01.002
Library:The elaborate index of Mahabharata.
ऋषय ऊचुः॥
The sages said:
समन्तपञ्चकमिति यदुक्तं सूतनन्दन । एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥१-००२-१॥
O son of Suta, we wish to hear all this about the region of Samantapanchaka, as it was said, according to justice.
सूत उवाच॥
Sūta said:
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥१-००२-२॥
If you, O brahmins, desire service and to hear the auspicious stories named Samantapanchaka, you deserve it, O best ones.
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥१-००२-३॥
At the junction of Tretā and Dvāpara, Rama, the best of the wielders of weapons, repeatedly killed the earthly kshatriyas, impelled by anger.
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥१-००२-४॥
He, with fiery splendor, destroyed all the warriors by his own prowess and made five blood lakes in Samantapanchaka.
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः । पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥१-००२-५॥
He, overcome with anger, satisfied the ancestors in those bloody waters of the lakes with blood, thus it has been heard by us.
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥१-००२-६॥
Then Ṛcīka and others, having approached the forefathers, requested the best of the Brāhmaṇas, saying 'Forgive him,' and then he indeed ceased.
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥१-००२-७॥
Near them is the region of lakes filled with blood-waters, which is celebrated as the sacred Samantapanchaka.
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥१-००२-८॥
The wise say that the region which is recognized by a particular characteristic should be called by that very name.
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥१-००२-९॥
In the interval, indeed, having arrived of Kali and Dvapara, there was a battle at Samantapanchaka of the Kuru and Pandava armies.
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥१-००२-१०॥
In that most righteous land, free from earthly faults, eighteen armies assembled with the desire to fight.
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः । पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥१-००२-११॥
Thus, O Brahmins, the name of that country indeed originated; the sacred and beautiful country is proclaimed as yours.
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः । यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥१-००२-१२॥
Thus, all this has been told by me to you, O best of sages, as the place is famous and renowned in the three worlds.
ऋषय ऊचुः॥
The sages said:
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥१-००२-१३॥
"O son of Sūta, the army which was spoken of by you, we wish to hear all of it exactly as it is."
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥१-००२-१४॥
Tell us the measurement of the army, including chariots, horses, men, and elephants, as it is, for everything is known to you.
सूत उवाच॥
Sūta said:
एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥१-००२-१५॥
"One chariot, one elephant, five foot soldiers, and three horses are called an infantry by experts."
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥१-००२-१६॥
The wise declare this division to be threefold: the vanguard. Three vanguards are called one battalion.
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥१-००२-१७॥
The wise remember three divisions named as a group, but three groups are called armies in battle.
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥१-००२-१८॥
An army consists of three battalions, and three divisions make a unit. The wise declare a unit ten times larger as an Akshauhini.
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१-००२-१९॥
O best of the twice-born, the enumeration of the army's chariots by those who know the truth of numerical calculations is twenty-one thousand.
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥१-००२-२०॥
One should indicate here the measurement of elephants as hundreds plus eight and seventy more.
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥१-००२-२१॥
To be known are a hundred thousand, but also thousands and nine; of men also fifty hundred, three, and sinless ones.
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ॥१-००२-२२॥
Sixty-five thousand and hundreds of horses, they say, with ten more, as it is here in number.
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥१-००२-२३॥
The people who are experts in numbers declare this army, which I have told you in detail, O best of the twice-born.
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥१-००२-२४॥
By this number, indeed, there were eighteen divisions of the Kuru and Pandava armies in total, O best of the twice-born.
समेतास्तत्र वै देशे तत्रैव निधनं गताः । कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥१-००२-२५॥
Assembled there indeed in the region, right there they went to death, having made the Kauravas the cause, by time and by wonderful acts.
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥१-००२-२६॥
Bhishma, the supreme master of weapons, fought for ten days; but Drona protected the Kuru army for five days.
अहनी युयुधे द्वे तु कर्णः परबलार्दनः । शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥१-००२-२७॥
For two days, Karna, the destroyer of enemy forces, fought. Shalya was there for half a day, after which the mace battle continued.
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः । प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥१-००२-२८॥
But at the end of the day, Hārdikya, Drauṇi, and Gautamas killed the sleeping and trusting army of Yudhishthira at night.
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् । आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥१-००२-२९॥
But in the assembly of Śaunaka, I shall narrate your Bhārata narrative expansion, and there the narrative of Pauloma from the beginning further.
विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥१-००२-३०॥
A narration endowed with various meanings and words, undertaken by wise men, like dispassion by those seeking liberation.
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥१-००२-३१॥
The self is indeed among the knowable, like life among the dear. History is the primary purpose, the best among all scriptures.
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥१-००२-३२॥
In the supreme history, indeed, in this, the supreme intellect is dedicated; like speech, entirely in the support of worldly knowledge of vowels and consonants.
