01.002
Library:The elaborate index of Mahabharata.
ऋषय ऊचुः॥
ṛṣaya ūcuḥ॥
[ऋषयः (ṛṣayaḥ) - sages; ऊचुः (ūcuḥ) - said;]
The sages said:
समन्तपञ्चकमिति यदुक्तं सूतनन्दन । एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥१-००२-१॥
samantapañcakamiti yaduktaṃ sūtanandana । etatsarvaṃ yathānyāyaṃ śrotumicchāmahe vayam ॥1-002-1॥
[समन्तपञ्चकम् (samantapañcakam) - the region of Samantapanchaka; इति (iti) - thus; यदुक्तम् (yaduktam) - what was said; सूतनन्दन (sūtanandana) - O son of Suta; एतत् (etat) - this; सर्वम् (sarvam) - all; यथान्यायम् (yathānyāyam) - according to justice; श्रोतुम् (śrotum) - to hear; इच्छामहे (icchāmahe) - we wish; वयम् (vayam) - we;]
O son of Suta, we wish to hear all this about the region of Samantapanchaka, as it was said, according to justice.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said:
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥१-००२-२॥
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ । samantapañcakākhyaṃ ca śrotumarhatha sattamāḥ ॥1-002-2॥
[शुश्रूषा (śuśrūṣā) - service; यदि (yadi) - if; वः (vaḥ) - your; विप्राः (viprāḥ) - brahmins; ब्रुवतः (bruvataḥ) - speaking; च (ca) - and; कथाः (kathāḥ) - stories; शुभाः (śubhāḥ) - auspicious; समन्तपञ्चकाख्यम् (samantapañcakākhyam) - named Samantapanchaka; च (ca) - and; श्रोतुम् (śrotum) - to hear; अर्हथ (arhatha) - you deserve; सत्तमाः (sattamāḥ) - best ones;]
If you, O brahmins, desire service and to hear the auspicious stories named Samantapanchaka, you deserve it, O best ones.
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥१-००२-३॥
tretādvāparayoḥ sandhau rāmaḥ śastrabhṛtāṃ varaḥ । asakṛtpārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ ॥1-002-3॥
[त्रेताद्वापरयोः (tretādvāparayoḥ) - at the junction of Tretā and Dvāpara; सन्धौ (sandhau) - at the junction; रामः (rāmaḥ) - Rama; शस्त्रभृतां (śastrabhṛtāṃ) - of the wielders of weapons; वरः (varaḥ) - the best; असकृत् (asakṛt) - repeatedly; पार्थिवं (pārthivaṃ) - earthly; क्षत्रं (kṣatraṃ) - kshatriyas; जघान (jaghāna) - killed; अमर्षचोदितः (amarṣacoditaḥ) - impelled by anger;]
At the junction of Tretā and Dvāpara, Rama, the best of the wielders of weapons, repeatedly killed the earthly kshatriyas, impelled by anger.
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥१-००२-४॥
sa sarvaṃ kṣatramutsādya svavīryeṇānaladyutiḥ । samantapañcake pañca cakāra rudhirahradān ॥1-002-4॥
[स (sa) - he; सर्वं (sarvaṃ) - all; क्षत्रम् (kṣatram) - warriors; उत्साद्य (utsādya) - destroying; स्ववीर्येण (svavīryeṇa) - by his own prowess; अनलद्युतिः (analadyutiḥ) - fiery splendor; समन्तपञ्चके (samantapañcake) - in Samantapanchaka; पञ्च (pañca) - five; चकार (cakāra) - made; रुधिरह्रदान् (rudhirahradān) - blood lakes;]
He, with fiery splendor, destroyed all the warriors by his own prowess and made five blood lakes in Samantapanchaka.
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः । पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥१-००२-५॥
sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ । pitṝnsantarpayāmāsa rudhireṇeti naḥ śrutam ॥1-002-5॥
[स (sa) - he; तेषु (teṣu) - in those; रुधिराम्भस्सु (rudhirāmbhassu) - in the bloody waters; ह्रदेषु (hradeṣu) - in the lakes; क्रोधमूर्च्छितः (krodhamūrcchitaḥ) - overcome with anger; पितॄन् (pitṝn) - ancestors; सन्तर्पयामास (santarpayāmāsa) - satisfied; रुधिरेण (rudhireṇa) - with blood; इति (iti) - thus; नः (naḥ) - to us; श्रुतम् (śrutam) - heard;]
He, overcome with anger, satisfied the ancestors in those bloody waters of the lakes with blood, thus it has been heard by us.
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥१-००२-६॥
atharcīkādayo'bhyetya pitaro brāhmaṇarṣabham । taṃ kṣamasveti siṣidhustataḥ sa virarāma ha ॥1-002-6॥
[अथ (atha) - then; ऋचीक-आदयः (ṛcīka-ādayaḥ) - Ṛcīka and others; अभ्येत्य (abhyetya) - having approached; पितरः (pitaraḥ) - the forefathers; ब्राह्मण-ऋषभम् (brāhmaṇa-ṛṣabham) - the best of the Brāhmaṇas; तम् (tam) - him; क्षमस्व (kṣamasva) - forgive; इति (iti) - thus; सिषिधुः (siṣidhuḥ) - requested; ततः (tataḥ) - then; सः (saḥ) - he; विरराम (virarāma) - ceased; ह (ha) - indeed;]
Then Ṛcīka and others, having approached the forefathers, requested the best of the Brāhmaṇas, saying 'Forgive him,' and then he indeed ceased.
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥१-००२-७॥
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām । samantapañcakamiti puṇyaṃ tatparikīrtitam ॥1-002-7॥
[तेषां (teṣām) - of them; समीपे (samīpe) - near; यः (yaḥ) - which; देशः (deśaḥ) - region; ह्रदानाम् (hradānām) - of lakes; रुधिराम्भसाम् (rudhirāmbhasām) - of blood-waters; समन्तपञ्चकम् (samantapañcakam) - Samantapanchaka; इति (iti) - thus; पुण्यम् (puṇyam) - sacred; तत् (tat) - that; परिकीर्तितम् (parikīrtitam) - is celebrated;]
Near them is the region of lakes filled with blood-waters, which is celebrated as the sacred Samantapanchaka.
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥१-००२-८॥
yena liṅgena yo deśo yuktaḥ samupalakṣyate । tenaiva nāmnā taṃ deśaṃ vācyamāhurmanīṣiṇaḥ ॥1-002-8॥
[येन (yena) - by which; लिङ्गेन (liṅgena) - by characteristic; यः (yaḥ) - which; देशः (deśaḥ) - region; युक्तः (yuktaḥ) - associated; समुपलक्ष्यते (samupalakṣyate) - is recognized; तेन (tena) - by that; एव (eva) - only; नाम्ना (nāmnā) - by name; तम् (tam) - that; देशम् (deśam) - region; वाच्यम् (vācyam) - should be called; आहुः (āhuḥ) - say; मनीषिणः (manīṣiṇaḥ) - the wise;]
The wise say that the region which is recognized by a particular characteristic should be called by that very name.
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥१-००२-९॥
antare caiva samprāpte kalidvāparayorabhūt । samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ ॥1-002-9॥
[अन्तरे (antare) - in the interval; च (ca) - and; एव (eva) - indeed; सम्प्राप्ते (samprāpte) - having arrived; कलिद्वापरयोः (kalidvāparayoḥ) - of Kali and Dvapara; अभूत् (abhūt) - there was; समन्तपञ्चके (samantapañcake) - at Samantapanchaka; युद्धं (yuddhaṃ) - battle; कुरुपाण्डवसेनयोः (kurupāṇḍavasenayoḥ) - of the Kuru and Pandava armies;]
In the interval, indeed, having arrived of Kali and Dvapara, there was a battle at Samantapanchaka of the Kuru and Pandava armies.
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥१-००२-१०॥
tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite । aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā ॥1-002-010॥
[तस्मिन् (tasmin) - in that; परमधर्मिष्ठे (paramadharmiṣṭhe) - most righteous; देशे (deśe) - land; भूदोषवर्जिते (bhūdoṣavarjite) - free from earthly faults; अष्टादश (aṣṭādaśa) - eighteen; समाजग्मुः (samājagmuḥ) - assembled; अक्षौहिण्यः (akṣauhiṇyaḥ) - armies; युयुत्सया (yuyutsayā) - with the desire to fight;]
In that most righteous land, free from earthly faults, eighteen armies assembled with the desire to fight.
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः । पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥१-००२-११॥
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ । puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ ॥1-002-11॥
[एवम् (evam) - thus; नाम (nāma) - name; अभिनिर्वृत्तम् (abhinirvṛttam) - originated; तस्य (tasya) - of that; देशस्य (deśasya) - of the country; वै (vai) - indeed; द्विजाः (dvijāḥ) - brahmins; पुण्यः (puṇyaḥ) - sacred; च (ca) - and; रमणीयः (ramaṇīyaḥ) - beautiful; च (ca) - and; सः (saḥ) - that; देशः (deśaḥ) - country; वः (vaḥ) - your; प्रकीर्तितः (prakīrtitaḥ) - is proclaimed;]
Thus, O Brahmins, the name of that country indeed originated; the sacred and beautiful country is proclaimed as yours.
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः । यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥१-००२-१२॥
tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ । yathā deśaḥ sa vikhyātaḥ triṣu lokeṣu viśrutaḥ ॥1-002-12॥
[तत् (tat) - that; एतत् (etat) - this; कथितम् (kathitam) - told; सर्वम् (sarvam) - all; मया (mayā) - by me; वः (vaḥ) - to you; मुनिसत्तमाः (munisattamāḥ) - O best of sages; यथा (yathā) - as; देशः (deśaḥ) - the place; सः (saḥ) - he; विख्यातः (vikhyātaḥ) - famous; त्रिषु (triṣu) - in the three; लोकेषु (lokeṣu) - worlds; विश्रुतः (viśrutaḥ) - renowned;]
Thus, all this has been told by me to you, O best of sages, as the place is famous and renowned in the three worlds.
ऋषय ऊचुः॥
ṛṣaya ūcuḥ॥
[ऋषयः (ṛṣayaḥ) - sages; ऊचुः (ūcuḥ) - said;]
The sages said:
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥१-००२-१३॥
akṣauhiṇya iti proktaṃ yattvayā sūtanandana । etadicchāmahe śrotuṃ sarvameva yathātatham ॥1-002-13॥
[अक्षौहिण्य (akṣauhiṇya) - army; इति (iti) - thus; प्रोक्तं (proktaṃ) - spoken; यत् (yat) - which; त्वया (tvayā) - by you; सूतनन्दन (sūtanandana) - O son of Sūta; एतत् (etat) - this; इच्छामहे (icchāmahe) - we wish; श्रोतुं (śrotuṃ) - to hear; सर्वम् (sarvam) - all; एव (eva) - indeed; यथातथम् (yathātatham) - as it is;]
"O son of Sūta, the army which was spoken of by you, we wish to hear all of it exactly as it is."
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥१-००२-१४॥
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām । yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava ॥1-002-14॥
[अक्षौहिण्याः (akṣauhiṇyāḥ) - of the army; परीमाणं (parīmāṇaṃ) - measurement; रथ (ratha) - chariots; अश्व (aśva) - horses; नर (nara) - men; दन्तिनाम् (dantinām) - elephants; यथावत् (yathāvat) - as it is; च (ca) - and; एव (eva) - indeed; नः (naḥ) - to us; ब्रूहि (brūhi) - tell; सर्वं (sarvaṃ) - everything; हि (hi) - for; विदितं (viditaṃ) - known; तव (tava) - to you;]
Tell us the measurement of the army, including chariots, horses, men, and elephants, as it is, for everything is known to you.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said:
एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥१-००२-१५॥
eko ratho gajaścaiko narāḥ pañca padātayaḥ । trayaśca turagāstajñaiḥ pattirityabhidhīyate ॥1-002-15॥
[एकः (ekaḥ) - one; रथः (rathaḥ) - chariot; गजः (gajaḥ) - elephant; च (ca) - and; एकः (ekaḥ) - one; नराः (narāḥ) - men; पञ्च (pañca) - five; पदातयः (padātayaḥ) - foot soldiers; त्रयः (trayaḥ) - three; तुरगाः (turagāḥ) - horses; तज्ज्ञैः (tajjñaiḥ) - by experts; पत्तिः (pattiḥ) - infantry; इति (iti) - thus; अभिधीयते (abhidhīyate) - is called;]
"One chariot, one elephant, five foot soldiers, and three horses are called an infantry by experts."
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥१-००२-१६॥
pattiṃ tu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ । trīṇi senāmukhānyeko gulma ityabhidhīyate ॥1-002-16॥
[पत्तिं (pattiṃ) - division; तु (tu) - but; त्रिगुणाम् (triguṇām) - threefold; एताम् (etām) - this; आहुः (āhuḥ) - declare; सेनामुखं (senāmukhaṃ) - vanguard; बुधाः (budhāḥ) - wise; त्रीणि (trīṇi) - three; सेनामुखानि (senāmukhāni) - vanguards; एकः (ekaḥ) - one; गुल्मः (gulmaḥ) - battalion; इति (iti) - thus; अभिधीयते (abhidhīyate) - is called;]
The wise declare this division to be threefold: the vanguard. Three vanguards are called one battalion.
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥१-००२-१७॥
trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ । smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ॥1-002-17॥
[त्रयः (trayaḥ) - three; गुल्माः (gulmāḥ) - divisions; गणः (gaṇaḥ) - group; नाम (nāma) - named; वाहिनी (vāhinī) - army; तु (tu) - but; गणाः (gaṇāḥ) - groups; त्रयः (trayaḥ) - three; स्मृताः (smṛtāḥ) - are remembered; तिस्रः (tisraḥ) - three; तु (tu) - but; वाहिन्यः (vāhinyaḥ) - armies; पृतना (pṛtanā) - battle; इति (iti) - thus; विचक्षणैः (vicakṣaṇaiḥ) - by the wise;]
The wise remember three divisions named as a group, but three groups are called armies in battle.
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥१-००२-१८॥
camūstu pṛtanāstisrastisraścamvastvanīkinī । anīkinīṃ daśaguṇāṃ prāhurakṣauhiṇīṃ budhāḥ ॥1-002-18॥
[चमूः (camūḥ) - army; तु (tu) - but; पृतनाः (pṛtanāḥ) - battalions; तिस्रः (tisraḥ) - three; तिस्रः (tisraḥ) - three; च (ca) - and; अनीकिनी (anīkinī) - division; अनीकिनीं (anīkinīṃ) - division; दशगुणां (daśaguṇāṃ) - ten times; प्राहुः (prāhuḥ) - declare; अक्षौहिणीं (akṣauhiṇīṃ) - army unit; बुधाः (budhāḥ) - wise ones;]
An army consists of three battalions, and three divisions make a unit. The wise declare a unit ten times larger as an Akshauhini.
