Vaisesika Sūtras
Vaisesika Sūtra 4.1.13
एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्याताम् ॥१३॥
etena guṇatve bhāve ca sarvendriyaṁ jñānaṁ vyākhyātām ॥13॥
[एतेन (etena) - by this; गुणत्वे (guṇatve) - in quality-nature; भावे (bhāve) - and in being; च (ca) - and; सर्वेन्द्रियं (sarvendriyaṁ) - all-sense-based; ज्ञानं (jñānam) - knowledge; व्याख्याताम् (vyākhyātām) - is explained;]
Thus, knowledge through all the senses concerning qualities and entities is explained.
॥ चतुर्युथथोऽध्यायः प्रथमाह्निकम् समाप्तम् ॥
॥ caturyuthatho'dhyāyaḥ prathamāhnikam samāptam ॥
[चतुर्युथथः (caturyuthathaḥ) - fourth grouping; अध्यायः (adhyāyaḥ) - chapter; प्रथम-अह्निकम् (prathama-ahnikam) - first daily section; समाप्तम् (samāptam) - is concluded;]
The first section of the fourth chapter is concluded.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.