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥१-००२-३३॥
"Let the summary of the chapters of the history of Bharata, endowed with wisdom and varied chapters, be heard."
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥१-००२-३४॥
"Index of sections, first, second, summary of sections: Pauṣya, Pauloma, Āstīka, descent of the original dynasties."
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥१-००२-३५॥
Then, the wonderful event as told in the Sambhava Parva, created by the gods, the burning of the lac house here, and the Hidimba chapter is said.
ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥१-००२-३६॥
Then the chapter of the killing of Baka, then the chapter of Caitraratha. Then the self-choice ceremony of the goddess, the chapter of the Panchala princess is said.
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥१-००२-३७॥
By the duty of a warrior, having conquered, then marriage is remembered. The arrival of Vidura, the episode, and the acquisition of the kingdom also.
अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥१-००२-३८॥
The residence of Arjuna in the forest, then the abduction of Subhadra. After the abduction of Subhadra, the act of taking away is to be known.
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥१-००२-३९॥
Then, the event named the burning of Khāṇḍava and the meeting with Maya took place there itself. Then, the Sabhā Parva was told, followed by the Mantra Parva.
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥१-००२-४०॥
The chapter on the killing of Jarasandha, the chapter on the conquest of directions, and after the conquest of directions, the Rājasūya sacrifice is said.
ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥१-००२-४१॥
Then the offering was brought and Shishupala was killed. Then the gambling episode was told, and after gambling, beyond that.
तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥१-००२-४२॥
Then the forest-related section, indeed the killing of Kirmira, and the battle of Ishvara and Arjuna, known as the Kairata section.
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥१-००२-४३॥
The chapter on the approach to Indra's realm is to be known from this point onward. Then follows the chapter on the pilgrimage of the wise Kuru king.
जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥१-००२-४४॥
The episode of the killing of Jatāsura, followed by the battle with the Yakṣas. Similarly, the episode of the serpent is to be known thereafter.
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥१-००२-४५॥
The problem of Markandeya and what was mentioned in the chapter after that. Then, the dialogue of Draupadi and Satyabhama in the chapter.
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥१-००२-४६॥
The announcement procession then the festival, then the fear of the deer dream. The story of rice and Drona is said afterwards.
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥१-००२-४७॥
The episode of the abduction of Draupadi by Saindhava from the forest then. The episode of the abduction of earrings is then hereafter said.
आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥१-००२-४८॥
The forest-related chapter, then the Virata chapter follows. After that, the chapter of the slaughter of the Kichakas, and then the chapter of cattle-seizing.
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥१-००२-४९॥
The wedding festival of Virata's daughter by Abhimanyu is remembered. From here onwards, the Udyoga Parva is known as very wonderful.
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥१-००२-५०॥
Then, the chapter named Sanjayayana is to be known from this point onward. Then, the chapter of Dhritarashtra's wakefulness with anxiety.
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥१-००२-५१॥
The chapter of Sanatsujata and the secret spiritual vision. Then the chapter of the junction of paths and indeed the divine path.
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥१-००२-५२॥
The section of disputes here is to be known, also the departure section of the great soul Karna, and then of the Kuru and Pandava armies.
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥१-००२-५३॥
The count of chariots and great chariot-warriors was mentioned in the section thereafter. The arrival of Uluka, the messenger, increased the anger in the section.
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥१-००२-५४॥
The story of Amba and the section to be known beyond this is Bhishma's anointment, a section known for its wonderful reason.
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥१-००२-५५॥
The construction of the Jambū continent is mentioned in the chapter; thereafter, the earth chapter should be known as the praise of the expanse of the islands.
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥१-००२-५६॥
As mentioned in the chapter, the Bhagavad Gita chapter describes Bhishma's demise, then Drona's consecration, as mentioned in the chapter, and then the slaying of the Samsaptakas.
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥१-००२-५७॥
The section on Abhimanyu's killing, the pledge section is said. Then, the section on Jayadratha's killing and Ghatotkacha's killing.
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥१-००२-५८॥
Then, the episode of the killing of Drona is to be known as hair-raising. The liberation from the Narayana weapon is said to be after the episode.
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥१-००२-५९॥
The Karna Parva is to be known, then the Shalya Parva after that. The Lake Entry Parva follows, and after that, the Mace Battle.
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥१-००२-६०॥
Then the chapter related to Sarasvati, endowed with the qualities of the lineage of sacred places. From there, above, but the horrifying chapter is called the Sauptika.
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥१-००२-६१॥
The bamboo section is designated as very fierce upward. Then the water-giving section, and then the women's section beyond.
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥१-००२-६२॥
The funeral rite, then, is to be known as the posthumous ceremony of the Kurus, the consecration ceremony of the wise Dharmaraja.
