Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.067
सञ्जय उवाच॥
Sanjaya said:
संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः। द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥७-६७-१॥
Arjuna, known for his immense strength and valor, was initially restrained by them, but Drona, the best among charioteers, quickly followed him.
किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः। तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥७-६७-२॥
He attacked the army with sharp arrows, shining like the sun's rays, causing suffering as diseases afflict a body.
अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः। छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥७-६७-३॥
The horse is pierced, the flag is torn, the rider has fallen, and the elephant is down. The umbrellas are discarded, and the chariots are left without wheels.
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः। इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥७-६७-४॥
The armies were scattered and afflicted by arrows all around, creating a tumultuous battle where nothing could be perceived.
तेषामायच्छतां सङ्ख्ये परस्परमजिह्मगैः। अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥७-६७-५॥
As they approached each other in battle with unwavering arrows, Arjuna repeatedly shook the enemy army, O king.
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः। अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥७-६७-६॥
Arjuna, true to his vow, rushed towards the best chariot drawn by red horses, desiring to fulfill his promise.
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः। अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् ॥७-६७-७॥
Droṇa, the teacher, used twenty-five straight-moving arrows to pierce the vital parts and overpower his disciple, the great archer.
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः। अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥७-६७-८॥
Bibhatsu, the foremost among all warriors, charged at him with great speed, unleashing arrows that could counter the speed of other arrows.
तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः। प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥७-६७-९॥
His immeasurable soul quickly threw arrows with curved joints, piercing them while uttering the Brahma weapon.
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि। यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥७-६७-१०॥
We witnessed the amazing feat of Drona, the teacher, in battle; despite his efforts, the young Arjuna could not strike him.
क्षरन्निव महामेघो वारिधाराः सहस्रशः। द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥७-६७-११॥
The Drona-cloud poured down thousands of streams of water, like a great cloud, raining showers of arrows on the Arjuna-mountain.
अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष। प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् ॥७-६७-१२॥
Arjuna, the radiant warrior, countered the shower of arrows with the Brahmastra, skillfully destroying the incoming arrows with his own.
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्। वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥७-६७-१३॥
Drona, however, struck Arjuna with twenty-five arrows and also targeted Krishna with seventy swift arrows, hitting them in the arms and chest.
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम्। विसृजन्तं शितान्बाणानवारयत तं युधि ॥७-६७-१४॥
Arjuna, with a wise and smiling demeanor, halted his teacher, who was unleashing a barrage of sharp arrows in the battle.
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ। आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥७-६७-१५॥
Then those two great charioteers, under attack by Drona, turned back as if facing the unstoppable fire at the end of an era.
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान्। किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् ॥७-६७-१६॥
The crowned Arjuna, son of Kunti, skillfully avoided the sharp arrows shot by Drona and brought down the Bhoja army.
सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम्। अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥७-६७-१७॥
He moved between Kritavarma, Kamboja, and Sudakshina, avoiding Drona like the Mainaka mountain.
ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम। अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥७-६७-१८॥
Then Bhoja, known as Duhsaha, the best among the Kurus and a tiger among men, swiftly and calmly pierced with ten feathered arrows.
तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा। पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥७-६७-१९॥
Arjuna, with his sharp arrow, struck in battle, O king. Then, with three more arrows, he seemed to bewilder Sātvata.
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम्। एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥७-६७-२०॥
Bhoja, with a smile, offered twenty-five arrows each to Arjuna and Krishna.
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः। शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ॥७-६७-२१॥
Arjuna, in his fury, severed his bow and struck him with twenty-one arrows that resembled fiery serpents.
अथान्यद्धनुरादाय कृतवर्मा महारथः। पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥७-६७-२२॥
Then Kritavarma, the great charioteer, took another bow and swiftly pierced the chest of his opponent with five arrows, O Bharata.
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः। तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥७-६७-२३॥
Once more, with sharp arrows, he pierced Arjuna with five arrows. Arjuna, in return, struck him in the chest with nine arrows.
विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति। चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥७-६७-२४॥
Krishna, observing Arjuna's focus on Kritavarma's chariot, pondered that they should not experience any delay.
