Vaisesika Sūtras
Vaisesika Sūtra 3.2.21
शास्त्रसामर्थ्याच्च ॥२१॥
śāstra-sāmarthyāt ca ॥21॥
[शास्त्र (śāstra) - scripture; सामर्थ्यात् (sāmarthyāt) - due to power; च (ca) - and;]
And due to the power of scripture.
॥इति द्वितीय आह्निकः इति तृतीयोऽध्यायः समाप्तम्॥
॥iti dvitīya āhnikah iti tṛtīyaḥ adhyāyaḥ samāptam॥
[इति (iti) - thus; द्वितीय (dvitīya) - second; आह्निकः (āhnikah) - section; इति (iti) - thus; तृतीयः (tṛtīyaḥ) - third; अध्यायः (adhyāyaḥ) - chapter; समाप्तम् (samāptam) - concluded;]
Thus ends the second section and the third chapter.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.