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥१-००२-६३॥
The chapter on the subjugation of Charvaka, the demon in the form of Brahman, and the division of the houses as mentioned in the chapter thereafter.
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥१-००२-६४॥
In the Shanti Parva, then, where the recitation of royal duties is mentioned, the duties in distress and the section on duties of liberation are said to be beyond.
ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥१-००२-६५॥
Then the chapter known as the supreme Anushasana Parva, related to the ascent to heaven, of the wise Bhishma.
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥१-००२-६६॥
Then the chapter related to Ashvamedha, which is the destruction of all sins. Then the chapter known as Anugita, which is a spiritual discourse.
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥१-००२-६७॥
The chapter named Ashram residence, and the sight of the son, and Narada's arrival chapter, then afterwards is said here.
मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥१-००२-६८॥
The Mausala chapter, then the terrible is described. Then the Mahaprasthanika chapter, the Svargarohanika.
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥१-००२-६९॥
The Harivamsa, then the section known as the Khila Purana, and also the Bhavishyat Parva are mentioned among the Khilas as indeed wonderful and great.
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥१-००२-७०॥
This hundred sections, complete, were said by Vyasa, the great soul, as it is, by the son of Suta, Lomaharshana, again.
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥१-००२-७१॥
"In Naimisharanya, eighteen festivals are indeed said; this is the summary of the Mahabharata, where the collection of sections is mentioned."
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥१-००२-७२॥
In the month of Pausha, during the festival, the greatness of Uttanka is described. In the Pauloma, the expansion of the Bhrigu lineage is praised.
आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥१-००२-७३॥
In the story of Āstīka, the origin of all serpents and Garuḍa, the churning of the ocean of milk, and also the birth of Ucchaiḥśravas.
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥१-००२-७४॥
The story of the Bharatas, of the great souls, has been narrated during the serpent-sacrifice of King Parikshit.
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥१-००२-७५॥
The various origins of kings are mentioned in the Sambhava Parva, and indeed of others, of the sages, and of the sage Dvaipayana.
अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥१-००२-७६॥
Here, the partial incarnation of the gods, demons, Danavas, and Yakshas of great energy is proclaimed.
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥१-००२-७७॥
The origin of the serpents, and of the snakes, of the celestial musicians, of the birds, and indeed of other beings of various kinds.
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥१-००२-७८॥
The rebirth of the Vasus in the Ganges, the great souls, and again their ascent to heaven in the abode of Shantanu.
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥१-००२-७९॥
The origin of Bhishma also from the assembly of the splendorous parts is here. Renunciation from the kingdom and indeed abidance in the vow of celibacy.
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥१-००२-८०॥
Promise-keeping and protection of Citrāṅgada; when Citrāṅgada was slain, indeed, protection of the younger brother.
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥१-००२-८१॥
The establishment of Vicitravīrya in the kingdom, thus, the manifestation of Dharma among men, born of the curse of Aṇīmāṇḍavya.
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥१-००२-८२॥
The birth from Krishna Dvaipayana and indeed from a boon, of Dhritarashtra, of Pandu, and of the Pandavas.
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥१-००२-८३॥
The journey to Varanavata and the plan of Duryodhana, and by the words of Vidura, the commencement of the tunnel action.
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥१-००२-८४॥
In the terrible forest, the meeting of the Pandavas with Hidimba and the birth of Ghatotkacha is mentioned here.
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥१-००२-८५॥
The Pandavas' living in disguise in a Brahmin's house, the death of Baka, and the astonishment of the townspeople.
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥१-००२-८६॥
Having conquered Angaraparna on the banks of the Ganges, Arjuna then, together with all his brothers, went towards the Panchalas.
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥१-००२-८७॥
The lineage of Tapa, then the story of Vasiṣṭha and Aurva, an excellent story, and the sub-story of the five Indras is indeed told here as wonderful.
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥१-००२-८८॥
The discussion of Drupada regarding the state of having one wife for the five, and the marriage of Draupadi ordained by the gods, was also superhuman.
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥१-००२-८९॥
The arrival of Vidura and the meeting with Keshava, the residence at Khandavaprastha, and also the rule over half of the kingdom.
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥१-००२-९०॥
By the command of Nārada and indeed by Draupadī's agreement, the story of Sunda and Upasunda was narrated there.
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥१-००२-९१॥
The forest dwelling of Pārtha and the meeting with Ulupi on the path; pilgrimage to holy places and the birth of Babhruvāhana.
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥१-००२-९२॥
In Dvaraka, Subhadra, the beautiful lady, was obtained by Arjuna by desire and with the permission of Vasudeva.
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥१-००२-९३॥
The abduction having taken place, when Krishna, the son of Devaki, arrived, and the arrival of the discus and bow, and the burning of Khandava.
