Vaisesika Sūtras
Vaisesika Sūtra 3.2.10
यदि द्रुष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति ॥१०॥
yadi dṛṣṭam anvakṣam ahaṁ devadattaḥ ahaṁ yajñadattaḥ iti ॥10॥
[यदि (yadi) - if; दृष्टम् (dṛṣṭam) - seen; अन्वक्षम् (anvakṣam) - consecutively; अहम् (aham) - I; देवदत्तः (devadattaḥ) - Devadatta; अहम् (aham) - I; यज्ञदत्तः (yajñadattaḥ) - Yajñadatta; इति (iti) - thus;]
If consecutively seen: "I am Devadatta", "I am Yajñadatta" —

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.