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१-००२-१९॥
akṣauhiṇyāḥ prasaṅkhyānaṃ rathānāṃ dvijasattamāḥ । saṅkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ ॥1-002-19॥
[अक्षौहिण्याः (akṣauhiṇyāḥ) - of the army; प्रसङ्ख्यानं (prasaṅkhyānaṃ) - enumeration; रथानां (rathānāṃ) - of chariots; द्विजसत्तमाः (dvijasattamāḥ) - O best of the twice-born; सङ्ख्यागणिततत्त्वज्ञैः (saṅkhyāgaṇitatattvajñaiḥ) - by those who know the truth of numerical calculations; सहस्राणि (sahasrāṇi) - thousands; एकविंशतिः (ekaviṃśatiḥ) - twenty-one;]
O best of the twice-born, the enumeration of the army's chariots by those who know the truth of numerical calculations is twenty-one thousand.
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥१-००२-२०॥
śatāny-upari ca-eva-aṣṭau tathā bhūyaś-ca saptatiḥ । gajānāṃ tu parīmāṇam-etad-eva-atra nirdiśet ॥1-002-20॥
[शतानि (śatāni) - hundreds; उपरि (upari) - above; च (ca) - and; एव (eva) - indeed; अष्टौ (aṣṭau) - eight; तथा (tathā) - thus; भूयः (bhūyaḥ) - more; च (ca) - and; सप्ततिः (saptatiḥ) - seventy; गजानाम् (gajānām) - of elephants; तु (tu) - but; परीमाणम् (parīmāṇam) - measurement; एतत् (etat) - this; एव (eva) - indeed; अत्र (atra) - here; निर्दिशेत् (nirdiśet) - should indicate;]
One should indicate here the measurement of elephants as hundreds plus eight and seventy more.
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥१-००२-२१॥
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava । narāṇāmapi pañcāśacchatāni trīṇi cānaghāḥ ॥1-002-21॥
[ज्ञेयं (jñeyam) - to be known; शतसहस्रं (śatasahasram) - hundred thousand; तु (tu) - but; सहस्राणि (sahasrāṇi) - thousands; तथा (tathā) - also; नव (nava) - nine; नराणाम् (narāṇām) - of men; अपि (api) - also; पञ्चाशच्छतानि (pañcāśacchatāni) - fifty hundred; त्रीणि (trīṇi) - three; च (ca) - and; अनघाः (anaghāḥ) - sinless ones;]
To be known are a hundred thousand, but also thousands and nine; of men also fifty hundred, three, and sinless ones.
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ॥१-००२-२२॥
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca । daśottarāṇi ṣaṭprāhuryathāvadih saṅkhyayā ॥1-002-22॥
[पञ्चषष्टिसहस्राणि (pañcaṣaṣṭisahasrāṇi) - sixty-five thousand; तथा (tathā) - and; अश्वानां (aśvānāṃ) - of horses; शतानि (śatāni) - hundreds; च (ca) - and; दशोत्तराणि (daśottarāṇi) - ten more; षट् (ṣaṭ) - six; प्राहुः (prāhuḥ) - they say; यथावत् (yathāvat) - as it is; इह (iha) - here; सङ्ख्यया (saṅkhyayā) - in number;]
Sixty-five thousand and hundreds of horses, they say, with ten more, as it is here in number.
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥१-००२-२३॥
etāmakṣauhiṇīṃ prāhuḥ saṅkhyātattvavido janāḥ । yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ ॥1-002-23॥
[एताम् (etām) - this; अक्षौहिणीम् (akṣauhiṇīm) - army; प्राहुः (prāhuḥ) - declare; सङ्ख्यातत्त्वविदः (saṅkhyātattvavidaḥ) - experts in numbers; जनाः (janāḥ) - people; याम् (yām) - which; वः (vaḥ) - to you; कथितवान् (kathitavān) - have told; अस्मि (asmi) - I am; विस्तरेण (vistareṇa) - in detail; द्विजोत्तमाः (dvijottamāḥ) - O best of the twice-born;]
The people who are experts in numbers declare this army, which I have told you in detail, O best of the twice-born.
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥१-००२-२४॥
etayā saṅkhyayā hy āsan kurupāṇḍavasenayoḥ । akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ ॥1-002-24॥
[एतया (etayā) - by this; सङ्ख्यया (saṅkhyayā) - by number; हि (hi) - indeed; आसन् (āsan) - were; कुरुपाण्डवसेनयोः (kurupāṇḍavasenayoḥ) - of the Kuru and Pandava armies; अक्षौहिण्यः (akṣauhiṇyaḥ) - divisions; द्विजश्रेष्ठाः (dvijaśreṣṭhāḥ) - O best of the twice-born; पिण्डेन (piṇḍena) - in total; अष्टादश (aṣṭādaśa) - eighteen; एव (eva) - only; ताः (tāḥ) - they;]
By this number, indeed, there were eighteen divisions of the Kuru and Pandava armies in total, O best of the twice-born.
समेतास्तत्र वै देशे तत्रैव निधनं गताः । कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥१-००२-२५॥
sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ । kauravānkāraṇaṃ kṛtvā kālenādbhutakarmaṇā ॥1-002-25॥
[समेताः (sametāḥ) - assembled; तत्र (tatra) - there; वै (vai) - indeed; देशे (deśe) - in the region; तत्रैव (tatraiva) - right there; निधनं (nidhanaṃ) - death; गताः (gatāḥ) - went; कौरवान् (kauravān) - Kauravas; कारणं (kāraṇam) - cause; कृत्वा (kṛtvā) - having made; कालेन (kālena) - by time; अद्भुतकर्मणा (adbhutakarmaṇā) - by wonderful acts;]
Assembled there indeed in the region, right there they went to death, having made the Kauravas the cause, by time and by wonderful acts.
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥१-००२-२६॥
ahāni yuyudhe bhīṣmo daśaiva paramāstravit । ahāni pañca droṇastu rarakṣa kuruvāhinīm ॥1-002-26॥
[अहानि (ahāni) - days; युयुधे (yuyudhe) - fought; भीष्मः (bhīṣmaḥ) - Bhishma; दश (daśa) - ten; एव (eva) - only; परम (parama) - supreme; अस्त्रवित् (astravit) - master of weapons; अहानि (ahāni) - days; पञ्च (pañca) - five; द्रोणः (droṇaḥ) - Drona; तु (tu) - but; ररक्ष (rarakṣa) - protected; कुरु (kuru) - Kuru; वाहिनीम् (vāhinīm) - army;]
Bhishma, the supreme master of weapons, fought for ten days; but Drona protected the Kuru army for five days.
अहनी युयुधे द्वे तु कर्णः परबलार्दनः । शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥१-००२-२७॥
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ । śalyo'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param ॥1-002-27॥
[अहनी (ahanī) - days; युयुधे (yuyudhe) - fought; द्वे (dve) - two; तु (tu) - but; कर्णः (karṇaḥ) - Karna; परबलार्दनः (parabalārdanaḥ) - destroyer of enemy forces; शल्यः (śalyaḥ) - Shalya; अर्धदिवसं (ardhadivasaṃ) - half a day; त्वासीद् (tvāsīd) - was; गदायुद्धम् (gadāyuddham) - mace battle; अतः (ataḥ) - after; परम् (param) - beyond;]
For two days, Karna, the destroyer of enemy forces, fought. Shalya was there for half a day, after which the mace battle continued.
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः । प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥१-००२-२८॥
tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ । prasuptaṃ niśi viśvastaṃ jaghnuryaudhiṣṭhiraṃ balam ॥1-002-28॥
[तस्यैव (tasyaiva) - of him alone; तु (tu) - but; दिनस्य (dinasya) - of the day; अन्ते (ante) - at the end; हार्दिक्य (hārdikya) - Hārdikya; द्रौणि (drauṇi) - Drauṇi; गौतमाः (gautamāḥ) - Gautamas; प्रसुप्तं (prasuptaṃ) - sleeping; निशि (niśi) - at night; विश्वस्तं (viśvastaṃ) - trusting; जघ्नु (jaghnur) - killed; यौधिष्ठिरं (yaudhiṣṭhiraṃ) - of Yudhishthira; बलम् (balam) - army;]
But at the end of the day, Hārdikya, Drauṇi, and Gautamas killed the sleeping and trusting army of Yudhishthira at night.
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् । आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥१-००२-२९॥
yattu śaunakasatre te bhāratākhyānavistaram । ākhyāsye tatra paulomamākhyānaṃ cāditaḥ param ॥1-002-29॥
[यत् (yat) - which; तु (tu) - but; शौनकसत्रे (śaunakasatre) - in the assembly of Śaunaka; ते (te) - your; भारत (bhārata) - Bhārata; आख्यान (ākhyāna) - narrative; विस्तरम् (vistaram) - expansion; आख्यास्ये (ākhyāsye) - I shall narrate; तत्र (tatra) - there; पौलम (paulama) - of Pauloma; आख्यानं (ākhyānaṃ) - narrative; च (ca) - and; आदितः (āditaḥ) - from the beginning; परम् (param) - further;]
But in the assembly of Śaunaka, I shall narrate your Bhārata narrative expansion, and there the narrative of Pauloma from the beginning further.
विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥१-००२-३०॥
vicitrārthapadākhyānam anekasamayanvitam । abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ ॥1-002-30॥
[विचित्र (vicitra) - various; अर्थ (artha) - meanings; पद (pada) - words; आख्यानम् (ākhyānam) - narration; अनेक (aneka) - many; समय (samaya) - times; अन्वितम् (anvitam) - endowed with; अभिपन्नम् (abhipannam) - undertaken; नरैः (naraiḥ) - by men; प्राज्ञैः (prājñaiḥ) - wise; वैराग्यम् (vairāgyam) - dispassion; इव (iva) - like; मोक्षिभिः (mokṣibhiḥ) - by those seeking liberation;]
A narration endowed with various meanings and words, undertaken by wise men, like dispassion by those seeking liberation.
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥१-००२-३१॥
ātmeva veditavyeṣu priyeṣviva ca jīvitam । itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam ॥1-002-31॥
[आत्मा (ātmā) - self; एव (eva) - indeed; वेदितव्येषु (veditavyeṣu) - among the knowable; प्रियेषु (priyeṣu) - among the dear; इव (iva) - like; च (ca) - and; जीवितम् (jīvitam) - life; इतिहासः (itihāsaḥ) - history; प्रधानार्थः (pradhānārthaḥ) - primary purpose; श्रेष्ठः (śreṣṭhaḥ) - best; सर्वागमेषु (sarvāgameṣu) - among all scriptures; अयम् (ayam) - this;]
The self is indeed among the knowable, like life among the dear. History is the primary purpose, the best among all scriptures.
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥१-००२-३२॥
itihāsottame hyasminnarpitā buddhiruttamā । svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk ॥1-002-32॥
[इतिहासोत्तमे (itihāsottame) - in the supreme history; हि (hi) - indeed; अस्मिन् (asmin) - in this; अर्पिता (arpitā) - dedicated; बुद्धिः (buddhiḥ) - intellect; उत्तमा (uttamā) - supreme; स्वरव्यञ्जनयोः (svaravyañjanayoḥ) - of vowels and consonants; कृत्स्ना (kṛtsnā) - entire; लोकवेदाश्रये (lokavedāśraye) - in the support of worldly knowledge; इव (iva) - like; वाक् (vāk) - speech;]
In the supreme history, indeed, in this, the supreme intellect is dedicated; like speech, entirely in the support of worldly knowledge of vowels and consonants.
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥१-००२-३३॥
asya prajñābhipannasya vicitrapadaparvaṇaḥ । bhāratasyetihāsasya śrūyatāṃ parvasaṅgrahaḥ ॥1-002-33॥
[अस्य (asya) - of this; प्रज्ञाभिपन्नस्य (prajñābhipannasya) - endowed with wisdom; विचित्रपदपर्वणः (vicitrapadaparvaṇaḥ) - of the varied chapters; भारतस्येतिहासस्य (bhāratasyetihāsasya) - of the history of Bharata; श्रूयतां (śrūyatāṃ) - let it be heard; पर्वसङ्ग्रहः (parvasaṅgrahaḥ) - summary of the chapters;]
"Let the summary of the chapters of the history of Bharata, endowed with wisdom and varied chapters, be heard."
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥१-००२-३४॥
parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṅgrahaḥ । pauṣyaṃ paulomamāstīkamādivaṃśāvatāraṇam ॥1-002-34॥
[पर्वानुक्रमणी (parvānukramaṇī) - index of sections; पूर्वं (pūrvaṃ) - first; द्वितीयं (dvitīyaṃ) - second; पर्वसङ्ग्रहः (parvasaṅgrahaḥ) - summary of sections; पौष्यं (pauṣyaṃ) - Pauṣya; पौलोमम् (paulomam) - Pauloma; आस्तीकम् (āstīkam) - Āstīka; आदिवंशावतारणम् (ādivaṃśāvatāraṇam) - descent of the original dynasties;]
"Index of sections, first, second, summary of sections: Pauṣya, Pauloma, Āstīka, descent of the original dynasties."
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥१-००२-३५॥
tataḥ sambhavaparvoktamadbhutaṃ devanirmitam । dāho jatugṛhasyātra haiḍimbaṃ parva cocyate ॥1-002-35॥
[ततः (tataḥ) - then; सम्भवपर्वोक्तमद्भुतं (sambhavaparvoktamadbhutaṃ) - wonderful as told in the Sambhava Parva; देवनिर्मितम् (devanirmitam) - created by the gods; दाहः (dāhaḥ) - burning; जतुगृहस्य (jatugṛhasya) - of the lac house; अत्र (atra) - here; हैडिम्बं (haiḍimbaṃ) - Hidimba; पर्व (parva) - chapter; च (ca) - and; उच्यते (ucyate) - is said;]
Then, the wonderful event as told in the Sambhava Parva, created by the gods, the burning of the lac house here, and the Hidimba chapter is said.
ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥१-००२-३६॥
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ । tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate ॥1-002-36॥
[ततः (tataḥ) - then; बकवधः (bakavadhaḥ) - killing of Baka; पर्व (parva) - chapter; पर्व (parva) - chapter; चैत्ररथं (caitrarathaṃ) - Caitraratha; ततः (tataḥ) - then; ततः (tataḥ) - then; स्वयंवरं (svayaṃvaraṃ) - self-choice ceremony; देव्याः (devyāḥ) - of the goddess; पाञ्चाल्याः (pāñcālyāḥ) - of the Panchala princess; पर्व (parva) - chapter; च (ca) - and; उच्यते (ucyate) - is said;]
Then the chapter of the killing of Baka, then the chapter of Caitraratha. Then the self-choice ceremony of the goddess, the chapter of the Panchala princess is said.
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥१-००२-३७॥
kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam । vidurāgamanaṃ parva rājyalambhastathaiva ca ॥1-002-37॥
[क्षत्रधर्मेण (kṣatradharmeṇa) - by the duty of a warrior; निर्जित्य (nirjitya) - having conquered; ततः (tataḥ) - then; वैवाहिकं (vaivāhikam) - marriage; स्मृतम् (smṛtam) - is remembered; विदुरागमनं (vidurāgamanam) - arrival of Vidura; पर्व (parva) - episode; राज्यलम्भः (rājyalambhaḥ) - acquisition of kingdom; तथैव (tathaiva) - also; च (ca) - and;]
By the duty of a warrior, having conquered, then marriage is remembered. The arrival of Vidura, the episode, and the acquisition of the kingdom also.
अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥१-००२-३८॥
arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ । subhadrāharaṇādūrdhvaṃ jñeyaṃ haraṇahārikam ॥1-002-38॥
[अर्जुनस्य (arjunasya) - of Arjuna; वने (vane) - in the forest; वासः (vāsaḥ) - residence; सुभद्राहरणं (subhadrāharaṇaṃ) - the abduction of Subhadra; ततः (tataḥ) - then; सुभद्राहरणात् (subhadrāharaṇāt) - from the abduction of Subhadra; ऊर्ध्वं (ūrdhvaṃ) - after; ज्ञेयं (jñeyaṃ) - to be known; हरणहारिकम् (haraṇahārikam) - the act of taking away.;]
The residence of Arjuna in the forest, then the abduction of Subhadra. After the abduction of Subhadra, the act of taking away is to be known.
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥१-००२-३९॥
tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam । sabhāparva tataḥ proktaṃ mantraparva tataḥ param ॥1-002-39॥
[ततः (tataḥ) - then; खाण्डवदाहाख्यं (khāṇḍavadāhākhyaṃ) - named the burning of Khāṇḍava; तत्रैव (tatraiva) - there itself; मयदर्शनम् (mayadarśanam) - meeting with Maya; सभापर्व (sabhāparva) - Sabhā Parva; ततः (tataḥ) - then; प्रोक्तं (proktaṃ) - was told; मन्त्रपर्व (mantraparva) - Mantra Parva; ततः (tataḥ) - then; परम् (param) - after;]
Then, the event named the burning of Khāṇḍava and the meeting with Maya took place there itself. Then, the Sabhā Parva was told, followed by the Mantra Parva.
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥१-००२-४०॥
jarāsandhavadhaḥ parva parva digvijayastathā । parva digvijayādūrdhvaṃ rājasūyikamucyate ॥1-002-40॥
[जरासन्धवधः (jarāsandhavadhaḥ) - killing of Jarasandha; पर्व (parva) - chapter; पर्व (parva) - chapter; दिग्विजयः (digvijayaḥ) - conquest of directions; तथा (tathā) - and; पर्व (parva) - chapter; दिग्विजयात् (digvijayāt) - from conquest of directions; ऊर्ध्वं (ūrdhvaṃ) - after; राजसूयिकम् (rājasūyikam) - Rājasūya sacrifice; उच्यते (ucyate) - is said;]
The chapter on the killing of Jarasandha, the chapter on the conquest of directions, and after the conquest of directions, the Rājasūya sacrifice is said.
ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥१-००२-४१॥
tataś cārghābhiharaṇaṃ śiśupālavadhās tataḥ । dyūtaparva tataḥ proktam anudyūtam ataḥ param ॥1-002-41॥
[ततः (tataḥ) - then; च (ca) - and; अर्घ (argha) - offering; अभिहरणं (abhiharaṇaṃ) - bringing; शिशुपाल (śiśupāla) - Shishupala; वधः (vadhaḥ) - killing; ततः (tataḥ) - then; द्यूत (dyūta) - gambling; पर्व (parva) - episode; ततः (tataḥ) - then; प्रोक्तं (proktam) - was told; अनुद्यूतं (anudyūtam) - after gambling; अतः (ataḥ) - from there; परम् (param) - beyond;]
Then the offering was brought and Shishupala was killed. Then the gambling episode was told, and after gambling, beyond that.
तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥१-००२-४२॥
tata āraṇyakaṃ parva kirmīravadha eva ca । īśvarārjunayoryuddhaṃ parva kairātasañjñitam ॥1-002-42॥
[तत (tata) - then; आरण्यकं (āraṇyakaṃ) - forest-related; पर्व (parva) - section; किर्मीरवध (kirmīravadha) - Kirmira's killing; एव (eva) - indeed; च (ca) - and; ईश्वरार्जुनयोः (īśvarārjunayoḥ) - of Ishvara and Arjuna; युद्धं (yuddhaṃ) - battle; पर्व (parva) - section; कैरातसञ्ज्ञितम् (kairātasañjñitam) - known as Kairata;]
Then the forest-related section, indeed the killing of Kirmira, and the battle of Ishvara and Arjuna, known as the Kairata section.
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥१-००२-४३॥
indralokābhigamanaṃ parva jñeyamataḥ param । tīrthayātrā tataḥ parva kururājasya dhīmataḥ ॥1-002-43॥
[इन्द्रलोक (indraloka) - Indra's realm; अभिगमनं (abhigamanaṃ) - approach; पर्व (parva) - chapter; ज्ञेयम् (jñeyam) - to be known; अतः (ataḥ) - from this; परम् (param) - beyond; तीर्थयात्रा (tīrthayātrā) - pilgrimage; ततः (tataḥ) - then; पर्व (parva) - chapter; कुरुराजस्य (kururājasya) - of the Kuru king; धीमतः (dhīmataḥ) - wise;]
The chapter on the approach to Indra's realm is to be known from this point onward. Then follows the chapter on the pilgrimage of the wise Kuru king.
जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥१-००२-४४॥
jaṭāsuravadhaḥ parva yakṣayuddhamataḥ param । tathaivājagaraṃ parva vijñeyaṃ tadanantaram ॥1-002-44॥
[जटासुरवधः (jaṭāsuravadhaḥ) - killing of Jatāsura; पर्व (parva) - episode; यक्षयुद्धम् (yakṣayuddham) - battle with Yakṣas; अतः (ataḥ) - from this; परम् (param) - beyond; तथैव (tathaiva) - similarly; अजगरं (ajagaraṃ) - serpent; पर्व (parva) - episode; विज्ञेयं (vijñeyaṃ) - to be known; तदनन्तरम् (tadanantaram) - thereafter;]
The episode of the killing of Jatāsura, followed by the battle with the Yakṣas. Similarly, the episode of the serpent is to be known thereafter.
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥१-००२-४५॥
mārkaṇḍeyasamasya ca parvoktaṃ tadanantaram । saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ ॥1-002-45॥
[मार्कण्डेयसमस्या (mārkaṇḍeyasamasya) - the problem of Markandeya; च (ca) - and; पर्वोक्तं (parvoktaṃ) - mentioned in the chapter; तदनन्तरम् (tadanantaram) - after that; संवादश्च (saṃvādaśca) - and the dialogue; ततः (tataḥ) - then; पर्व (parva) - chapter; द्रौपदीसत्यभामयोः (draupadīsatyabhāmayoḥ) - of Draupadi and Satyabhama;]
The problem of Markandeya and what was mentioned in the chapter after that. Then, the dialogue of Draupadi and Satyabhama in the chapter.
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥१-००२-४६॥
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ । vrīhidrauṇikamākhyānaṃ tato'nantaramucyate ॥1-002-46॥
[घोषयात्रा (ghoṣayātrā) - announcement procession; ततः (tataḥ) - then; पर्व (parva) - festival; मृगस्वप्नभयं (mṛgasvapnabhayaṃ) - fear of deer dream; ततः (tataḥ) - then; व्रीहिद्रौणिकमाख्यानं (vrīhidrauṇikamākhyānaṃ) - story of rice and Drona; ततः (tataḥ) - then; अनन्तरम् (anantaram) - afterwards; उच्यते (ucyate) - is said;]
The announcement procession then the festival, then the fear of the deer dream. The story of rice and Drona is said afterwards.
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥१-००२-४७॥
draupadīharaṇaṃ parva saindhavena vanāttataḥ । kuṇḍalāharaṇaṃ parva tataḥ paramihocyate ॥1-002-47॥
[द्रौपदीहरणं (draupadīharaṇaṃ) - abduction of Draupadi; पर्व (parva) - episode; सैन्धवेन (saindhavena) - by Saindhava; वनात्ततः (vanāttataḥ) - from the forest then; कुण्डलाहरणं (kuṇḍalāharaṇaṃ) - abduction of earrings; पर्व (parva) - episode; ततः (tataḥ) - then; परमिहोच्यते (paramihocyate) - hereafter is said;]
The episode of the abduction of Draupadi by Saindhava from the forest then. The episode of the abduction of earrings is then hereafter said.
आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥१-००२-४८॥
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram । kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ ॥1-002-48॥
[आरणेयं (āraṇeyaṃ) - forest-related; ततः (tataḥ) - then; पर्व (parva) - chapter; वैराटं (vairāṭaṃ) - Virata; तदनन्तरम् (tadanantaram) - after that; कीचकानां (kīcakānāṃ) - of the Kichakas; वधः (vadhaḥ) - slaughter; पर्व (parva) - chapter; पर्व (parva) - chapter; गोग्रहणं (gograhaṇaṃ) - cattle-seizing; ततः (tataḥ) - then;]
The forest-related chapter, then the Virata chapter follows. After that, the chapter of the slaughter of the Kichakas, and then the chapter of cattle-seizing.
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥१-००२-४९॥
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam । udyogaparva vijñeyamata ūrdhvaṃ mahādbhutam ॥1-002-49॥
[अभिमन्युना (abhimanyunā) - by Abhimanyu; च (ca) - and; वैराट्याः (vairāṭyāḥ) - of Virata's daughter; पर्व (parva) - festival; वैवाहिकं (vaivāhikaṃ) - wedding; स्मृतम् (smṛtam) - remembered; उद्योगपर्व (udyogaparva) - Udyoga Parva; विज्ञेयम् (vijñeyam) - known; अतः (ataḥ) - from here; ऊर्ध्वं (ūrdhvaṃ) - onwards; महाद्भुतम् (mahādbhutam) - very wonderful;]
The wedding festival of Virata's daughter by Abhimanyu is remembered. From here onwards, the Udyoga Parva is known as very wonderful.
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥१-००२-५०॥
tataḥ sañjayayānākhyaṃ parva jñeyamataḥ param । prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā ॥1-002-50॥
[ततः (tataḥ) - then; सञ्जययानाख्यं (sañjayayānākhyaṃ) - named Sanjayayana; पर्व (parva) - chapter; ज्ञेयम् (jñeyam) - to be known; अतः (ataḥ) - from this; परम् (param) - beyond; प्रजागरं (prajāgaram) - wakefulness; ततः (tataḥ) - then; पर्व (parva) - chapter; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhritarashtra; चिन्तया (cintayā) - with anxiety;]
Then, the chapter named Sanjayayana is to be known from this point onward. Then, the chapter of Dhritarashtra's wakefulness with anxiety.
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥१-००२-५१॥
parva sāntsu jātaṃ ca guhyam adhyātma darśanam । yāna sandhiḥ tataḥ parva bhagavad yānam eva ca ॥1-002-51॥
[पर्व (parva) - chapter; सानत्सुजातं (sāntsu jātaṃ) - Sanatsujata; च (ca) - and; गुह्यमध्यात्मदर्शनम् (guhyam adhyātma darśanam) - secret spiritual vision; यानसन्धिः (yāna sandhiḥ) - junction of paths; ततः (tataḥ) - then; पर्व (parva) - chapter; भगवद्यानमेव (bhagavad yānam eva) - divine path indeed; च (ca) - and;]
The chapter of Sanatsujata and the secret spiritual vision. Then the chapter of the junction of paths and indeed the divine path.
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥१-००२-५२॥
jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ । niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ ॥1-002-52॥
[ज्ञेयं (jñeyam) - to be known; विवादपर्व (vivādaparva) - the section of disputes; अत्र (atra) - here; कर्णस्य (karṇasya) - of Karna; अपि (api) - also; महात्मनः (mahātmanaḥ) - of the great soul; निर्याणं (niryāṇam) - departure; पर्व (parva) - section; च (ca) - and; ततः (tataḥ) - then; कुरुपाण्डवसेनयोः (kurupāṇḍavasenayoḥ) - of the Kuru and Pandava armies;]
The section of disputes here is to be known, also the departure section of the great soul Karna, and then of the Kuru and Pandava armies.
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥१-००२-५३॥
rathātirathasaṅkhyā ca parvoktaṃ tadanantaram । ulūkadūtāgamanaṃ parvāmarṣavivardhanam ॥1-002-53॥
[रथ (ratha) - chariot; अतिरथ (atiratha) - great chariot-warrior; सङ्ख्या (saṅkhyā) - count; च (ca) - and; पर्व (parva) - section; उक्तं (uktaṃ) - said; तदनन्तरम् (tadanantaram) - thereafter; उलूक (ulūka) - Uluka; दूत (dūta) - messenger; आगमनं (āgamanaṃ) - arrival; पर्व (parva) - section; अमर्ष (amarṣa) - anger; विवर्धनम् (vivardhanam) - increasing;]
The count of chariots and great chariot-warriors was mentioned in the section thereafter. The arrival of Uluka, the messenger, increased the anger in the section.
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥१-००२-५४॥
ambopākhyānamapi ca parva jñeyamataḥ param । bhīṣmābhiṣecanaṃ parva jñeyamadbhutakāraṇam ॥1-002-54॥
[अम्बोपाख्यानम् (ambopākhyānam) - story of Amba; अपि (api) - also; च (ca) - and; पर्व (parva) - section; ज्ञेयम् (jñeyam) - to be known; अतः (ataḥ) - from this; परम् (param) - beyond; भीष्माभिषेचनं (bhīṣmābhiṣecanam) - Bhishma's anointment; पर्व (parva) - section; ज्ञेयम् (jñeyam) - to be known; अद्भुतकारणम् (adbhutakāraṇam) - wonderful reason;]
The story of Amba and the section to be known beyond this is Bhishma's anointment, a section known for its wonderful reason.
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥१-००२-५५॥
jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram । bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam ॥1-002-55॥
[जम्बूखण्डविनिर्माणं (jambūkhaṇḍavinirmāṇaṃ) - construction of the Jambū continent; पर्वोक्तं (parvoktaṃ) - as mentioned in the chapter; तदनन्तरम् (tadanantaram) - thereafter; भूमिपर्व (bhūmiparva) - earth chapter; ततः (tataḥ) - then; ज्ञेयं (jñeyaṃ) - should be known; द्वीपविस्तरकीर्तनम् (dvīpavistarakīrtanam) - praise of the expanse of the islands;]
The construction of the Jambū continent is mentioned in the chapter; thereafter, the earth chapter should be known as the praise of the expanse of the islands.
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥१-००२-५६॥
parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ । droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ ॥1-002-56॥
[पर्वोक्तं (parvoktam) - as mentioned in the chapter; भगवद्गीता (bhagavadgītā) - Bhagavad Gita; पर्व (parva) - chapter; भीष्मवधः (bhīṣmavadhaḥ) - Bhishma's demise; ततः (tataḥ) - then; द्रोणाभिषेकः (droṇābhiṣekaḥ) - Drona's consecration; पर्वोक्तं (parvoktam) - as mentioned in the chapter; संशप्तकवधः (saṃśaptakavadhah) - the slaying of the Samsaptakas; ततः (tataḥ) - then;]
As mentioned in the chapter, the Bhagavad Gita chapter describes Bhishma's demise, then Drona's consecration, as mentioned in the chapter, and then the slaying of the Samsaptakas.
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥१-००२-५७॥
abhimanyuvadhaḥ parva pratijñāparva cocyate । jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ ॥1-002-57॥
[अभिमन्युवधः (abhimanyuvadhaḥ) - Abhimanyu's killing; पर्व (parva) - section; प्रतिज्ञापर्व (pratijñāparva) - pledge section; च (ca) - and; उच्यते (ucyate) - is said; जयद्रथवधः (jayadrathavadhaḥ) - Jayadratha's killing; पर्व (parva) - section; घटोत्कचवधः (ghaṭotkacavadhaḥ) - Ghatotkacha's killing; ततः (tataḥ) - then;]
The section on Abhimanyu's killing, the pledge section is said. Then, the section on Jayadratha's killing and Ghatotkacha's killing.