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥ महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥१-००२-९४॥
The birth of Abhimanyu in Subhadra, and of the supreme splendor. The liberation of Maya from fire, and the release of the serpent. The birth of the son of the great sage Mandapala of Sharngya.
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ॥ अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥१-००२-९५॥
Thus, this Ādhiparva, the first, is said to be extensive. Indeed, two hundred chapters are counted by the great sage. Only eighteen chapters are by Vyasa of supreme brilliance.
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥१-००२-९६॥
Seven thousand verses, and nine hundred, and eighty-four verses were seen in the book by the great soul.
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥१-००२-९७॥
The second is the assembly chapter, which is said to contain many events, including the assembly activities and the view of the Pandavas and the attendants.
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥१-००२-९८॥
The account of the assembly of world protectors from Nārada and the sight of the gods, the commencement of the Rājasūya sacrifice, and also the killing of Jarāsandha.
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥१-००२-९९॥
In Girivraja, the restrained kings were liberated by Krishna. In the Rajasuya, in the discussion of the offering, there was also the killing of Shishupala.
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥१-००२-१००॥
In the sacrifice, having seen that glory, and the mockery of Duryodhana, filled with sorrow and anger, by Bhima in the assembly hall.
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥१-००२-१०१॥
Where his anger arose, by which he caused gambling; where Shakuni, the cheat, defeated Dharmaputra in gambling.
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ॥ पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥१-००२-१०२॥
Where Draupadi, like a boat, rescued those immersed in the ocean of gambling from the ocean; knowing them crossed, King Duryodhana again indeed then challenged the Pandavas in gambling.
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥१-००२-१०३॥
This entire Sabhaparva is described by the great soul. Seventy chapters are known, and two more here in number.
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥१-००२-१०४॥
In this section, two thousand five hundred and eleven verses are proclaimed.
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥१-००२-१०५॥
Therefore, beyond this, the third is to be known as the great forest-related (section), indeed the following of the citizens of the wise son of Dharma.
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च ॥ अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥१-००२-१०६॥
Where the arrival of the Vṛṣṇis and all the Pāñcālas is, where the story of the killing of Saubha and the killing of Kirmīra also are, and the exile of Pārtha of immeasurable energy for the sake of weapons.
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥१-००२-१०७॥
Battle with Mahadeva and with the form of a hunter together. Sight of the guardians of the world and ascension to heaven indeed.
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥१-००२-१०८॥
The sight of Brihadashva, the great sage with a composed soul, and the lamentation of distressed Yudhishthira in adversity.
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥१-००२-१०९॥
The story of Nala is indeed righteous and compassionate here, where the state of Damayanti is in adversity with Nala.
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥१-००२-११०॥
The progress of the great souls, the Pandavas, who went to the forest, was narrated in heaven by Lomasha, indeed, of Arjuna.
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥१-००२-१११॥
The pilgrimage here of the great-souled Pāṇḍavas is similarly described, as well as the killing of Jaṭāsura there itself.
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥१-००२-११२॥
Appointed by Draupadi, Bhimasena went to Gandhamadana, where he approached the lotus pond for Mandara flowers.
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥१-००२-११३॥
Where his very great battle occurred with demons, and also with mighty yakshas led by Manimat, thus.
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥१-००२-११४॥
The story of Agastya, where Vātāpi was eaten, and the approach to Lopāmudrā for progeny by the sage.
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥१-००२-११५॥
Then, the story of the hawk and the dove was told afterwards. Indra, Agni, and Dharma tested King Shibi where they were.
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥१-००२-११६॥
The conduct of Ṛśyaśṛṅga, the celibate in youth, and the conduct of Rāma, Jamadagni's son, of great energy.
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥१-००२-११७॥
The killing of Kārtavīrya, where the Haihayas are described, and also the narrative of Sukanī, where Cyavana, the descendant of Bhṛgu, is mentioned.
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥१-००२-११८॥
In the sacrifice of Śaryāti, the two Aśvins, who were drinkers of Soma, made it so that the sage's youth was restored by them where he was.
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥१-००२-११९॥
Here indeed is the story of creatures where Somaka, by his son, performed a sacrifice for the sake of a son; the king obtained a hundred sons and he.
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥१-००२-१२०॥
Here indeed in the debate of Aṣṭāvakra, where Bandi was conquered, the sage gained his father, having obtained the ocean.
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥१-००२-१२१॥
Having obtained divine weapons for the sake of the teacher, Arjuna fought a battle with the Nivātakavacas and the inhabitants of Hiranyapura.
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥१-००२-१२२॥
The meeting of Pārtha with his brothers at Gandhamādana, and the musical procession with the Gandharvas where the battle of the crowned one took place.
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥१-००२-१२३॥
The return of their lake in Dwaitavana, and the abduction of Draupadi by Jayadratha from the hermitage.
