaṃ kruddhastotrairiva mahādvipam ॥7-67-37॥
Arjuna, in his anger, struck the great elephant violently with ninety bent-jointed arrows, as if using goads.
sa tanna mamṛṣe rājanpāṇḍaveyasya vikramam। athainaṃ saptasaptatyā nārācānāṃ samārpayat ॥7-67-38॥
O king, he could not tolerate the prowess of the son of Pandu. Then he attacked him with seventy-seven iron arrows.
tasyārjuno dhanuśchittvā śarāvāpaṃ nikṛtya ca। ājaghānorasi kruddhaḥ saptabhirnataparvabhiḥ ॥7-67-39॥
Arjuna, in his anger, cut off his bow and removed the quiver, then struck him on the chest with seven bent-jointed arrows.
athānyaddhanurādāya sa rājā krodhamūrchitaḥ। vāsaviṃ navabhirbāṇairbāhvorurasi cārpayat ॥7-67-40॥
Then the king, in a fit of rage, took another bow and shot nine arrows at Vasavi, striking his arms and chest.
tato'rjunaḥ smayanneva śrutāyudhamariṃdamaḥ। śarairanekasāhasraiḥ pīḍayāmāsa bhārata ॥7-67-41॥
Then Arjuna, with a smile on his face, attacked Śrutāyudha, the formidable enemy, with countless arrows, O descendant of Bharata.
aśvāṃś cāsy avadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ। vivyādha cainaṃ saptyā nārācānāṃ mahābalaḥ ॥7-67-42॥
The great warrior swiftly killed his opponent's horses and charioteer, and then powerfully struck him with seventy iron arrows.
hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ। abhyadravad raṇe pārthaṃ gadām udyamya vīryavān ॥7-67-43॥
King Śrutāyudha, after his chariot horses were killed, abandoned the chariot and valiantly rushed towards Arjuna in battle, wielding his mace.
varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ। parṇāśā jananī yasya śītatoyā mahānadī ॥7-67-44॥
Shrutayudha, the heroic son of Varuna, is the king. His mother is Parnasha, known for the great river with cool waters.
tasya mātābravīdvākyaṃ varuṇaṃ putrakāraṇāt। avadhyo'yaṃ bhavelloke śatrūṇāṃ tanayo mama ॥7-67-45॥
His mother spoke to Varuna, requesting that her son be made invincible to his enemies in the world.
varuṇastvabravītplīto dadāmyasmai varaṃ hitam। divyam astraṃ sutaste'yaṃ yanāvadhyo bhaviṣyati ॥7-67-46॥
Pleased, Varuna said, "I grant him a boon that is beneficial. Your son will possess a divine weapon that will render him invincible."
nāsti cāpyamaratvaṃ vai manuṣyasya kathañcana। sarveṇāvaśyamartavyaṃ jātena saritāṃ vare ॥7-67-47॥
There is no immortality for man in any way. Everyone who is born must certainly die, O best of rivers.
durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā। astrasyāsya prabhāvādvai vyetu te mānaso jvaraḥ ॥7-67-48॥
This weapon will make you invincible against your enemies in battles. Its influence will dispel your mental anguish.
ityuktvā varuṇaḥ prādādgadāṃ mantrapuraskṛtām। yāmāsādya durādharṣaḥ sarvaloke śrutāyudhaḥ ॥7-67-49॥
After speaking thus, Varuna gave the mace empowered with a mantra to Shrutayudha, who became invincible in all the worlds upon receiving it.
uvāca cainaṃ bhagavān punareva jaleśvaraḥ। ayudhyati na moktavyā sā tvayyeva patediti ॥7-67-50॥
The Lord of waters spoke to him again, saying that she should not be released and should fall upon him.
sa tayā vīraghātinyā janārdanamatāḍayat। pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān ॥7-67-51॥
He struck Janardana, the slayer of heroes, with her. Krishna, being mighty, caught her with his strong shoulder.
nākampayata śauriṃ sā vindhyaṃ girimivānilaḥ। pratyabhyayāttaṃ viproḍhā kṛtyeva duradhiṣṭhitā ॥7-67-52॥
The wind could not shake Krishna, just as it cannot shake the Vindhya mountain. She, mature and formidable like a witch, approached him with determination.
jaghāna cāsthitaṃ vīraṃ śrutāyudhamamarṣaṇam। hatvā śrutāyudhaṃ vīraṃ jagatīmanvapadyata ॥7-67-53॥
He killed the brave Śrutāyudha, who was intolerant. After killing Śrutāyudha, he gained control over the earth.
hāhākāro mahāṃstatra sainyānāṃ samajāyata। svenāstreṇa hataṃ dṛṣṭvā śrutāyudhama riṃdamam ॥7-67-54॥
A great commotion erupted among the troops when they saw that Śrutāyudha, the vanquisher of foes, had been slain by his own weapon.