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम्। कुरुसाम्बन्धिकं कृत्वा प्रमथ्यैनं विशातय ॥७-६७-२५॥
Then Krishna instructed Arjuna not to show any mercy to Kṛtavarman, urging him to crush and destroy him after fulfilling his duties related to the Kurus.
ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः। अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ॥७-६७-२६॥
Then Arjuna, having confused Kritavarma with his arrows, swiftly approached the Kamboja army with his horses.
अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने। विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥७-६७-२७॥
Hārdikhya, in his anger, entered the white chariot, wielding his bow and arrows, and approached alongside the Pāñcālas.
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ। पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥७-६७-२८॥
The sons of Draupadi, who were the protectors of the wheels and followers of Arjuna, were surrounded by Kritavarma with chariot arrows as they approached.
तावविध्यत्ततो भोजः सर्वपारशवैः शरैः। त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥७-६७-२९॥
Then Bhoja attacked all the Parashavas with arrows, hitting Yudhāmanyu with three arrows and Uttamaujas with four.
तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः। सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥७-६७-३०॥
The two warriors attacked him with ten arrows each and also cut down his banner and bow.
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः। कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥७-६७-३१॥
Then Hārdikya, in a fit of rage, took another bow and showered the heroes with arrows, leaving them defenseless.
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः। तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ॥७-६७-३२॥
While they both strung their bows and killed Bhoja, Bibhatsu took the opportunity to enter the enemy's ranks.
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा। धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥७-६७-३३॥
However, those two great warriors, while trying to enter the armies of the sons of Dhṛtarāṣṭra, were stopped by Kṛtavarma and could not reach the gate.
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः। नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥७-६७-३४॥
Arjuna, swiftly moving through the battlefield and destroying the armies, chose not to kill Kritavarma, even though he had the opportunity, O destroyer of enemies.
तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः। अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ॥७-६७-३५॥
Upon seeing him approach, the valiant King Śrutāyudha, in great anger, charged forward wielding his mighty bow.
स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम्। क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥७-६७-३६॥
He worshipped Arjuna with three and seventy arrows, and struck Krishna with a very sharp razor-sharp weapon at Arjuna's banner.
तमर्जुनो नवत्या तु शराणां नतपर्वणाम्। आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥७-६७-३७॥
Arjuna, in his anger, struck the great elephant violently with ninety bent-jointed arrows, as if using goads.
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम्। अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥७-६७-३८॥
O king, he could not tolerate the prowess of the son of Pandu. Then he attacked him with seventy-seven iron arrows.
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च। आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥७-६७-३९॥
Arjuna, in his anger, cut off his bow and removed the quiver, then struck him on the chest with seven bent-jointed arrows.
अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः। वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥७-६७-४०॥
Then the king, in a fit of rage, took another bow and shot nine arrows at Vasavi, striking his arms and chest.
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः। शरैरनेकसाहस्रैः पीडयामास भारत ॥७-६७-४१॥
Then Arjuna, with a smile on his face, attacked Śrutāyudha, the formidable enemy, with countless arrows, O descendant of Bharata.
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः। विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥७-६७-४२॥
The great warrior swiftly killed his opponent's horses and charioteer, and then powerfully struck him with seventy iron arrows.
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः। अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ॥७-६७-४३॥
King Śrutāyudha, after his chariot horses were killed, abandoned the chariot and valiantly rushed towards Arjuna in battle, wielding his mace.
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः। पर्णाशा जननी यस्य शीततोया महानदी ॥७-६७-४४॥
Shrutayudha, the heroic son of Varuna, is the king. His mother is Parnasha, known for the great river with cool waters.
तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात्। अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥७-६७-४५॥
His mother spoke to Varuna, requesting that her son be made invincible to his enemies in the world.
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम्। दिव्यमस्त्रं सुतस्तेऽयं यनावध्यो भविष्यति ॥७-६७-४६॥
Pleased, Varuna said, "I grant him a boon that is beneficial. Your son will possess a divine weapon that will render him invincible."
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन। सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥७-६७-४७॥
There is no immortality for man in any way. Everyone who is born must certainly die, O best of rivers.
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा। अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥७-६७-४८॥
This weapon will make you invincible against your enemies in battles. Its influence will dispel your mental anguish.
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम्। यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥७-६७-४९॥
After speaking thus, Varuna gave the mace empowered with a mantra to Shrutayudha, who became invincible in all the worlds upon receiving it.
