Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.067
सञ्जय उवाच॥
संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः। द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥७-६७-१॥
किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः। तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥७-६७-२॥
अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः। छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥७-६७-३॥
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः। इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥७-६७-४॥
तेषामायच्छतां सङ्ख्ये परस्परमजिह्मगैः। अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥७-६७-५॥
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः। अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥७-६७-६॥
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः। अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् ॥७-६७-७॥
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः। अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥७-६७-८॥
तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः। प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥७-६७-९॥
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि। यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥७-६७-१०॥
क्षरन्निव महामेघो वारिधाराः सहस्रशः। द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥७-६७-११॥
अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष। प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् ॥७-६७-१२॥
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्। वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥७-६७-१३॥
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम्। विसृजन्तं शितान्बाणानवारयत तं युधि ॥७-६७-१४॥
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ। आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥७-६७-१५॥
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान्। किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् ॥७-६७-१६॥
सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम्। अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥७-६७-१७॥
ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम। अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥७-६७-१८॥
तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा। पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥७-६७-१९॥
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम्। एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥७-६७-२०॥
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः। शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ॥७-६७-२१॥
अथान्यद्धनुरादाय कृतवर्मा महारथः। पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥७-६७-२२॥
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः। तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥७-६७-२३॥
विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति। चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥७-६७-२४॥
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम्। कुरुसाम्बन्धिकं कृत्वा प्रमथ्यैनं विशातय ॥७-६७-२५॥
ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः। अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ॥७-६७-२६॥
अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने। विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥७-६७-२७॥
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ। पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥७-६७-२८॥
तावविध्यत्ततो भोजः सर्वपारशवैः शरैः। त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥७-६७-२९॥
तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः। सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥७-६७-३०॥
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः। कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥७-६७-३१॥
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः। तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ॥७-६७-३२॥
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा। धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥७-६७-३३॥
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः। नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥७-६७-३४॥
तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः। अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ॥७-६७-३५॥
स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम्। क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥७-६७-३६॥
तमर्जुनो नवत्या तु शराणां नतपर्वणाम्। आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥७-६७-३७॥
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम्। अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥७-६७-३८॥
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च। आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥७-६७-३९॥
अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः। वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥७-६७-४०॥
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः। शरैरनेकसाहस्रैः पीडयामास भारत ॥७-६७-४१॥
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः। विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥७-६७-४२॥
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः। अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ॥७-६७-४३॥
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः। पर्णाशा जननी यस्य शीततोया महानदी ॥७-६७-४४॥
तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात्। अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥७-६७-४५॥
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम्। दिव्यमस्त्रं सुतस्तेऽयं यनावध्यो भविष्यति ॥७-६७-४६॥
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन। सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥७-६७-४७॥
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा। अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥७-६७-४८॥
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम्। यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥७-६७-४९॥
उवाच चैनं भगवान्पुनरेव जलेश्वरः। अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥७-६७-५०॥
स तया वीरघातिन्या जनार्दनमताडयत्। प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ॥७-६७-५१॥
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः। प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ॥७-६७-५२॥
जघान चास्थितं वीरं श्रुतायुधममर्षणम्। हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत ॥७-६७-५३॥
हाहाकारो महांस्तत्र सैन्यानां समजायत। स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥७-६७-५४॥
अयुध्यमानाय हि सा केशवाय नराधिप। क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥७-६७-५५॥
यथोक्तं वरुणेनाजौ तथा स निधनं गतः। व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥७-६७-५६॥
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः। सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥७-६७-५७॥
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः। प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥७-६७-५८॥
तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः। अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥७-६७-५९॥
तस्य पार्थः शरान्सप्त प्रेषयामास भारत। ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥७-६७-६०॥
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे। अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥७-६७-६१॥
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः। तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥७-६७-६२॥
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः। स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥७-६७-६३॥
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः। सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ॥७-६७-६४॥
सा ज्वलन्ती महोल्केव तमासाद्य महारथम्। सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥७-६७-६५॥
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः। साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ॥ रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ॥७-६७-६६॥
सुदक्षिणं तु काम्बोजं मोघसङ्कल्पविक्रमम्। बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥७-६७-६७॥
स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः। पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥७-६७-६८॥
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः। निर्भग्न इव वातेन कर्णिकारो हिमात्यये ॥७-६७-६९॥
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः। सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ॥ पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ॥७-६७-७०॥
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते। हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ॥७-६७-७१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.