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥१-००२-५८॥
tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam । mokṣo nārāyaṇāstrasya parvānantaramucyate ॥1-002-58॥
[ततः (tataḥ) - then; द्रोणवधः (droṇavadhaḥ) - the killing of Drona; पर्व (parva) - episode; विज्ञेयम् (vijñeyam) - to be known; लोमहर्षणम् (lomaharṣaṇam) - hair-raising; मोक्षः (mokṣaḥ) - liberation; नारायणास्त्रस्य (nārāyaṇāstrasya) - of the Narayana weapon; पर्वानन्तरम् (parvānantaram) - after the episode; उच्यते (ucyate) - is said;]
Then, the episode of the killing of Drona is to be known as hair-raising. The liberation from the Narayana weapon is said to be after the episode.
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥१-००२-५९॥
karṇaparva tato jñeyaṃ śalyaparva tataḥ param । hradapraveśanaṃ parva gadāyuddhamataḥ param ॥1-002-59॥
[कर्णपर्व (karṇaparva) - Karna Parva; ततः (tataḥ) - then; ज्ञेयं (jñeyaṃ) - to be known; शल्यपर्व (śalyaparva) - Shalya Parva; ततः (tataḥ) - then; परम् (param) - after; ह्रदप्रवेशनं (hradapraveśanaṃ) - lake entry; पर्व (parva) - Parva; गदायुद्धम् (gadāyuddham) - mace battle; अतः (ataḥ) - from this; परम् (param) - after;]
The Karna Parva is to be known, then the Shalya Parva after that. The Lake Entry Parva follows, and after that, the Mace Battle.
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥१-००२-६०॥
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam । ata ūrdhvaṃ tu bībhatsaṃ parva sauptikamucyate ॥1-002-60॥
[सारस्वतं (sārasvatam) - related to Sarasvati; ततः (tataḥ) - then; पर्व (parva) - chapter; तीर्थवंशगुणान्वितम् (tīrthavaṃśaguṇānvitam) - endowed with the qualities of the lineage of sacred places; अत (ata) - from there; ऊर्ध्वं (ūrdhvam) - above; तु (tu) - but; बीभत्सं (bībhatsam) - horrifying; पर्व (parva) - chapter; सौप्तिकमुच्यते (sauptikamucyate) - is called the Sauptika;]
Then the chapter related to Sarasvati, endowed with the qualities of the lineage of sacred places. From there, above, but the horrifying chapter is called the Sauptika.
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥१-००२-६१॥
aiṣīkaṃ parva nirdiṣṭamata ūrdhvaṃ sudāruṇam । jalapradānikaṃ parva strīparva ca tataḥ param ॥1-002-61॥
[ऐषीकं (aiṣīkam) - bamboo; पर्व (parva) - section; निर्दिष्टम् (nirdiṣṭam) - designated; अत (ata) - then; ऊर्ध्वं (ūrdhvam) - upward; सुदारुणम् (sudāruṇam) - very fierce; जलप्रदानिकं (jalapradānikam) - water-giving; पर्व (parva) - section; स्त्रीपर्व (strīparva) - women's section; च (ca) - and; ततः (tataḥ) - then; परम् (param) - beyond;]
The bamboo section is designated as very fierce upward. Then the water-giving section, and then the women's section beyond.
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥१-००२-६२॥
śrāddhaparva tato jñeyaṃ kurūṇāmaurdhvadaihikam । ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ ॥1-002-62॥
[श्राद्धपर्व (śrāddhaparva) - funeral rite; ततः (tataḥ) - then; ज्ञेयं (jñeyaṃ) - to be known; कुरूणाम् (kurūṇām) - of the Kurus; और्ध्वदेहिकम् (aurdhvadaihikam) - posthumous; आभिषेचनिकं (ābhiṣecanikaṃ) - consecration; पर्व (parva) - ceremony; धर्मराजस्य (dharmarājasya) - of Dharmaraja; धीमतः (dhīmataḥ) - wise;]
The funeral rite, then, is to be known as the posthumous ceremony of the Kurus, the consecration ceremony of the wise Dharmaraja.
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥१-००२-६३॥
cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ । pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram ॥1-002-63॥
[चार्वाकनिग्रहः (cārvākanigrahaḥ) - subjugation of Charvaka; पर्व (parva) - chapter; रक्षसः (rakṣasaḥ) - of the demon; ब्रह्मरूपिणः (brahmarūpiṇaḥ) - in the form of Brahman; प्रविभागः (pravibhāgaḥ) - division; गृहाणाम् (gṛhāṇām) - of the houses; च (ca) - and; पर्वोक्तम् (parvoktam) - as mentioned in the chapter; तदनन्तरम् (tadanantaram) - thereafter;]
The chapter on the subjugation of Charvaka, the demon in the form of Brahman, and the division of the houses as mentioned in the chapter thereafter.
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥१-००२-६४॥
śāntiparva tato yatra rājadharmānukīrtanam । āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param ॥1-002-64॥
[शान्तिपर्व (śāntiparva) - Shanti Parva; ततः (tataḥ) - then; यत्र (yatra) - where; राजधर्मानुकीर्तनम् (rājadharmānukīrtanam) - recitation of royal duties; आपद्धर्मः (āpaddharmaḥ) - duties in distress; च (ca) - and; पर्व (parva) - section; उक्तं (uktaṃ) - is said; मोक्षधर्मः (mokṣadharmaḥ) - duties of liberation; ततः (tataḥ) - then; परम् (param) - beyond;]
In the Shanti Parva, then, where the recitation of royal duties is mentioned, the duties in distress and the section on duties of liberation are said to be beyond.
ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥१-००२-६५॥
tataḥ parva parijñeyamānuśāsanikaṃ param । svargarohiṇikaṃ parva tato bhīṣmasya dhīmataḥ ॥1-002-65॥
[ततः (tataḥ) - then; पर्व (parva) - chapter; परिज्ञेयमानुशासनिकं (parijñeyamānuśāsanikaṃ) - to be known as the Anushasana Parva; परम् (param) - supreme; स्वर्गारोहणिकं (svargarohiṇikaṃ) - related to ascent to heaven; पर्व (parva) - chapter; ततः (tataḥ) - then; भीष्मस्य (bhīṣmasya) - of Bhishma; धीमतः (dhīmataḥ) - wise;]
Then the chapter known as the supreme Anushasana Parva, related to the ascent to heaven, of the wise Bhishma.
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥१-००२-६६॥
tato'śvamedhikaṃ parva sarvapāpapraṇāśanam । anugītā tataḥ parva jñeyamadhyātmavācakam ॥1-002-66॥
[ततः (tataḥ) - then; अश्वमेधिकं (aśvamedhikam) - related to Ashvamedha; पर्व (parva) - chapter; सर्व (sarva) - all; पाप (pāpa) - sins; प्रणाशनम् (praṇāśanam) - destruction; अनुगीता (anugītā) - Anugita; ततः (tataḥ) - then; पर्व (parva) - chapter; ज्ञेयम् (jñeyam) - known; अध्यात्म (adhyātma) - spiritual; वाचकम् (vācakam) - discourse;]
Then the chapter related to Ashvamedha, which is the destruction of all sins. Then the chapter known as Anugita, which is a spiritual discourse.
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥१-००२-६७॥
parva cāśramavāsākhyaṃ putradarśanameva ca । nāradāgamanaṃ parva tataḥ paramihocyate ॥1-002-67॥
[पर्व (parva) - chapter; च (ca) - and; आश्रमवासाख्यं (āśramavāsākhyaṃ) - named Ashram residence; पुत्रदर्शनम् (putradarśanam) - son's sight; एव (eva) - indeed; च (ca) - and; नारदागमनं (nāradāgamanaṃ) - Narada's arrival; पर्व (parva) - chapter; ततः (tataḥ) - then; परम् (param) - afterwards; इह (iha) - here; उच्यते (ucyate) - is said;]
The chapter named Ashram residence, and the sight of the son, and Narada's arrival chapter, then afterwards is said here.
मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥१-००२-६८॥
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate । mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ ॥1-002-68॥
[मौसलं (mausalam) - Mausala; पर्व (parva) - chapter; च (ca) - and; ततो (tato) - then; घोरं (ghoram) - terrible; समनुवर्ण्यते (samanuvarṇyate) - is described; महाप्रस्थानिकं (mahāprasthānikam) - Mahaprasthanika; पर्व (parva) - chapter; स्वर्गारोहणिकं (svargārohaṇikam) - Svargarohanika; ततः (tataḥ) - then;]
The Mausala chapter, then the terrible is described. Then the Mahaprasthanika chapter, the Svargarohanika.
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥१-००२-६९॥
harivaṃśastataḥ parva purāṇaṃ khilasañjñitam । bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat ॥1-002-69॥
[हरिवंशः (harivaṃśaḥ) - Harivamsa; ततः (tataḥ) - then; पर्व (parva) - section; पुराणं (purāṇaṃ) - Purana; खिलसञ्ज्ञितम् (khilasañjñitam) - known as Khila; भविष्यत्पर्व (bhaviṣyatparva) - Bhavishyat Parva; च (ca) - and; अपि (api) - also; उक्तं (uktaṃ) - mentioned; खिलेषु (khileṣu) - among the Khilas; एव (eva) - indeed; अद्भुतं (adbhutaṃ) - wonderful; महत् (mahat) - great;]
The Harivamsa, then the section known as the Khila Purana, and also the Bhavishyat Parva are mentioned among the Khilas as indeed wonderful and great.
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥१-००२-७०॥
etatparvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā । yathāvatsūtaputreṇa lomaharṣaṇinā punaḥ ॥1-002-70॥
[एतत् (etat) - this; पर्वशतं (parvaśataṃ) - hundred sections; पूर्णं (pūrṇaṃ) - complete; व्यासेन (vyāsena) - by Vyasa; उक्तं (uktaṃ) - said; महात्मना (mahātmanā) - by the great soul; यथावत् (yathāvat) - as it is; सूतपुत्रेण (sūtaputreṇa) - by the son of Suta; लोमहर्षणिना (lomaharṣaṇinā) - by Lomaharshana; पुनः (punaḥ) - again;]
This hundred sections, complete, were said by Vyasa, the great soul, as it is, by the son of Suta, Lomaharshana, again.
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥१-००२-७१॥
kathitaṁ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu । samāso bhāratasyaayaṁ tatroktaḥ parvasaṅgrahaḥ ॥1-002-71॥
[कथितं (kathitaṁ) - said; नैमिषारण्ये (naimiṣāraṇye) - in Naimisharanya; पर्वाणि (parvāṇi) - festivals; अष्टादश (aṣṭādaśa) - eighteen; एव (eva) - indeed; तु (tu) - but; समासः (samāsaḥ) - summary; भारतस्य (bhāratasya) - of the Mahabharata; अयम् (ayam) - this; तत्र (tatra) - there; उक्तः (uktaḥ) - is said; पर्वसङ्ग्रहः (parvasaṅgrahaḥ) - collection of sections;]
"In Naimisharanya, eighteen festivals are indeed said; this is the summary of the Mahabharata, where the collection of sections is mentioned."
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥१-००२-७२॥
pauṣye parvaṇi māhātmyamuttaṅkasyopavarṇitam । paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ ॥1-002-72॥
[पौष्ये (pauṣye) - in the month of Pausha; पर्वणि (parvaṇi) - during the festival; माहात्म्यम् (māhātmyam) - greatness; उत्तङ्कस्य (uttaṅkasya) - of Uttanka; उपवर्णितम् (upavarṇitam) - described; पौलोमे (paulome) - in the Pauloma; भृगुवंशस्य (bhṛguvaṃśasya) - of the Bhrigu lineage; विस्तारः (vistāraḥ) - expansion; परिकीर्तितः (parikīrtitaḥ) - is praised;]
In the month of Pausha, during the festival, the greatness of Uttanka is described. In the Pauloma, the expansion of the Bhrigu lineage is praised.
आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥१-००२-७३॥
āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ । kṣīrodamathanaṃ caiva janmocchaiḥśravasastathā ॥1-002-73॥
[आस्तीके (āstīke) - in the story of Āstīka; सर्वनागानां (sarvanāgānāṃ) - of all serpents; गरुडस्य (garuḍasya) - of Garuḍa; च (ca) - and; सम्भवः (sambhavaḥ) - origin; क्षीरोदमथनं (kṣīrodamathanaṃ) - churning of the ocean of milk; च (ca) - and; एव (eva) - indeed; जन्म (janma) - birth; उच्छैःश्रवसः (ucchaiḥśravasah) - of Ucchaiḥśravas; तथा (tathā) - also;]
In the story of Āstīka, the origin of all serpents and Garuḍa, the churning of the ocean of milk, and also the birth of Ucchaiḥśravas.
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥१-००२-७४॥
yajataḥ sarpasatreṇa rājñaḥ pārīkṣitasya ca । katheyamabhinirvṛttā bhāratānāṃ mahātmanām ॥1-002-74॥
[यजतः (yajataḥ) - sacrificing; सर्पसत्रेण (sarpasatreṇa) - with the serpent-sacrifice; राज्ञः (rājñaḥ) - of the king; पारिक्षितस्य (pārīkṣitasya) - of Parikshit; च (ca) - and; कथा (kathā) - story; इयम् (iyam) - this; अभिनिर्वृत्ता (abhiniṛvṛttā) - has been narrated; भारतानाम् (bhāratānām) - of the Bharatas; महात्मनाम् (mahātmanām) - of the great souls;]
The story of the Bharatas, of the great souls, has been narrated during the serpent-sacrifice of King Parikshit.
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥१-००२-७५॥
vividhāḥ sambhavā rājñāmuktāḥ sambhavaparvaṇi । anyeṣāṃ caiva viprāṇāmṛṣerdvaipāyanasya ca ॥1-002-75॥
[विविधाः (vividhāḥ) - various; सम्भवाः (sambhavāḥ) - origins; राज्ञाम् (rājñām) - of kings; उक्ताः (uktāḥ) - are mentioned; सम्भवपर्वणि (sambhavaparvaṇi) - in the Sambhava Parva; अन्येषाम् (anyeṣām) - of others; च (ca) - and; एव (eva) - indeed; विप्राणाम् (viprāṇām) - of the sages; ऋषेः (ṛṣeḥ) - of the sage; द्वैपायनस्य (dvaipāyanasya) - of Dvaipayana; च (ca) - and;]
The various origins of kings are mentioned in the Sambhava Parva, and indeed of others, of the sages, and of the sage Dvaipayana.
अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥१-००२-७६॥
aṁśāvataraṇaṁ cātra devānāṁ parikīrtitam । daityānāṁ dānavānāṁ ca yakṣāṇāṁ ca mahaujasām ॥1-002-76॥
[अंशावतरणं (aṁśāvataraṇam) - partial incarnation; च (ca) - and; अत्र (atra) - here; देवानां (devānām) - of the gods; परिकीर्तितम् (parikīrtitam) - is proclaimed; दैत्यानां (daityānām) - of the demons; दानवानां (dānavānām) - of the Danavas; च (ca) - and; यक्षाणां (yakṣāṇām) - of the Yakshas; च (ca) - and; महौजसाम् (mahaujasām) - of great energy;]
Here, the partial incarnation of the gods, demons, Danavas, and Yakshas of great energy is proclaimed.