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥१-००२-१२४॥
Where Bhima, equal to the speed of wind, followed this in speed; in the story of Markandeya, the stories are in parts.
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥१-००२-१२५॥
The meeting of Krishna and the conversation with Satyā, the story of Vrīhidrauṇika, and also Aindradyumna.
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥१-००२-१२६॥
The stories of Sāvitrī, Uddālaka, and Vainya, and the Rāmāyaṇa story are indeed extensively detailed here.
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥ जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥१-००२-१२७॥
Here is the story of the taking away of Karna's earrings by Indra. This narrative is where Dharma followed his son. The Pandavas, having obtained boons, went to the western direction.
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥ एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥१-००२-१२८॥
This forest-related section is proclaimed as the third. Here, two hundred chapters are counted by the great sage. Sixty-nine chapters are indeed thus proclaimed.
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥१-००२-१२९॥
This section is proclaimed to have eleven thousand six hundred and sixty-four verses.
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् ॥ दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥१-००२-१३०॥
Therefore, further understand this chapter detailing Virata. Having gone to the city of Virata, in the cremation ground, having seen a large Shami tree, the Pandavas also placed their weapons there.
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥१-००२-१३१॥
Where, having entered the city in disguise, they dwelt; where the wicked Kichaka was killed by Bhima.
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥१-००२-१३२॥
In the cow-seizing, where the Kurus were defeated by Arjuna in battle, and the cattle of Virata were freed by the Pandavas.
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥१-००२-१३३॥
Uttara, the daughter-in-law given by Virata, where the crowned one refers to Abhimanyu, the slayer of enemies, son of Subhadra.
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥१-००२-१३४॥
This fourth extensive book of Virata is described here; also enumerated are the chapters by the great soul.
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥ पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥१-००२-१३५॥
Sixty-seven, then complete, hear my foremost verse. Of verses, two thousand, but only fifty verses are declared in this section by the great sage.
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥ दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥१-००२-१३६॥
The Udyoga Parva, known as the fifth, is beyond listening. In Upaplavya, settled among the Pandavas with the desire to conquer, Duryodhana and Arjuna indeed arrived to Vasudeva.
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥१-००२-१३७॥
"You ought to help us in this battle," thus said in words, where Krishna, the wise, spoke.
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥१-००२-१३८॥
O best of men, to the minister who is not fighting, do I give an army or whose army do I give?
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥१-००२-१३९॥
Duryodhana, the foolish one, chose the army where the evil-minded was. Dhananjaya chose Krishna, the non-fighting minister.
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥१-००२-१४०॥
Sanjaya was sent for peace to the Pandavas, where the great king Dhritarashtra, the powerful, had sent a messenger.
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१-००२-१४१॥
Having heard that the Pāṇḍavas, led by Vāsudeva, were there, wakefulness arose in Dhṛtarāṣṭra due to anxiety.
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥१-००२-१४२॥
Vidura made the wise King Dhritarashtra hear the varied and beneficial words where.
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥१-००२-१४३॥
Thus, by Sanatsujata, where supreme spiritual knowledge was imparted, the king, afflicted in mind, was made to hear, desirous of sorrow.
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥१-००२-१४४॥
In the morning, in the royal assembly, where Sanjaya and the master were present, the unity of Vasudeva was spoken of by Arjuna.
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥१-००२-१४५॥
Where Krishna, compassionate and greatly renowned, desiring peace, himself came to the city named Nāgasāhvaya to make peace.
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥१-००२-१४६॥
The rejection by King Duryodhana of Krishna's request for peace was indeed for the benefit of both parties.
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥१-००२-१४७॥
Having known the evil consultation of Karna, Duryodhana, and others, the position of Yogeshvara was shown by Krishna among the kings.
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥१-००२-१४८॥
Having mounted the chariot by Krishna, where Karna was advised, he was rejected by him from arrogance by strategy.
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥१-००२-१४९॥
Then also the departure of chariots, horses, men, and elephants from the city, from Hastinapura, and indeed the count of the army.
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ॥ रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥१-००२-१५०॥
Where the king sent Uluka to the Pandavas; as a messenger by the cruel speaker in the great war happening tomorrow; the count of chariots and great chariots and indeed the story of Amba.
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥१-००२-१५१॥
This is the fifth book in the Mahabharata, designated as the Udyoga Parva, related to peace and war.
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥१-००२-१५२॥
Here, by number, eighty-six hundred chapters are remembered. Of verses, there are six thousand and as many hundreds.
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥१-००२-१५३॥
Ninety-eight verses were spoken by the great soul Vyasa, the noble-minded, in this section, O sages.
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥१-००२-१५४॥
Above this, the Bhishma Parva, with its various meanings, is described. The creation of Jambudvipa, where it is said by Sanjaya, indeed.
