Vaisesika Sūtras
Vaisesika Sūtra 2.2.37
संख्याभावः सामान्यतः ॥३७॥
saṁkhyābhāvaḥ sāmānyataḥ ॥37॥
[संख्याभावः (saṁkhyābhāvaḥ) - absence of number; सामान्यतः (sāmānyataḥ) - generally.]
Absence of number, generally.
॥ इति द्वितीयोऽध्यायः द्वितीयाह्निकम् समाप्तं ॥
॥ iti dvitīyo'dhyāyaḥ dvitīyāhnikam samāptaṁ ॥
[इति (iti) - thus; द्वितीयः (dvitīyaḥ) - second; अध्यायः (adhyāyaḥ) - chapter; द्वितीय-अह्निकम् (dvitīya-ahnikam) - second daily lesson or section; समाप्तम् (samāptam) - completed.]
Thus the second chapter, second lesson, is completed.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.