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥१-००२-७७॥
nāgānām atha sarpāṇām gandharvāṇām patatriṇām । anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ ॥1-002-77॥
[नागानाम् (nāgānām) - of the serpents; अथ (atha) - and; सर्पाणाम् (sarpāṇām) - of the snakes; गन्धर्वाणाम् (gandharvāṇām) - of the celestial musicians; पतत्रिणाम् (patatriṇām) - of the birds; अन्येषाम् (anyeṣām) - of others; च (ca) - and; एव (eva) - indeed; भूतानाम् (bhūtānām) - of the beings; विविधानाम् (vividhānām) - of various kinds; समुद्भवः (samudbhavaḥ) - origin;]
The origin of the serpents, and of the snakes, of the celestial musicians, of the birds, and indeed of other beings of various kinds.
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥१-००२-७८॥
vasūnāṃ punarutpattirbhāgīrathyāṃ mahātmanām । śantanorveśmani punasteṣāṃ cārohaṇaṃ divi ॥1-002-78॥
[वसूनाम् (vasūnām) - of the Vasus; पुनः (punaḥ) - again; उत्पत्तिः (utpattiḥ) - birth; भागीरथ्याम् (bhāgīrathyām) - in the Ganges; महात्मनाम् (mahātmanām) - of the great souls; शन्तनोः (śantanoḥ) - of Shantanu; वेश्मनि (veśmani) - in the abode; पुनः (punaḥ) - again; तेषाम् (teṣām) - their; च (ca) - and; आरोहणम् (ārohaṇam) - ascent; दिवि (divi) - to heaven;]
The rebirth of the Vasus in the Ganges, the great souls, and again their ascent to heaven in the abode of Shantanu.
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥१-००२-७९॥
tejoṃśānāṃ ca saṅghātādbhīṣmasyāpyatra sambhavaḥ । rājyānnivartanaṃ caiva brahmacaryavrate sthitiḥ ॥1-002-79॥
[तेजोंशानां (tejoṃśānāṃ) - of the splendorous parts; च (ca) - and; सङ्घातात् (saṅghātāt) - from the assembly; भीष्मस्य (bhīṣmasya) - of Bhishma; अपि (api) - also; अत्र (atra) - here; सम्भवः (sambhavaḥ) - origin; राज्यात् (rājyāt) - from the kingdom; निवर्तनं (nivartanaṃ) - renunciation; च (ca) - and; एव (eva) - indeed; ब्रह्मचर्यव्रते (brahmacaryavrate) - in the vow of celibacy; स्थितिः (sthitiḥ) - abidance;]
The origin of Bhishma also from the assembly of the splendorous parts is here. Renunciation from the kingdom and indeed abidance in the vow of celibacy.
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥१-००२-८०॥
pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca । hate citrāṅgade caiva rakṣā bhrāturyavīyasaḥ ॥1-002-80॥
[प्रतिज्ञापालनं (pratijñāpālanaṃ) - promise-keeping; च (ca) - and; एव (eva) - indeed; रक्षा (rakṣā) - protection; चित्राङ्गदस्य (citrāṅgadasya) - of Citrāṅgada; च (ca) - and; हते (hate) - slain; चित्राङ्गदे (citrāṅgade) - Citrāṅgada; च (ca) - and; एव (eva) - indeed; रक्षा (rakṣā) - protection; भ्रातुः (bhrātuḥ) - of the brother; यवीयसः (yavīyasaḥ) - younger;]
Promise-keeping and protection of Citrāṅgada; when Citrāṅgada was slain, indeed, protection of the younger brother.
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥१-००२-८१॥
vicitravīryasya tathā rājye sampratipādanam । dharmasya nṛṣu sambhūtiraṇīmāṇḍavyaśāpajā ॥1-002-81॥
[विचित्रवीर्यस्य (vicitravīryasya) - of Vicitravīrya; तथा (tathā) - thus; राज्ये (rājye) - in the kingdom; सम्प्रतिपादनम् (sampratipādanam) - establishment; धर्मस्य (dharmasya) - of Dharma; नृषु (nṛṣu) - among men; सम्भूतिः (sambhūtiḥ) - manifestation; अणीमाण्डव्यशापजा (aṇīmāṇḍavyaśāpajā) - born of the curse of Aṇīmāṇḍavya;]
The establishment of Vicitravīrya in the kingdom, thus, the manifestation of Dharma among men, born of the curse of Aṇīmāṇḍavya.
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥१-००२-८२॥
kṛṣṇadvaipāyanāccaiva prasūtirvaradānajā । dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ ॥1-002-82॥
[कृष्णद्वैपायनात् (kṛṣṇadvaipāyanāt) - from Krishna Dvaipayana; च (ca) - and; एव (eva) - indeed; प्रसूतिः (prasūtiḥ) - birth; वरदानजा (varadānajā) - born from a boon; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhritarashtra; पाण्डोः (pāṇḍoḥ) - of Pandu; च (ca) - and; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; च (ca) - and; सम्भवः (sambhavaḥ) - birth;]
The birth from Krishna Dvaipayana and indeed from a boon, of Dhritarashtra, of Pandu, and of the Pandavas.
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥१-००२-८३॥
vāraṇāvatayātrā ca mantro duryodhanasya ca । vidurasya ca vākyena suruṅgopakramakriyā ॥1-002-83॥
[वारणावतयात्रा (vāraṇāvatayātrā) - journey to Varanavata; च (ca) - and; मन्त्रः (mantraḥ) - plan; दुर्योधनस्य (duryodhanasya) - of Duryodhana; च (ca) - and; विदुरस्य (vidurasya) - of Vidura; च (ca) - and; वाक्येन (vākyena) - by the words; सुरुङ्ग (suruṅga) - tunnel; उपक्रम (upakrama) - commencement; क्रिया (kriyā) - action;]
The journey to Varanavata and the plan of Duryodhana, and by the words of Vidura, the commencement of the tunnel action.
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥१-००२-८४॥
pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam । ghaṭotkacasya cotpattiratraiva parikīrtitā ॥1-002-84॥
[पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; वने (vane) - in the forest; घोरे (ghore) - terrible; हिडिम्बायाः (hiḍimbāyāḥ) - of Hidimba; च (ca) - and; दर्शनम् (darśanam) - meeting; घटोत्कचस्य (ghaṭotkacasya) - of Ghatotkacha; च (ca) - and; उत्पत्तिः (utpattiḥ) - birth; अत्र (atra) - here; एव (eva) - indeed; परिकीर्तिता (parikīrtitā) - is mentioned;]
In the terrible forest, the meeting of the Pandavas with Hidimba and the birth of Ghatotkacha is mentioned here.
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥१-००२-८५॥
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani । bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ ॥1-002-85॥
[अज्ञातचर्या (ajñātacaryā) - living in disguise; पाण्डूनां (pāṇḍūnāṃ) - of the Pandavas; वासः (vāsaḥ) - residence; ब्राह्मणवेश्मनि (brāhmaṇaveśmani) - in a Brahmin's house; बकस्य (bakasya) - of Baka; निधनं (nidhanaṃ) - death; च (ca) - and; एव (eva) - indeed; नागराणां (nāgarāṇāṃ) - of the townspeople; च (ca) - and; विस्मयः (vismayaḥ) - astonishment;]
The Pandavas' living in disguise in a Brahmin's house, the death of Baka, and the astonishment of the townspeople.
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥१-००२-८६॥
aṅgāraparṇaṃ nirjitya gaṅgākūle'rjunastadā । bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālānabhito yayau ॥1-002-86॥
[अङ्गारपर्णम् (aṅgāraparṇam) - Angaraparna; निर्जित्य (nirjitya) - having conquered; गङ्गाकूले (gaṅgākūle) - on the banks of the Ganges; अर्जुनः (arjunaḥ) - Arjuna; तदा (tadā) - then; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; सहितः (sahitaḥ) - together; सर्वैः (sarvaiḥ) - all; पाञ्चालान् (pāñcālān) - Panchalas; अभितः (abhitaḥ) - towards; ययौ (yayau) - went;]
Having conquered Angaraparna on the banks of the Ganges, Arjuna then, together with all his brothers, went towards the Panchalas.
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥१-००२-८७॥
tāpatyamatha vāsiṣṭhamaurvaṃ cākhyānamuttamam । pañcendrāṇāmupākhyānamatraivādbhutamucyate ॥1-002-87॥
[तापत्यम् (tāpatyam) - the lineage of Tapa; अथ (atha) - then; वासिष्ठम् (vāsiṣṭham) - of Vasiṣṭha; और्वम् (aurvam) - of Aurva; च (ca) - and; आख्यानम् (ākhyānam) - story; उत्तमम् (uttamam) - excellent; पञ्चेन्द्राणाम् (pañcendrāṇām) - of the five Indras; उपाख्यानम् (upākhyānam) - sub-story; अत्र (atra) - here; एव (eva) - indeed; अद्भुतम् (adbhutam) - wonderful; उच्यते (ucyate) - is told;]
The lineage of Tapa, then the story of Vasiṣṭha and Aurva, an excellent story, and the sub-story of the five Indras is indeed told here as wonderful.
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥१-००२-८८॥
pañcānāmekapatnītve vimarśo drupadasya ca । draupadyā devavihito vivāhaścāpyamānuṣaḥ ॥1-002-88॥
[पञ्चानाम् (pañcānām) - of the five; एकपत्नीत्वे (ekapatnītve) - in the state of having one wife; विमर्शः (vimarśaḥ) - discussion; द्रुपदस्य (drupadasya) - of Drupada; च (ca) - and; द्रौपद्या (draupadyā) - by Draupadi; देवविहितः (devavihitaḥ) - ordained by the gods; विवाहः (vivāhaḥ) - marriage; च (ca) - and; अपि (api) - also; अमानुषः (amānuṣaḥ) - superhuman;]
The discussion of Drupada regarding the state of having one wife for the five, and the marriage of Draupadi ordained by the gods, was also superhuman.
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥१-००२-८९॥
vidurasya ca samprāptirdarśanaṃ keśavasya ca । khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam ॥1-002-89॥
[विदुरस्य (vidurasya) - of Vidura; च (ca) - and; सम्प्राप्तिः (samprāptiḥ) - arrival; दर्शनं (darśanam) - meeting; केशवस्य (keśavasya) - of Keshava; च (ca) - and; खाण्डवप्रस्थवासः (khāṇḍavaprasthavāsaḥ) - residence at Khandavaprastha; च (ca) - and; तथा (tathā) - also; राज्यार्धशासनम् (rājyārdhaśāsanam) - half of the kingdom's rule;]
The arrival of Vidura and the meeting with Keshava, the residence at Khandavaprastha, and also the rule over half of the kingdom.
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥१-००२-९०॥
nāradasyājñayā caiva draupadyāḥ samayakriyā । sundopasundayostatra upākhyānaṃ prakīrtitam ॥1-002-90॥
[नारदस्य (nāradasya) - of Nārada; आज्ञया (ājñayā) - by the command; च (ca) - and; एव (eva) - indeed; द्रौपद्याः (draupadyāḥ) - of Draupadī; समय (samaya) - agreement; क्रिया (kriyā) - action; सुन्दोपसुन्दयोः (sundopasundayoḥ) - of Sunda and Upasunda; तत्र (tatra) - there; उपाख्यानं (upākhyānaṃ) - story; प्रकीर्तितम् (prakīrtitam) - was narrated;]
By the command of Nārada and indeed by Draupadī's agreement, the story of Sunda and Upasunda was narrated there.
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥१-००२-९१॥
pārthasya vanavāsaśca ulūpyā pathi saṅgamaḥ । puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca ॥1-002-91॥
[पार्थस्य (pārthasya) - of Pārtha; वनवासः (vanavāsaḥ) - forest dwelling; च (ca) - and; उलूप्या (ulūpyā) - with Ulupi; पथि (pathi) - on the path; सङ्गमः (saṅgamaḥ) - meeting; पुण्यतीर्थानुसंयानं (puṇyatīrthānusaṃyānaṃ) - pilgrimage to holy places; बभ्रुवाहनजन्म (babhruvāhanajanma) - birth of Babhruvāhana; च (ca) - and;]
The forest dwelling of Pārtha and the meeting with Ulupi on the path; pilgrimage to holy places and the birth of Babhruvāhana.
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥१-००२-९२॥
dvārakāyāṃ subhadrā ca kāmayānena kāminī । vāsudevasyānumate prāptā caiva kirīṭinā ॥1-002-92॥
[द्वारकायां (dvārakāyām) - in Dvaraka; सुभद्रा (subhadrā) - Subhadra; च (ca) - and; कामयानेन (kāmayānena) - by desire; कामिनी (kāminī) - the beautiful lady; वासुदेवस्य (vāsudevasya) - of Vasudeva; अनुमते (anumate) - with permission; प्राप्ता (prāptā) - obtained; च (ca) - and; एव (eva) - indeed; किरीटिना (kirīṭinā) - by Arjuna;]
In Dvaraka, Subhadra, the beautiful lady, was obtained by Arjuna by desire and with the permission of Vasudeva.
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥१-००२-९३॥
haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane । samprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam ॥1-002-93॥
[हरणं (haraṇam) - abduction; गृह्य (gṛhya) - having taken; सम्प्राप्ते (samprāpte) - having arrived; कृष्णे (kṛṣṇe) - in Krishna; देवकिनन्दने (devakinandane) - son of Devaki; सम्प्राप्तिः (samprāptiḥ) - arrival; चक्रधनुषः (cakradhanuṣaḥ) - of the discus and bow; खाण्डवस्य (khāṇḍavasya) - of Khandava; च (ca) - and; दाहनम् (dāhanam) - burning;]
The abduction having taken place, when Krishna, the son of Devaki, arrived, and the arrival of the discus and bow, and the burning of Khandava.
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥ महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥१-००२-९४॥
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ । mayasya mokṣo jvalanādbhujaṅgasya ca mokṣaṇam ॥ maharṣermandapālasya śārṅgyaṃ tanayasambhavaḥ ॥1-002-94॥
[अभिमन्योः (abhimanyoḥ) - of Abhimanyu; सुभद्रायां (subhadrāyāṃ) - in Subhadra; जन्म (janma) - birth; च (ca) - and; उत्तमतेजसः (uttamatejasaḥ) - of the supreme splendor; मयस्य (mayasya) - of Maya; मोक्षः (mokṣaḥ) - liberation; ज्वलनात् (jvalanāt) - from fire; भुजङ्गस्य (bhujaṅgasya) - of the serpent; च (ca) - and; मोक्षणम् (mokṣaṇam) - release; महर्षेः (maharṣeḥ) - of the great sage; मन्दपालस्य (mandapālasya) - of Mandapala; शार्ङ्ग्यम् (śārṅgyam) - of Sharngya; तनयसम्भवः (tanayasambhavaḥ) - birth of the son;]
The birth of Abhimanyu in Subhadra, and of the supreme splendor. The liberation of Maya from fire, and the release of the serpent. The birth of the son of the great sage Mandapala of Sharngya.