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥१-००२-१५५॥
Where the battle was terrible for ten days, very fierce; where the army of Yudhishthira attained extreme despair.
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥१-००२-१५६॥
Where Vāsudeva, of great intellect, destroyed the confusion of Pārtha, born of delusion, by reasons with views of liberation.
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥१-००२-१५७॥
Placing Shikhandin in front, where Arjuna, the great archer, struck with sharp arrows, he felled Bhishma from the chariot.
षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥१-००२-१५८॥
This sixth great festival is celebrated in the Bharata. It is said to consist of a hundred chapters and seventeen others.
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ॥ व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥१-००२-१५९॥
Five thousand verses, and eight hundred by number, and eighty-four verses are declared in this section, counted by Vyasa, the knower of Vedas, in the Bhishma Parva.
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥१-००२-१६०॥
In the Drona Parva, then a wonderful account is told, where the Samsaptakas removed Arjuna from the battlefield.
भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१-००२-१६१॥
Bhagadatta, the great king, who was equal to Indra in battle, was slain together with the elephant Supratika by Arjuna.
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥१-००२-१६२॥
Where many great warriors of the world, headed by Jayadratha, killed the young heroic Abhimanyu, who had not yet reached full youth.
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ संशप्तकावशेषं च कृतं निःशेषमाहवे ॥१-००२-१६३॥
When Abhimanyu was slain, where Arjuna, enraged, in battle, having slain seven divisions, killed King Jayadratha. And the remnants of the Saṃśaptakas were completely destroyed in battle.
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥ घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥१-००२-१६४॥
Alambusa, Śrutāyu, Jalasandha, the mighty Saumadatti, Virāṭa, Drupada, the great chariot-warrior, Ghaṭotkaca and others, and others were slain in the Drona Parva.
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥१-००२-१६५॥
Ashwatthama, also here indeed, when Drona had fallen in battle, manifested a fierce weapon, the Narayana, in anger.
सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥ द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥१-००२-१६६॥
The seventh book in the Bharata is described as great. Here, those kings mostly met their death. In the Drona Parva, the heroes who were mentioned were the best among men.
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥१-००२-१६७॥
A hundred chapters are said, and also seventy chapters; eight thousand verses, and also nine hundred.
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥१-००२-१६८॥
Nine verses are likewise counted here by the seer of truth, Vyasa, the sage, having considered in the Drona Parva.
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥ आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥१-००२-१६९॥
Therefore, further is said the most wonderful Karna Parva, where the engagement in charioteering of the wise king of Madra is narrated, and the ancient destruction of Tripura.
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥१-००२-१७०॥
In the journey, there is a harsh dialogue here between Karna and Shalya. The story of the swan and the crow is indeed included here with reproach.
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥१-००२-१७१॥
Mutual anger between Yudhishthira and Arjuna, where in the duel, Karna, the great charioteer, was killed by Arjuna.
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥ चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१-००२-१७२॥
This eighth book is described by the thinkers of the Mahabharata. Sixty-nine chapters are said to be in the Karna Parva. There are four thousand and nine hundred verses.
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥१-००२-१७३॥
Therefore, further, the Shalya Parva with wonderful meaning is described. But in the army with heroes slain, the leader became the king of Madra.
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥१-००२-१७४॥
The events of chariot battles are recounted in parts where the destruction of the Kuru chiefs is recounted in the Shalya Parva.
शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ॥ सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥१-००२-१७५॥
The death of Śalya here by Dharmaraja, the great chariot-warrior, and the fierce mace battle are described right here. The holiness of the holy places of Sarasvati is praised.
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥१-००२-१७६॥
The ninth chapter, described as wonderful and meaningful, consists of fifty-nine chapters there by experts in enumeration.
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ॥ मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥१-००२-१७७॥
Counted are many stories, and here the beginning of the verse is praised. Three thousand verses, two hundred and twenty, thus composed by the sage, of the Kauravas, of the glorious.
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥१-००२-१७८॥
Therefore, I shall describe further the terrible episode of the sleeping, where the king Duryodhana, with broken thighs, was unforgiving.
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥१-००२-१७९॥
When the sons of Pritha had departed, those three chariots approached: Kritavarma, Kripa, and Drona's son, blood-stained in the evening.
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ॥ पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥१-००२-१८०॥
Drona's son, firm in anger, promised that he would not release his bite without killing all the Panchalas headed by Dhrishtadyumna and the Pandavas with their ministers, where the great chariot-warrior was.
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥१-००२-१८१॥
At night, where those bulls among men were sleeping and trusting, Drona's son and his followers killed the Panchalas with their families.
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥१-००२-१८२॥
Where the sons of Pritha, those five, were released from the refuge of Krishna's strength; Satyaki, the great archer, and the rest met their end.