ayudhyamānāya hi sā keśavāya narādhipa। kṣiptā śrutāyudhenātha tasmāttamavadhīdgadā ॥7-67-55॥
O king, the mace thrown by Shrutayudha at the non-fighting Keshava indeed killed him.
yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ। vyasuścāpyapatadbhūmau prekṣatāṃ sarvadhanvinām ॥7-67-56॥
As Varuna had foretold in the battle, he met his end. Lifeless, he fell to the ground in full view of all the archers.
patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ। sambhagni iva vātena bahuśākho vanaspatiḥ ॥7-67-57॥
He, the dear son of Parṇāśā, appeared like a tree with many branches broken by the wind as he fell.
tataḥ sarvāṇi sainyāni senāmukhyāśca sarvaśaḥ। prādravanta hataṃ dṛṣṭvā śrutāyudhamariṃdamam ॥7-67-58॥
Upon seeing Śrutāyudha, the subduer of enemies, killed, all the armies and their leaders fled in all directions.
tath kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ। abhyayājjavanairaśvaiḥ phalgunaṃ śatrusūdanam ॥7-67-59॥
Sudakshina, the brave son of the Kamboja king, charged towards Arjuna, the enemy slayer, with his swift horses.
tasya pārthaḥ śarānsapta preṣayāmāsa bhārata। te taṃ śūraṃ vinirbhidya prāviśandharaṇītalam ॥7-67-60॥
Arjuna, the son of Pritha, sent seven arrows, O Bharata. They pierced the hero and entered the earth's surface.
so'tividdhaḥ śaraistīkṣṇairgāṇḍīvapreṣitairmṛdhe। arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ ॥7-67-61॥
He, having been deeply pierced by sharp arrows dispatched from Gandiva in the battle, retaliated by piercing Arjuna with ten feathered arrows.
vāsudevaṁ tribhirviddhvā punaḥ pārthaṁ ca pañcabhiḥ। tasya pārtho dhanuśchittvā ketuṁ ciccheda māriṣa ॥7-67-62॥
Vasudeva was pierced with three arrows, and Partha again with five. Then Partha cut his bow and also cut off the banner, O lord.
bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ। sa tu pārthaṃ tribhirviddhvā siṃhanādamathānadat ॥7-67-63॥
The son of Pandu struck him with two very sharp arrows, and in return, he pierced Arjuna with three arrows and roared like a lion.
sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ। saghaṇṭāṃ prāhiṇodghorāṃ kruddho gāṇḍīvadhanvane ॥7-67-64॥
Sudakshina, the hero, angrily sent the formidable power adorned with bells to Arjuna, the wielder of the Gandiva bow.
sā jvalantī maholkeva tamāsādya mahāratham। savisphuliṅgā nirbhidya nipapāta mahītale ॥7-67-65॥
She, blazing like a great meteor, reached the great chariot with sparks and, piercing it, fell to the ground.
taṁ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ। sāśvadhvajadhanuḥsūtaṁ vivyādhācintyavikramaḥ ॥ rathaṁ cānyaiḥ subahubhiścakre viśakalaṁ śaraiḥ ॥7-67-66॥
Arjuna, displaying unimaginable prowess, struck his opponent with fourteen iron arrows adorned with peacock feathers, targeting not only him but also his horses, flag, bow, and charioteer. Additionally, he shattered the chariot into pieces with numerous other arrows.
sudakṣiṇaṃ tu kāmbojaṃ moghasaṅkalpavikramam। bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ ॥7-67-67॥
The Pandava pierced Sudakshina, the Kamboja king of futile resolve and valor, in the heart with a broad-headed arrow.
sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ। papātābhimukhaḥ śūro yantramukta iva dhvajaḥ ॥7-67-68॥
The hero, with his vital parts wounded and limbs loosened, his crown and armlets fallen off, fell forward like a flag released from its mechanism.
gireḥ śikharajaḥ śrīmānsuśākhaḥ supratiṣṭhitaḥ। nirbhagna iva vātena karṇikāro himātyaye ॥7-67-69॥
The glorious Karnikara tree, born on the mountain peak, with beautiful branches and well-established, appears as if broken by the wind at the end of winter.
śete sma nihato bhūmau kāmbojāstaraṇocitaḥ। sudarśanīyastāmrākṣaḥ karṇinā sa sudakṣiṇaḥ ॥ putraḥ kāmbojarājasya pārthena vinipātitaḥ ॥7-67-70॥
Sudakshina, the handsome and copper-eyed son of the king of Kamboja, lies slain on the ground, worthy of covering. He was struck down by Karna and felled by Arjuna.
tataḥ sarvāṇi sainyāni vyadravanta sutasya te। hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam ॥7-67-71॥
Then all the armies of your son fled upon seeing Śrutāyudha, Kāmboja, and Sudakshina slain.