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ॥ अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥१-००२-९५॥
ityetadādhiparvoktaṃ prathamaṃ bahuvistaram । adhyāyānāṃ śate dve tu saṅkhyāte paramarṣiṇā ॥ aṣṭādaśaiva cādhyāyā vyāsenottamatejasā ॥1-002-95॥
[इति (iti) - thus; एतत् (etat) - this; आधिपर्व (ādhiparva) - Ādhiparva; उक्तं (uktaṃ) - said; प्रथमं (prathamaṃ) - first; बहु (bahu) - much; विस्तरम् (vistaram) - extensive; अध्यायानां (adhyāyānāṃ) - of chapters; शते (śate) - hundred; द्वे (dve) - two; तु (tu) - indeed; सङ्ख्याते (saṅkhyāte) - counted; परमर्षिणा (paramarṣiṇā) - by the great sage; अष्टादश (aṣṭādaśa) - eighteen; एव (eva) - only; च (ca) - and; अध्याया (adhyāyā) - chapters; व्यासेन (vyāsena) - by Vyasa; उत्तमतेजसा (uttamatejasā) - of supreme brilliance;]
Thus, this Ādhiparva, the first, is said to be extensive. Indeed, two hundred chapters are counted by the great sage. Only eighteen chapters are by Vyasa of supreme brilliance.
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥१-००२-९६॥
sapta ślokasahasrāṇi tathā nava śatāni ca । ślokāśca caturāśītirdṛṣṭo grantho mahātmanā ॥1-002-96॥
[सप्त (sapta) - seven; श्लोकसहस्राणि (ślokasahasrāṇi) - thousand verses; तथा (tathā) - and; नव (nava) - nine; शतानि (śatāni) - hundreds; च (ca) - and; श्लोकाः (ślokāḥ) - verses; चतुराशीति (caturāśīti) - eighty-four; दृष्टः (dṛṣṭaḥ) - seen; ग्रन्थः (granthaḥ) - book; महात्मना (mahātmanā) - by the great soul;]
Seven thousand verses, and nine hundred, and eighty-four verses were seen in the book by the great soul.
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥१-००२-९७॥
dvitīyaṃ tu sabhāparva bahuvṛttāntamucyate । sabhākriyā pāṇḍavānāṃ kiṅkarāṇāṃ ca darśanam ॥1-002-97॥
[द्वितीयं (dvitīyam) - second; तु (tu) - but; सभापर्व (sabhāparva) - assembly chapter; बहुवृत्तान्तम् (bahuvṛttāntam) - many events; उच्यते (ucyate) - is said; सभाक्रिया (sabhākriyā) - assembly activities; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; किङ्कराणां (kiṅkarāṇāṃ) - of the attendants; च (ca) - and; दर्शनम् (darśanam) - view;]
The second is the assembly chapter, which is said to contain many events, including the assembly activities and the view of the Pandavas and the attendants.
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥१-००२-९८॥
lokapālasabhākhyānaṃ nāradāddevadarśanāt । rājasūyasya cārambho jarāsandhavadhastathā ॥1-002-98॥
[लोकपालसभाख्यानं (lokapālasabhākhyānaṃ) - the account of the assembly of world protectors; नारदात् (nāradāt) - from Nārada; देवदर्शनात् (devadarśanāt) - from the sight of the gods; राजसूयस्य (rājasūyasya) - of the Rājasūya sacrifice; च (ca) - and; आरम्भः (ārambhaḥ) - the commencement; जरासन्धवधः (jarāsandhavadhaḥ) - the killing of Jarāsandha; तथा (tathā) - also;]
The account of the assembly of world protectors from Nārada and the sight of the gods, the commencement of the Rājasūya sacrifice, and also the killing of Jarāsandha.
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥१-००२-९९॥
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam । rājasūye'rghasaṃvāde śiśupālavadhastathā ॥1-002-99॥
[गिरिव्रजे (girivraje) - in Girivraja; निरुद्धानां (niruddhānāṃ) - of the restrained; राज्ञां (rājñāṃ) - of the kings; कृष्णेन (kṛṣṇena) - by Krishna; मोक्षणम् (mokṣaṇam) - liberation; राजसूये (rājasūye) - in the Rajasuya; अर्घसंवादे (arghasaṃvāde) - in the discussion of the offering; शिशुपालवधः (śiśupālavadhaḥ) - the killing of Shishupala; तथा (tathā) - also;]
In Girivraja, the restrained kings were liberated by Krishna. In the Rajasuya, in the discussion of the offering, there was also the killing of Shishupala.
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥१-००२-१००॥
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasyaca । duryodhanasyāvahāso bhīmena ca sabhātale ॥1-002-100॥
[यज्ञे (yajñe) - in the sacrifice; विभूतिं (vibhūtiṃ) - glory; तां (tāṃ) - that; दृष्ट्वा (dṛṣṭvā) - having seen; दुःखामर्षान्वितस्य (duḥkhāmarṣānvitasyaca) - of one filled with sorrow and anger; च (ca) - and; दुर्योधनस्य (duryodhanasya) - of Duryodhana; अवहासः (avahāsaḥ) - mockery; भीमेन (bhīmena) - by Bhima; च (ca) - and; सभातले (sabhātale) - in the assembly hall;]
In the sacrifice, having seen that glory, and the mockery of Duryodhana, filled with sorrow and anger, by Bhima in the assembly hall.
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥१-००२-१०१॥
yatrāsya manyurudbhūto yena dyūtamakārayat । yatra dharmasutaṃ dyūte śakuniḥ kitavo'jayat ॥1-002-101॥
[यत्र (yatra) - where; अस्य (asya) - his; मन्युः (manyuḥ) - anger; उद्भूतः (udbhūtaḥ) - arose; येन (yena) - by which; द्यूतम् (dyūtam) - gambling; अकारयत् (akārayat) - caused; यत्र (yatra) - where; धर्मसुतम् (dharmasutam) - Dharmaputra; द्यूते (dyūte) - in gambling; शकुनिः (śakuniḥ) - Shakuni; कितवः (kitavaḥ) - the cheat; अजयत् (ajayat) - defeated;]
Where his anger arose, by which he caused gambling; where Shakuni, the cheat, defeated Dharmaputra in gambling.
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ॥ पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥१-००२-१०२॥
yatra dyūtārṇave magnāndraupadī naurivārṇavāt । tārayāmāsa tāṃstīrṇāñjñātvā duryodhano nṛpaḥ ॥ punareva tato dyūte samāhvayata pāṇḍavān ॥1-002-102॥
[यत्र (yatra) - where; द्यूतार्णवे (dyūtārṇave) - in the ocean of gambling; मग्नान् (magnān) - immersed; द्रौपदी (draupadī) - Draupadi; नौः (nauḥ) - boat; इव (iva) - like; अर्णवात् (arṇavāt) - from the ocean; तारयामास (tārayāmāsa) - rescued; ताम् (tām) - them; तीर्णान् (tīrṇān) - crossed; ज्ञात्वा (jñātvā) - knowing; दुर्योधनः (duryodhanaḥ) - Duryodhana; नृपः (nṛpaḥ) - king; पुनः (punaḥ) - again; एव (eva) - indeed; ततः (tataḥ) - then; द्यूते (dyūte) - in gambling; समाह्वयत (samāhvayata) - challenged; पाण्डवान् (pāṇḍavān) - the Pandavas;]
Where Draupadi, like a boat, rescued those immersed in the ocean of gambling from the ocean; knowing them crossed, King Duryodhana again indeed then challenged the Pandavas in gambling.
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥१-००२-१०३॥
etatsarvaṃ sabhāparva samākhyātaṃ mahātmanā । adhyāyāḥ saptatirjñeyāstathā dvau cātra saṅkhyayā ॥1-002-103॥
[एतत् (etat) - this; सर्वं (sarvam) - all; सभापर्व (sabhāparva) - Sabhaparva; समाख्यातं (samākhyātam) - is described; महात्मना (mahātmanā) - by the great soul; अध्यायाः (adhyāyāḥ) - chapters; सप्तति: (saptatiḥ) - seventy; ज्ञेयाः (jñeyāḥ) - are known; तथा (tathā) - and; द्वौ (dvau) - two; च (ca) - also; अत्र (atra) - here; सङ्ख्यया (saṅkhyayā) - in number;]
This entire Sabhaparva is described by the great soul. Seventy chapters are known, and two more here in number.
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥१-००२-१०४॥
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca । ślokāścaikādaśa jñeyāḥ parvaṇyasminprakīrtitāḥ ॥1-002-104॥
[श्लोकानां (ślokānāṃ) - of verses; द्वे (dve) - two; सहस्रे (sahasre) - thousand; तु (tu) - but; पञ्च (pañca) - five; श्लोकशतानि (ślokaśatāni) - hundred verses; च (ca) - and; श्लोकाः (ślokāḥ) - verses; च (ca) - and; एकादश (ekādaśa) - eleven; ज्ञेयाः (jñeyāḥ) - are known; पर्वणि (parvaṇi) - in the section; अस्मिन (asmin) - this; प्रकीर्तिताः (prakīrtitāḥ) - are proclaimed;]
In this section, two thousand five hundred and eleven verses are proclaimed.
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥१-००२-१०५॥
ataḥ paraṃ tṛtīyaṃ tu jñeyamāraṇyakaṃ mahat । paurānugamanaṃ caiva dharmaputrasya dhīmataḥ ॥1-002-105॥
[अतः (ataḥ) - therefore; परं (paraṃ) - beyond; तृतीयं (tṛtīyaṃ) - third; तु (tu) - but; ज्ञेयम् (jñeyam) - to be known; आरण्यकं (āraṇyakaṃ) - forest-related; महत् (mahat) - great; पौरानुगमनं (paurānugamanaṃ) - following of the citizens; च (ca) - and; एव (eva) - indeed; धर्मपुत्रस्य (dharmaputrasya) - of the son of Dharma; धीमतः (dhīmataḥ) - wise;]
Therefore, beyond this, the third is to be known as the great forest-related (section), indeed the following of the citizens of the wise son of Dharma.
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च ॥ अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥१-००२-१०६॥
vṛṣṇīnāmāgamo yatra pāñcālānāṃ ca sarvaśaḥ । yatra saubhavadhākhyānaṃ kirmīravadha eva ca ॥ astrahetorvivāsaśca pārthasyāmitatejasaḥ ॥1-002-106॥
[वृष्णीनाम् (vṛṣṇīnām) - of the Vṛṣṇis; आगमः (āgamaḥ) - arrival; यत्र (yatra) - where; पाञ्चालानाम् (pāñcālānām) - of the Pāñcālas; च (ca) - and; सर्वशः (sarvaśaḥ) - all; यत्र (yatra) - where; सौभवधाख्यानम् (saubhavadhākhyānam) - story of the killing of Saubha; किर्मीरवधः (kirmīravadhaḥ) - killing of Kirmīra; एव (eva) - also; च (ca) - and; अस्त्रहेतोः (astrahetoḥ) - for the sake of weapons; विवासः (vivāsaḥ) - exile; च (ca) - and; पार्थस्य (pārthasya) - of Pārtha; अमिततेजसः (amitatejasaḥ) - of immeasurable energy;]
Where the arrival of the Vṛṣṇis and all the Pāñcālas is, where the story of the killing of Saubha and the killing of Kirmīra also are, and the exile of Pārtha of immeasurable energy for the sake of weapons.
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥१-००२-१०७॥
mahādevena yuddhaṃ ca kirātavapuṣā saha । darśanaṃ lokapālānāṃ svargarohanameva ca ॥1-002-107॥
[महादेवेन (mahādevena) - by Mahadeva; युद्धं (yuddhaṃ) - battle; च (ca) - and; किरातवपुषा (kirātavapuṣā) - with the form of a hunter; सह (saha) - together; दर्शनं (darśanaṃ) - sight; लोकपालानां (lokapālānāṃ) - of the guardians of the world; स्वर्गारोहणमेव (svargarohanameva) - ascension to heaven indeed; च (ca) - and;]
Battle with Mahadeva and with the form of a hunter together. Sight of the guardians of the world and ascension to heaven indeed.
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥१-००२-१०८॥
darśanaṃ bṛhadaśvasya maharṣerbhāvitātmanaḥ । yudhiṣṭhirasya cārtasya vyasane paridevanam ॥1-002-108॥
[दर्शनं (darśanam) - sight; बृहदश्वस्य (bṛhadaśvasya) - of Brihadashva; महर्षेः (maharṣeḥ) - of the great sage; भावितात्मनः (bhāvitātmanaḥ) - of the composed soul; युधिष्ठिरस्य (yudhiṣṭhirasya) - of Yudhishthira; चार्तस्य (cārtasya) - distressed; वयसने (vyasane) - in adversity; परिदेवनम् (paridevanam) - lamentation;]
The sight of Brihadashva, the great sage with a composed soul, and the lamentation of distressed Yudhishthira in adversity.
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥१-००२-१०९॥
nalopākhyānamatraiva dharmiṣṭhaṃ karuṇodayam । damayantyāḥ sthitiryatra nalasya vyasanāgame ॥1-002-109॥
[नलोपाख्यानम् (nalopākhyānam) - story of Nala; अत्र (atra) - here; एव (eva) - indeed; धर्मिष्ठं (dharmiṣṭham) - righteous; करुणोदयम् (karuṇodayam) - compassionate; दमयन्त्याः (damayantyāḥ) - of Damayanti; स्थितिः (sthitiḥ) - state; यत्र (yatra) - where; नलस्य (nalasya) - of Nala; व्यसनागमे (vyasanāgame) - in adversity;]
The story of Nala is indeed righteous and compassionate here, where the state of Damayanti is in adversity with Nala.
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥१-००२-११०॥
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām । svarge pravṛttirākhyātā lomaśenārjunasya vai ॥1-002-110॥
[वनवासगतानां (vanavāsagatānāṃ) - of those who went to the forest; च (ca) - and; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; महात्मनाम् (mahātmanām) - great souls; स्वर्गे (svarge) - in heaven; प्रवृत्तिः (pravṛttiḥ) - progress; आख्याता (ākhyātā) - was narrated; लोमशेन (lomaśena) - by Lomasha; अर्जुनस्य (arjunasya) - of Arjuna; वै (vai) - indeed;]
The progress of the great souls, the Pandavas, who went to the forest, was narrated in heaven by Lomasha, indeed, of Arjuna.
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥१-००२-१११॥
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām । jaṭāsurasya tatraiva vadhaḥ samupavarṇyate ॥1-002-111॥
[तीर्थयात्रा (tīrthayātrā) - pilgrimage; तथैव (tathaiva) - similarly; अत्र (atra) - here; पाण्डवानां (pāṇḍavānāṃ) - of the Pāṇḍavas; महात्मनाम् (mahātmanām) - of the great souls; जटासुरस्य (jaṭāsurasya) - of Jaṭāsura; तत्रैव (tatraiva) - there itself; वधः (vadhaḥ) - killing; समुपवर्ण्यते (samupavarṇyate) - is described;]
The pilgrimage here of the great-souled Pāṇḍavas is similarly described, as well as the killing of Jaṭāsura there itself.