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥१-००२-१८३॥
Draupadī, afflicted by the grief of her sons and distressed by the killing of her father and brothers, having resolved to fast, sat where her husband was.
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥१-००२-१८४॥
From Draupadi's words, where Bhima of terrible prowess chased angrily Bharadvaja, the son of the teacher.
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥१-००२-१८५॥
Where, out of fear of Bhimasena, impelled by fate, Drona's son released the weapon in anger, saying 'against the Pandavas.'
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥१-००२-१८६॥
Krishna said, "Not so," pacifying his words. Where Arjuna neutralized that weapon with a weapon.
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥१-००२-१८७॥
The curses of Drona, Vyasa, and others were mutually caused during the water ritual in the offering of water by all the kings.
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥१-००२-१८८॥
The story of the secretly born Karna, son of Pritha, is told here in the tenth book, the Sauptika Parva.
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥१-००२-१८९॥
In this chapter, eighteen sections are spoken by the great soul. Here, the foremost verse is told, and also eight hundreds.
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥१-००२-१९०॥
Seventy verses are properly spoken with enumeration in relation to the Sauptika and Aishika sections by the wise Amitabuddhi.
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ॥ क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥१-००२-१९१॥
From now onwards, this is called the Strī Parva, the rise of compassion. The lamentation of the wives of heroes, where great compassion is remembered. Anger and grace of Gandhari and Dhritarashtra.
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥१-००२-१९२॥
Where they saw those warrior heroes, fated and non-returning, sons, brothers, and fathers indeed, slain in battle.
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥१-००२-१९३॥
Where the king, greatly wise and the best of all upholders of dharma, caused those bodies of kings to be burned according to scriptures.
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥१-००२-१९४॥
This eleventh, said in the section, is a great compassionate one. Twenty-seven chapters are mentioned in this section.
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ॥ प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥१-००२-१९५॥
Here, seven hundred and seventy-five verses are said. The story of Bharata, indeed composed here by the great soul, is tear-inducing, causing distress to the noble-minded.
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥ घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥१-००२-१९६॥
Thereafter, beyond the twelfth Shanti Parva, which increases wisdom, where Yudhishthira, the king of dharma, attained dispassion, having killed fathers, brothers, sons, relatives, and kinsmen.
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥१-००२-१९७॥
In the Shanti Parva, duties are explained on the bed of arrows, which are to be known by kings who properly desire to learn policy.
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ॥ मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥१-००२-१९८॥
The duties in distress and the indicators of time and cause are indeed there. By understanding which, a person may properly attain omniscience. The duties of liberation are also described as various and extensive.
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ॥ त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥१-००२-१९९॥
The twelfth book, described as pleasing to the wise, is here to be known as having three hundred chapters, and indeed thirty and nine chapters, O sage.
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥१-००२-२००॥
But they say there are fourteen thousand verses, and indeed five hundred with the number twenty-five.
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ॥ भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥१-००२-२०१॥
From above, however, the supreme instruction is to be known, where having attained nature, having heard the decision on dharma from Bhishma, the son of Bhagirathi, the Kuru king Yudhishthira.
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥१-००२-२०२॥
Here, conduct related to dharma and artha is completely shown. And the results of various kinds of gifts are different.
तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥१-००२-२०३॥
Thus, the specific recipients and the supreme method of gifts, the application of conduct and the ultimate goal of truth.
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥१-००२-२०४॥
This excellent instruction with many stories, and the attainment of heaven by Bhishma, is proclaimed here itself.
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥ श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥१-००२-२०५॥
This is the thirteenth book, establishing righteousness. Here, there are one hundred and forty-six chapters only. But of verses, there are six thousand seven hundred only.
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥१-००२-२०६॥
Then the chapter named Aśvamedhika, the fourteenth, is said, where the excellent story of Saṃvarta and Maruttīya is told.
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥१-००२-२०७॥
The attainment of a treasury of gold, the birth, and the statement of Parikshit; the revival of the burnt by the weapon's fire before by Krishna, again.
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥१-००२-२०८॥
In the expedition, the horse released by the Pandava was followed. There, battles were fought by the impatient princes.
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ॥ अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥१-००२-२०९॥
Dhanañjaya, by the son of Citrāṅgadā and the daughter, was shown doubt here in battle by Babruvāhana. In the Ashvamedha great sacrifice, indeed, the story of Nakula and.
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥१-००२-२१०॥
Thus, this very wonderful section related to Ashvamedha is spoken. Here, one hundred and thirty-three chapters are mentioned.
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२११॥
Three thousand verses, as many hundreds, and twenty thus verses are counted by the seer of truth.
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ॥ धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥१-००२-२१२॥
Then the chapter named 'The Hermitage Life' is remembered, where the king, having abandoned the kingdom, together with Gandhari, went to Dhritarashtra's hermitage, and Vidura indeed went.