उवाच चैनं भगवान्पुनरेव जलेश्वरः। अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥७-६७-५०॥
The Lord of waters spoke to him again, saying that she should not be released and should fall upon him.
स तया वीरघातिन्या जनार्दनमताडयत्। प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ॥७-६७-५१॥
He struck Janardana, the slayer of heroes, with her. Krishna, being mighty, caught her with his strong shoulder.
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः। प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ॥७-६७-५२॥
The wind could not shake Krishna, just as it cannot shake the Vindhya mountain. She, mature and formidable like a witch, approached him with determination.
जघान चास्थितं वीरं श्रुतायुधममर्षणम्। हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत ॥७-६७-५३॥
He killed the brave Śrutāyudha, who was intolerant. After killing Śrutāyudha, he gained control over the earth.
हाहाकारो महांस्तत्र सैन्यानां समजायत। स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥७-६७-५४॥
A great commotion erupted among the troops when they saw that Śrutāyudha, the vanquisher of foes, had been slain by his own weapon.
अयुध्यमानाय हि सा केशवाय नराधिप। क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥७-६७-५५॥
O king, the mace thrown by Shrutayudha at the non-fighting Keshava indeed killed him.
यथोक्तं वरुणेनाजौ तथा स निधनं गतः। व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥७-६७-५६॥
As Varuna had foretold in the battle, he met his end. Lifeless, he fell to the ground in full view of all the archers.
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः। सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥७-६७-५७॥
He, the dear son of Parṇāśā, appeared like a tree with many branches broken by the wind as he fell.
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः। प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥७-६७-५८॥
Upon seeing Śrutāyudha, the subduer of enemies, killed, all the armies and their leaders fled in all directions.
तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः। अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥७-६७-५९॥
Sudakshina, the brave son of the Kamboja king, charged towards Arjuna, the enemy slayer, with his swift horses.
तस्य पार्थः शरान्सप्त प्रेषयामास भारत। ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥७-६७-६०॥
Arjuna, the son of Pritha, sent seven arrows, O Bharata. They pierced the hero and entered the earth's surface.
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे। अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥७-६७-६१॥
He, having been deeply pierced by sharp arrows dispatched from Gandiva in the battle, retaliated by piercing Arjuna with ten feathered arrows.
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः। तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥७-६७-६२॥
Vasudeva was pierced with three arrows, and Partha again with five. Then Partha cut his bow and also cut off the banner, O lord.
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः। स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥७-६७-६३॥
The son of Pandu struck him with two very sharp arrows, and in return, he pierced Arjuna with three arrows and roared like a lion.
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः। सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ॥७-६७-६४॥
Sudakshina, the hero, angrily sent the formidable power adorned with bells to Arjuna, the wielder of the Gandiva bow.
सा ज्वलन्ती महोल्केव तमासाद्य महारथम्। सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥७-६७-६५॥
She, blazing like a great meteor, reached the great chariot with sparks and, piercing it, fell to the ground.
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः। साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ॥ रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ॥७-६७-६६॥
Arjuna, displaying unimaginable prowess, struck his opponent with fourteen iron arrows adorned with peacock feathers, targeting not only him but also his horses, flag, bow, and charioteer. Additionally, he shattered the chariot into pieces with numerous other arrows.
सुदक्षिणं तु काम्बोजं मोघसङ्कल्पविक्रमम्। बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥७-६७-६७॥
The Pandava pierced Sudakshina, the Kamboja king of futile resolve and valor, in the heart with a broad-headed arrow.
स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः। पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥७-६७-६८॥
The hero, with his vital parts wounded and limbs loosened, his crown and armlets fallen off, fell forward like a flag released from its mechanism.
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः। निर्भग्न इव वातेन कर्णिकारो हिमात्यये ॥७-६७-६९॥
The glorious Karnikara tree, born on the mountain peak, with beautiful branches and well-established, appears as if broken by the wind at the end of winter.
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः। सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ॥ पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ॥७-६७-७०॥
Sudakshina, the handsome and copper-eyed son of the king of Kamboja, lies slain on the ground, worthy of covering. He was struck down by Karna and felled by Arjuna.
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते। हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ॥७-६७-७१॥
Then all the armies of your son fled upon seeing Śrutāyudha, Kāmboja, and Sudakshina slain.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.