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥१-००२-११२॥
niyukto bhīmasenaśca draupadyā gandhamādane । yatra mandārapuṣpārthaṃ nalinīṃ tāmadharṣayat ॥1-002-112॥
[नियुक्तः (niyuktaḥ) - appointed; भीमसेनः (bhīmasenaḥ) - Bhimasena; च (ca) - and; द्रौपद्या (draupadyā) - by Draupadi; गन्धमादने (gandhamādane) - in Gandhamadana; यत्र (yatra) - where; मन्दारपुष्पार्थम् (mandārapuṣpārtham) - for Mandara flowers; नलिनीम् (nalinīm) - lotus pond; ताम् (tām) - that; अधर्षयत् (adharṣayat) - he approached;]
Appointed by Draupadi, Bhimasena went to Gandhamadana, where he approached the lotus pond for Mandara flowers.
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥१-००२-११३॥
yatrāsya sumahadyuddhamabhavatsaḥa rākṣasaiḥ । yakṣaiścāpi mahāvīryairmaṇimatpramukhaistathā ॥1-002-113॥
[यत्र (yatra) - where; अस्य (asya) - his; सुमहत् (sumahat) - very great; युद्धम् (yuddham) - battle; अभवत् (abhavat) - occurred; सह (saha) - with; राक्षसैः (rākṣasaiḥ) - demons; यक्षैः (yakṣaiḥ) - with yakshas; च (ca) - and; अपि (api) - also; महावीर्यैः (mahāvīryaiḥ) - mighty; मणिमत् (maṇimat) - Manimat; प्रमुखैः (pramukhaiḥ) - led by; तथा (tathā) - thus;]
Where his very great battle occurred with demons, and also with mighty yakshas led by Manimat, thus.
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥१-००२-११४॥
āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam । lopāmudrābhigamanam apatyārtham ṛṣer api ॥1-002-114॥
[आगस्त्यम् (āgastyam) - Agastya; अपि (api) - also; च (ca) - and; आख्यानम् (ākhyānam) - story; यत्र (yatra) - where; वातापि (vātāpi) - Vātāpi; भक्षणम् (bhakṣaṇam) - eating; लोपामुद्रा (lopāmudrā) - Lopāmudrā; अभिगमनम् (abhigamanam) - approach; अपत्यार्थम् (apatyārtham) - for progeny; ऋषेः (ṛṣeḥ) - of the sage; अपि (api) - also;]
The story of Agastya, where Vātāpi was eaten, and the approach to Lopāmudrā for progeny by the sage.
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥१-००२-११५॥
tataḥ śyenakapotīyamupākhyānamanantaram । indro'gniryatra dharmaśca ajijñāsañśibiṃ nṛpam ॥1-002-115॥
[ततः (tataḥ) - then; श्येनकपोतीयम् (śyenakapotīyam) - the story of the hawk and the dove; उपाख्यानम् (upākhyānam) - tale; अनन्तरम् (anantaram) - afterwards; इन्द्रः (indraḥ) - Indra; अग्निः (agniḥ) - Agni; यत्र (yatra) - where; धर्मः (dharmaḥ) - Dharma; च (ca) - and; अजिज्ञासत् (ajijñāsat) - tested; शिबिम् (śibim) - Shibi; नृपम् (nṛpam) - king;]
Then, the story of the hawk and the dove was told afterwards. Indra, Agni, and Dharma tested King Shibi where they were.
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥१-००२-११६॥
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ । jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ ॥1-002-116॥
[ऋश्यशृङ्गस्य (ṛśyaśṛṅgasya) - of Ṛśyaśṛṅga; चरितं (caritaṃ) - the conduct; कौमारब्रह्मचारिणः (kaumārabrahmacāriṇaḥ) - of the celibate in youth; जामदग्न्यस्य (jāmadagnyasya) - of Jamadagni's son; रामस्य (rāmasya) - of Rāma; चरितं (caritaṃ) - the conduct; भूरितेजसः (bhūritejasaḥ) - of great energy;]
The conduct of Ṛśyaśṛṅga, the celibate in youth, and the conduct of Rāma, Jamadagni's son, of great energy.
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥१-००२-११७॥
kārtavīryavadho yatra haihayānāṃ ca varṇyate । saukanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ ॥1-002-117॥
[कार्तवीर्यवधः (kārtavīryavadhaḥ) - the killing of Kārtavīrya; यत्र (yatra) - where; हैहयानाम् (haihayānām) - of the Haihayas; च (ca) - and; वर्ण्यते (varṇyate) - is described; सौकन्यम् (saukanyam) - the story of Sukanī; अपि (api) - also; च (ca) - and; आख्यानम् (ākhyānam) - narrative; च्यवनः (cyavanaḥ) - Cyavana; यत्र (yatra) - where; भार्गवः (bhārgavaḥ) - the descendant of Bhṛgu;]
The killing of Kārtavīrya, where the Haihayas are described, and also the narrative of Sukanī, where Cyavana, the descendant of Bhṛgu, is mentioned.
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥१-००२-११८॥
śaryātiyajñe nāsatyau kṛtavān somapīthinau । tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ ॥1-002-118॥
[शर्यातियज्ञे (śaryātiyajñe) - in the sacrifice of Śaryāti; नासत्यौ (nāsatyau) - the two Aśvins; कृतवान् (kṛtavān) - made; सोमपीथिनौ (somapīthinau) - drinkers of Soma; ताभ्यां (tābhyām) - by them; च (ca) - and; यत्र (yatra) - where; सः (saḥ) - that; मुनिः (muniḥ) - sage; यौवनं (yauvanam) - youth; प्रतिपादितः (pratipāditaḥ) - restored;]
In the sacrifice of Śaryāti, the two Aśvins, who were drinkers of Soma, made it so that the sage's youth was restored by them where he was.
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥१-००२-११९॥
jantūpākhyānamatraiva yatra putreṇa somakaḥ । putrārthamayajadrājā lebhe putraśataṃ ca saḥ ॥1-002-119॥
[जन्तूपाख्यानम् (jantūpākhyānam) - story of creatures; अत्र (atra) - here; एव (eva) - indeed; यत्र (yatra) - where; पुत्रेण (putreṇa) - by the son; सोमकः (somakaḥ) - Somaka; पुत्रार्थम् (putrārtham) - for the sake of a son; अयजत् (ayajat) - performed a sacrifice; राजा (rājā) - the king; लेभे (lebhe) - obtained; पुत्रशतम् (putraśatam) - a hundred sons; च (ca) - and; सः (saḥ) - he;]
Here indeed is the story of creatures where Somaka, by his son, performed a sacrifice for the sake of a son; the king obtained a hundred sons and he.
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥१-००२-१२०॥
aṣṭāvakrīyamatraiva vivāde yatra bandinam । vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavānṛṣiḥ ॥1-002-120॥
[अष्टावक्रीय (aṣṭāvakrīya) - of Aṣṭāvakra; अत्र (atra) - here; एव (eva) - indeed; विवादे (vivāde) - in the debate; यत्र (yatra) - where; बन्दिनम् (bandinam) - Bandi; विजित्य (vijitya) - having conquered; सागरम् (sāgaram) - the ocean; प्राप्तम् (prāptam) - obtained; पितरम् (pitaram) - father; लब्धवान् (labdhavān) - gained; ऋषिः (ṛṣiḥ) - sage;]
Here indeed in the debate of Aṣṭāvakra, where Bandi was conquered, the sage gained his father, having obtained the ocean.
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥१-००२-१२१॥
avāpya divyānyastrāṇi gurvarthe savyasācinā । nivātakavacairyuddhaṃ hiraṇyapuravāsibhiḥ ॥1-002-121॥
[अवाप्य (avāpya) - having obtained; दिव्यानि (divyāni) - divine; अस्त्राणि (astrāṇi) - weapons; गुर्वर्थे (gurvarthe) - for the sake of the teacher; सव्यसाचिना (savyasācinā) - by Arjuna; निवातकवचैः (nivātakavacaiḥ) - with the Nivātakavacas; युद्धं (yuddhaṃ) - battle; हिरण्यपुरवासिभिः (hiraṇyapuravāsibhiḥ) - with the inhabitants of Hiranyapura;]
Having obtained divine weapons for the sake of the teacher, Arjuna fought a battle with the Nivātakavacas and the inhabitants of Hiranyapura.
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥१-००२-१२२॥
samāgamaśca pārthasya bhrātṛbhirgandhamādane । ghoṣayātrā ca gandharvairyatra yuddhaṃ kirīṭinaḥ ॥1-002-122॥
[समागमः (samāgamaḥ) - meeting; च (ca) - and; पार्थस्य (pārthasya) - of Pārtha; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; गन्धमादने (gandhamādane) - at Gandhamādana; घोषयात्रा (ghoṣayātrā) - musical procession; च (ca) - and; गन्धर्वैः (gandharvaiḥ) - with Gandharvas; यत्र (yatra) - where; युद्धम् (yuddham) - battle; किरीटिनः (kirīṭinaḥ) - of the crowned one;]
The meeting of Pārtha with his brothers at Gandhamādana, and the musical procession with the Gandharvas where the battle of the crowned one took place.
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥१-००२-१२३॥
punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ । jayadrathenāpahāro draupadyāścāśramāntarāt ॥1-002-123॥
[पुनरागमनं (punarāgamanaṃ) - return; च (ca) - and; एव (eva) - indeed; तेषां (teṣāṃ) - their; द्वैतवनं (dvaitavanaṃ) - Dwaitavana; सरः (saraḥ) - lake; जयद्रथेन (jayadrathena) - by Jayadratha; अपहारः (apahāraḥ) - abduction; द्रौपद्याः (draupadyāḥ) - of Draupadi; च (ca) - and; आश्रमान्तरात् (āśramāntarāt) - from the hermitage;]
The return of their lake in Dwaitavana, and the abduction of Draupadi by Jayadratha from the hermitage.
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥१-००२-१२४॥
yatrai nam anvayād bhīmo vāyuvegasamo jave । mārkaṇḍeyasamasya yām upākhyānāni bhāgaśaḥ ॥1-002-124॥
[यत्र (yatra) - where; एनम् (enam) - this; अन्वयात् (anvayāt) - followed; भीमः (bhīmaḥ) - Bhima; वायुवेगसमः (vāyuvegasamaḥ) - equal to the speed of wind; जवे (jave) - in speed; मार्कण्डेयसमस्य (mārkaṇḍeyasamasya) - of Markandeya's story; याम् (yām) - which; उपाख्यानानि (upākhyānāni) - stories; भागशः (bhāgaśaḥ) - in parts;]
Where Bhima, equal to the speed of wind, followed this in speed; in the story of Markandeya, the stories are in parts.
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥१-००२-१२५॥
saṁdarśanaṁ ca kṛṣṇasya saṁvādaścaiva satyayā । vrīhidrauṇikamākhyānamaindradyumnaṁ tathaiva ca ॥1-002-125॥
[संदर्शनं (saṁdarśanam) - meeting; च (ca) - and; कृष्णस्य (kṛṣṇasya) - of Krishna; संवादः (saṁvādaḥ) - conversation; च (ca) - and; एव (eva) - indeed; सत्यया (satyayā) - with Satyā; व्रीहिद्रौणिकम् (vrīhidrauṇikam) - Vrīhidrauṇika; आख्यानम् (ākhyānam) - story; ऐन्द्रद्युम्नम् (aindradyumnam) - Aindradyumna; तथा (tathā) - also; एव (eva) - indeed; च (ca) - and;]
The meeting of Krishna and the conversation with Satyā, the story of Vrīhidrauṇika, and also Aindradyumna.
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥१-००२-१२६॥
sāvitryauddālakīyaṃ ca vainyopākhyānameva ca । rāmāyaṇamupākhyānamatraiva bahuvistaram ॥1-002-126॥
[सावित्र्य (sāvitrya) - of Sāvitrī; उद्दालकीयं (uddālakīyaṃ) - of Uddālaka; च (ca) - and; वैन्य (vainya) - of Vainya; उपाख्यानम् (upākhyānam) - story; एव (eva) - indeed; च (ca) - and; रामायणम् (rāmāyaṇam) - Rāmāyaṇa; उपाख्यानम् (upākhyānam) - story; अत्र (atra) - here; एव (eva) - indeed; बहु (bahu) - much; विस्तरम् (vistaram) - extensive;]
The stories of Sāvitrī, Uddālaka, and Vainya, and the Rāmāyaṇa story are indeed extensively detailed here.
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥ जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥१-००२-१२७॥
karṇasya parimoṣo'tra kuṇḍalābhyāṃ puraṃdarāt । āraṇeyamupākhyānaṃ yatra dharmo'nvaśātsutam ॥ jagmurlabdhavarā yatra pāṇḍavāḥ paścimāṃ diśam ॥1-002-127॥
[कर्णस्य (karṇasya) - of Karna; परिमोषः (parimoṣaḥ) - the taking away; अत्र (atra) - here; कुण्डलाभ्यां (kuṇḍalābhyāṃ) - by the earrings; पुरंदरात् (puraṃdarāt) - from Indra; आरणेयम् (āraṇeyam) - this story; उपाख्यानं (upākhyānaṃ) - narrative; यत्र (yatra) - where; धर्मः (dharmaḥ) - Dharma; अन्वशात् (anvaśāt) - followed; सुतम् (sutam) - the son; जग्मुः (jagmuḥ) - went; लब्धवरा (labdhavarā) - having obtained boons; यत्र (yatra) - where; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; पश्चिमां (paścimāṃ) - western; दिशम् (diśam) - direction;]
Here is the story of the taking away of Karna's earrings by Indra. This narrative is where Dharma followed his son. The Pandavas, having obtained boons, went to the western direction.
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥ एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥१-००२-१२८॥
etādāraṇyakaṃ parva tṛtīyaṃ parikīrtitam । atrādhyāyaśate dve tu saṅkhyāte paramarṣiṇā ॥ ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ ॥1-002-128॥
[एतद् (etad) - this; आरण्यकं (āraṇyakaṃ) - forest-related; पर्व (parva) - section; तृतीयं (tṛtīyaṃ) - third; परिकीर्तितम् (parikīrtitam) - is proclaimed; अत्र (atra) - here; अध्यायशते (adhyāyaśate) - hundred chapters; द्वे (dve) - two; तु (tu) - but; सङ्ख्याते (saṅkhyāte) - are counted; परमर्षिणा (paramarṣiṇā) - by the great sage; एकोनसप्ततिः (ekonasaptatiḥ) - sixty-nine; च (ca) - and; एव (eva) - indeed; तथा (tathā) - thus; अध्यायाः (adhyāyāḥ) - chapters; प्रकीर्तिताः (prakīrtitāḥ) - are proclaimed;]
This forest-related section is proclaimed as the third. Here, two hundred chapters are counted by the great sage. Sixty-nine chapters are indeed thus proclaimed.
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥१-००२-१२९॥
ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca । catuḥṣaṣṭistathā ślokāḥ parvaitatparikīrtitam ॥1-002-129॥
[एकादश (ekādaśa) - eleven; सहस्राणि (sahasrāṇi) - thousands; श्लोकानां (ślokānāṃ) - of verses; षट्शतानि (ṣaṭśatāni) - six hundred; च (ca) - and; चतुःषष्टिः (catuḥṣaṣṭiḥ) - sixty-four; तथा (tathā) - thus; श्लोकाः (ślokāḥ) - verses; पर्व (parva) - section; एतत् (etat) - this; परिकीर्तितम् (parikīrtitam) - is proclaimed;]
This section is proclaimed to have eleven thousand six hundred and sixty-four verses.