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥१-००२-२१३॥
Seeing whom departed, the virtuous lady Pṛthā also followed then, abandoning her son's kingdom, engaged in serving the elders.
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥१-००२-२१४॥
Where the king saw the slain sons, grandsons, and other kings, the heroes who had departed to other worlds, returned.
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥१-००२-२१५॥
By the grace of the sage, having seen the unsurpassed wonder of Krishna, having abandoned sorrow, he, with his wife, attained supreme perfection.
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥१-००२-२१६॥
Where Vidura, having resorted to righteousness, attained a good state; and Sanjaya, the great minister, wise Gāvalgaṇi, self-controlled.
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥१-००२-२१७॥
Yudhishthira, the Dharmaraja, saw Nārada there. And from Nārada, he indeed heard of the great destruction of the Vrishnis.
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥१-००२-२१८॥
This is the very wonderful ashram residence named and previously mentioned in the forty-second chapter of this section by enumeration.
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२१९॥
A thousand and one verses, five hundred verses, and six more verses are counted by the seer of truth.
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥ ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥१-००२-२२०॥
Therefore, further understand this terrible chapter of the mace, where those tiger-like men, enduring weapon touch in battle, were crushed by Brahma's rod near the salt water.
आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥१-००२-२२१॥
In drinking, intoxicated and impelled by fate, they struck each other with thunderbolt-like weapons.
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥१-००२-२२२॥
Where, having caused total destruction, those two, Rama and Keshava, did not surpass the time that had arrived, equally all-destroying.
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥१-००२-२२३॥
Where Arjuna, having arrived at Dwaravati devoid of Vrishni, having seen, attained extreme sorrow and distress, the best of men.
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥१-००२-२२४॥
He, having honored the best of the Yadus, his uncle Śauri himself, saw a great slaughter of the Yadu heroes in the drinking place.
शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥१-००२-२२५॥
The body of Vāsudeva and Rāma, the great soul, was given funeral rites, chiefly by the Vṛṣṇis.
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥१-००२-२२६॥
He, having taken the old child, then saw the people of Dvaravati in distress and difficulty, the defeat of Gandiva.
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥१-००२-२२७॥
The displeasure of all divine weapons, the destruction of the Vṛṣṇi wives, and the impermanence of powers.
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥१-००२-२२८॥
Having seen, fallen into dispassion, urged by Vyasa's words, having approached Dharmaraja, he would choose renunciation.
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥१-००२-२२९॥
Thus, this Mausala section, the sixteenth, is described. Eight chapters are named, and three hundred verses.
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ॥ द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥१-००२-२३०॥
The great departure is remembered as the seventeenth, where the Pandavas, bulls among men, having abandoned the kingdom, together with the goddess Draupadi, attained supreme perfection.
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२३१॥
Here, three chapters are mentioned, and a hundred and twenty verses are also counted by the seer of truth.
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥ श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥१-००२-२३२॥
Then, the heavenly chapter, which is divine and superhuman, is to be known. By enumeration, this section is counted as five chapters. Indeed, two hundred verses are enumerated, O sages.
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥१-००२-२३३॥
Eighteen sections are indeed mentioned completely. In the supplements, Harivamsa and Bhavishya are proclaimed.
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥ तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥१-००२-२३४॥
This entire Bharata has been told from the collection of chapters. Eighteen armies assembled with the desire to fight. That great and terrible battle was eighteen.
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥१-००२-२३५॥
He who knows the four Vedas along with the Upanishads, but does not know this narrative, is not wise at all.
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥१-००२-२३६॥
Having heard this story, nothing else audible pleases; like a man's hearing the cuckoo's song, the harsh voice of the crow does not please.
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥१-००२-२३७॥
From the best of histories, the intellects of poets are born, just as the three arrangements of the world arise from the five elements.
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥१-००२-२३८॥
In the subject of this story, the ancient exists, O twice-born. In the subject of the sky, the people are like fourfold.
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥१-००२-२३९॥
This narration is the support of all the qualities of actions; like varied mental actions of all the senses.
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥१-००२-२४०॥
Without depending upon this narration, no story exists on earth, just as the body cannot sustain without relying on food.
इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥१-००२-२४१॥
This narrative is lived upon by all eminent poets, like a noble lord by servants desiring rise.
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥१-००२-२४२॥
What is the need for him to perform ablution with the water of the lotus pond, who comprehends the Mahabharata, emerging from the lips of Dvaipayana, which is immeasurable, sacred, pure, and auspicious, and a remover of sin, being recited?
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥१-००२-२४३॥
This narrative, which is excellent and of great meaning, is placed here in the collection of chapters. Having heard it at first, it becomes easy for men to enter, like a vast salt water by a boat.