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् ॥ दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥१-००२-१३०॥
ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram । virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm ॥ dṛṣṭvā saṃnidadhustatra pāṇḍavā ayudhānyuta ॥1-002-130॥
[अतः (ataḥ) - therefore; परं (paraṃ) - further; निबोध (nibodha) - understand; इदं (idaṃ) - this; वैराटं (vairāṭaṃ) - of Virata; पर्वविस्तरम् (parvavistaram) - chapter details; विराटनगरं (virāṭanagaram) - to the city of Virata; गत्वा (gatvā) - having gone; श्मशाने (śmaśāne) - in the cremation ground; विपुलां (vipulāṃ) - large; शमीम् (śamīm) - Shami tree; दृष्ट्वा (dṛṣṭvā) - having seen; संनिदधुस्तत्र (saṃnidadhustatra) - they placed there; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; आयुधानि (ayudhāni) - weapons; उत (uta) - also;]
Therefore, further understand this chapter detailing Virata. Having gone to the city of Virata, in the cremation ground, having seen a large Shami tree, the Pandavas also placed their weapons there.
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥१-००२-१३१॥
yatra praviśya nagaraṃ chadmabhirnyavasanta te । durātmano vadho yatra kīcakasya vṛkodarāt ॥1-002-131॥
[यत्र (yatra) - where; प्रविश्य (praviśya) - having entered; नगरं (nagaraṃ) - city; छद्मभिः (chadmabhiḥ) - in disguise; न्यवसन्त (nyavasanta) - they dwelt; ते (te) - they; दुरात्मनः (durātmanaḥ) - wicked; वधः (vadhaḥ) - killing; यत्र (yatra) - where; कीचकस्य (kīcakasya) - of Kichaka; वृकोदरात् (vṛkodarāt) - by Bhima;]
Where, having entered the city in disguise, they dwelt; where the wicked Kichaka was killed by Bhima.
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥१-००२-१३२॥
gograhe yatra pārthena nirjitāḥ kuravo yudhi । godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ ॥1-002-132॥
[गोग्रहे (gograhe) - in the cow-seizing; यत्र (yatra) - where; पार्थेन (pārthena) - by Arjuna; निर्जिताः (nirjitāḥ) - defeated; कुरवः (kuravaḥ) - Kurus; युधि (yudhi) - in battle; गोधनं (godhanaṃ) - the cattle; च (ca) - and; विराटस्य (virāṭasya) - of Virata; मोक्षितं (mokṣitaṃ) - was freed; यत्र (yatra) - where; पाण्डवैः (pāṇḍavaiḥ) - by the Pandavas;]
In the cow-seizing, where the Kurus were defeated by Arjuna in battle, and the cattle of Virata were freed by the Pandavas.
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥१-००२-१३३॥
virāṭenottarā dattā snuṣā yatra kirīṭinaḥ । abhimanyuṃ samuddiśya saubhadramarighātinam ॥1-002-133॥
[विराटेन (virāṭena) - by Virata; उत्तरा (uttarā) - Uttara; दत्ता (dattā) - given; स्नुषा (snuṣā) - daughter-in-law; यत्र (yatra) - where; किरीटिनः (kirīṭinaḥ) - of the crowned one; अभिमन्युं (abhimanyuṃ) - Abhimanyu; समुद्दिश्य (samuddiśya) - referring to; सौभद्रमरिघातिनम् (saubhadramarighātinam) - the slayer of enemies, son of Subhadra;]
Uttara, the daughter-in-law given by Virata, where the crowned one refers to Abhimanyu, the slayer of enemies, son of Subhadra.
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥१-००२-१३४॥
caturtham etad vipulaṃ vairāṭaṃ parva varṇitam । atrāpi parisaṅkhyātam adhyāyānāṃ mahātmanā ॥1-002-134॥
[चतुर्थम् (caturtham) - fourth; एतत् (etat) - this; विपुलम् (vipulam) - extensive; वैराटम् (vairāṭam) - of Virata; पर्व (parva) - book; वर्णितम् (varṇitam) - described; अत्र (atra) - here; अपि (api) - also; परिसङ्ख्यातम् (parisaṅkhyātam) - enumerated; अध्यायानाम् (adhyāyānām) - of chapters; महात्मना (mahātmanā) - by the great soul;]
This fourth extensive book of Virata is described here; also enumerated are the chapters by the great soul.
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥ पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥१-००२-१३५॥
saptaṣaṣṭiratho pūrṇā ślokāgramapi me śṛṇu । ślokānāṃ dve sahasre tu ślokāḥ pañcāśadeva tu ॥ parvaṇyasminsamākhyātāḥ saṅkhyayā paramarṣiṇā ॥1-002-135॥
[सप्तषष्टिः (saptaṣaṣṭiḥ) - sixty-seven; अथ (atha) - then; उ (u) - and; पूर्णा (pūrṇā) - complete; श्लोकाग्रम् (ślokāgram) - the foremost verse; अपि (api) - also; मे (me) - my; शृणु (śṛṇu) - hear; श्लोकानाम् (ślokānām) - of verses; द्वे (dve) - two; सहस्रे (sahasre) - thousand; तु (tu) - but; श्लोकाः (ślokāḥ) - verses; पञ्चाशत् (pañcāśat) - fifty; एव (eva) - only; तु (tu) - but; पर्वणि (parvaṇi) - in the section; अस्मिन् (asmin) - this; समाख्याताः (samākhyātāḥ) - are declared; सङ्ख्यया (saṅkhyayā) - by number; परमर्षिणा (paramarṣiṇā) - by the great sage;]
Sixty-seven, then complete, hear my foremost verse. Of verses, two thousand, but only fifty verses are declared in this section by the great sage.
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥ दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥१-००२-१३६॥
udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param । upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā ॥ duryodhano'rjunaścaiva vāsudevamupasthitau ॥1-002-136॥
[उद्योगपर्व (udyogaparva) - Udyoga Parva; विज्ञेयं (vijñeyaṃ) - to be known; पञ्चमं (pañcamaṃ) - fifth; शृण्वतः (śṛṇvataḥ) - listening; परम् (param) - beyond; उपप्लव्ये (upaplavye) - in Upaplavya; निविष्टेषु (niviṣṭeṣu) - settled; पाण्डवेषु (pāṇḍaveṣu) - among the Pandavas; जिगीषया (jigīṣayā) - with the desire to conquer; दुर्योधनः (duryodhanaḥ) - Duryodhana; अर्जुनः (arjunaḥ) - Arjuna; च (ca) - and; एव (eva) - indeed; वासुदेवम् (vāsudevam) - to Vasudeva; उपस्थितौ (upasthitau) - arrived;]
The Udyoga Parva, known as the fifth, is beyond listening. In Upaplavya, settled among the Pandavas with the desire to conquer, Duryodhana and Arjuna indeed arrived to Vasudeva.
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥१-००२-१३७॥
sāhāyyamasminsamare bhavānnaḥ kartumarhati । ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ ॥1-002-137॥
[साहाय्यम् (sāhāyyam) - help; अस्मिन् (asmin) - in this; समरे (samare) - battle; भवान् (bhavān) - you; नः (naḥ) - us; कर्तुम् (kartum) - to do; अर्हति (arhati) - ought; इति (iti) - thus; उक्ते (ukte) - said; वचने (vacane) - in words; कृष्णः (kṛṣṇaḥ) - Krishna; यत्र (yatra) - where; उवाच (uvāca) - spoke; महामतिः (mahāmatiḥ) - the wise;]
"You ought to help us in this battle," thus said in words, where Krishna, the wise, spoke.
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥१-००२-१३८॥
ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau । akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham ॥1-002-138॥
[अयुध्यमानम् (ayudhyamānam) - not fighting; आत्मानम् (ātmānam) - self; मन्त्रिणम् (mantriṇam) - minister; पुरुषर्षभौ (puruṣarṣabhau) - best of men; अक्षौहिणीम् (akṣauhiṇīm) - army; वा (vā) - or; सैन्यस्य (sainyasya) - of the army; कस्य (kasya) - whose; वा (vā) - or; किम् (kim) - what; ददामि (dadāmi) - do I give; अहम् (aham) - I;]
O best of men, to the minister who is not fighting, do I give an army or whose army do I give?
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥१-००२-१३९॥
vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ । ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanañjayaḥ ॥1-002-139॥
[वव्रे (vavre) - chose; दुर्योधनः (duryodhanaḥ) - Duryodhana; सैन्यं (sainyaṃ) - army; मन्दात्मा (mandātmā) - foolish; यत्र (yatra) - where; दुर्मतिः (durmatiḥ) - evil-minded; अयुध्यमानं (ayudhyamānaṃ) - non-fighting; सचिवं (sacivaṃ) - minister; वव्रे (vavre) - chose; कृष्णं (kṛṣṇaṃ) - Krishna; धनञ्जयः (dhanañjayaḥ) - Dhananjaya;]
Duryodhana, the foolish one, chose the army where the evil-minded was. Dhananjaya chose Krishna, the non-fighting minister.
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥१-००२-१४०॥
sañjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavānprati । yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān ॥1-002-140॥
[सञ्जयं (sañjayaṃ) - Sanjaya; प्रेषयामास (preṣayāmāsa) - sent; शमार्थं (śamārthaṃ) - for peace; पाण्डवान्प्रति (pāṇḍavānprati) - to the Pandavas; यत्र (yatra) - where; दूतं (dūtaṃ) - messenger; महाराजो (mahārājo) - the great king; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhritarashtra; प्रतापवान् (pratāpavān) - the powerful;]
Sanjaya was sent for peace to the Pandavas, where the great king Dhritarashtra, the powerful, had sent a messenger.
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१-००२-१४१॥
śrutvā ca pāṇḍavānyatra vāsudevapurogamān । prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā ॥1-002-141॥
[श्रुत्वा (śrutvā) - having heard; च (ca) - and; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; यत्र (yatra) - where; वासुदेवपुरोगमान् (vāsudevapurogamān) - led by Vāsudeva; प्रजागरः (prajāgaraḥ) - wakefulness; सम्प्रजज्ञे (samprajajñe) - arose; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; चिन्तया (cintayā) - due to anxiety;]
Having heard that the Pāṇḍavas, led by Vāsudeva, were there, wakefulness arose in Dhṛtarāṣṭra due to anxiety.
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥१-००२-१४२॥
viduro yatra vākyāni vicitrāṇi hitāni ca । śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam ॥1-002-142॥
[विदुरः (viduraḥ) - Vidura; यत्र (yatra) - where; वाक्यानि (vākyāni) - words; विचित्राणि (vicitrāṇi) - varied; हितानि (hitāni) - beneficial; च (ca) - and; श्रावयामास (śrāvayāmāsa) - made to hear; राजानम् (rājānam) - the king; धृतराष्ट्रम् (dhṛtarāṣṭram) - Dhritarashtra; मनीषिणम् (manīṣiṇam) - wise;]
Vidura made the wise King Dhritarashtra hear the varied and beneficial words where.
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥१-००२-१४३॥
tathā sanatsu-jātena yatrādhyātmam-anuttamam । manastāpānvito rājā śrāvitaḥ śokalālasaḥ ॥1-002-143॥
[तथा (tathā) - thus; सनत्सुजातेन (sanatsu-jātena) - by Sanatsujata; यत्र (yatra) - where; अध्यात्मम् (adhyātmam) - spiritual knowledge; अनुत्तमम् (anuttamam) - supreme; मनस्तापान्वितः (manastāpānvitaḥ) - afflicted in mind; राजा (rājā) - the king; श्रावितः (śrāvitaḥ) - was made to hear; शोकलालसः (śokalālasaḥ) - desirous of sorrow;]
Thus, by Sanatsujata, where supreme spiritual knowledge was imparted, the king, afflicted in mind, was made to hear, desirous of sorrow.
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥१-००२-१४४॥
prabhāte rājasamitau sañjayo yatra cābhibhoḥ । aikātmyaṃ vāsudevasya proktavānarjunasya ca ॥1-002-144॥
[प्रभाते (prabhāte) - in the morning; राजसमितौ (rājasamitau) - in the royal assembly; सञ्जयः (sañjayaḥ) - Sanjaya; यत्र (yatra) - where; च (ca) - and; अभिभोः (abhibhoḥ) - of the master; ऐकात्म्यम् (aikātmyam) - unity; वासुदेवस्य (vāsudevasya) - of Vasudeva; प्रोक्तवान् (proktavān) - spoken; अर्जुनस्य (arjunasya) - of Arjuna; च (ca) - and;]
In the morning, in the royal assembly, where Sanjaya and the master were present, the unity of Vasudeva was spoken of by Arjuna.
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥१-००२-१४५॥
yatra kṛṣṇo dayāpannaḥ sandhimicchanmahāyaśāḥ । svayamāgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam ॥1-002-145॥
[यत्र (yatra) - where; कृष्णः (kṛṣṇaḥ) - Krishna; दयापन्नः (dayāpannaḥ) - compassionate; सन्धिम् (sandhim) - peace; इच्छन् (icchan) - desiring; महायशाः (mahāyaśāḥ) - greatly renowned; स्वयम् (svayam) - himself; आगात् (āgāt) - came; शमम् (śamam) - peace; कर्तुम् (kartum) - to make; नगरम् (nagaram) - city; नागसाह्वयम् (nāgasāhvayam) - named Nāgasāhvaya;]
Where Krishna, compassionate and greatly renowned, desiring peace, himself came to the city named Nāgasāhvaya to make peace.
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥१-००२-१४६॥
pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai । śamārthaṃ yācamānasya pakṣayorubhayorhitam ॥1-002-146॥
[प्रत्याख्यानं (pratyākhyānaṃ) - rejection; च (ca) - and; कृष्णस्य (kṛṣṇasya) - of Krishna; राज्ञा (rājñā) - by the king; दुर्योधनेन (duryodhanena) - by Duryodhana; वै (vai) - indeed; शमार्थं (śamārthaṃ) - for the sake of peace; याचमानस्य (yācamānasya) - of the one who is requesting; पक्षयोः (pakṣayoḥ) - of both parties; उभयोः (ubhayor) - of both; हितम् (hitam) - benefit;]
The rejection by King Duryodhana of Krishna's request for peace was indeed for the benefit of both parties.
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥१-००२-१४७॥
karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam । yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam ॥1-002-147॥
[कर्णदुर्योधनादीनां (karṇaduryodhanādīnāṃ) - of Karna, Duryodhana, and others; दुष्टं (duṣṭaṃ) - evil; विज्ञाय (vijñāya) - having known; मन्त्रितम् (mantritam) - consulted; योगेश्वरत्वं (yogeśvaratvaṃ) - the position of Yogeshvara; कृष्णेन (kṛṣṇena) - by Krishna; यत्र (yatra) - where; राजसु (rājasu) - among kings; दर्शितम् (darśitam) - was shown;]
Having known the evil consultation of Karna, Duryodhana, and others, the position of Yogeshvara was shown by Krishna among the kings.
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥१-००२-१४८॥
rathamāropya kṛṣṇena yatra karṇo'numantritaḥ । upāyapūrvaṃ śauṇḍīryātpratyākhyātaśca tena saḥ ॥1-002-148॥
[रथम् (ratham) - chariot; आरोप्य (āropya) - having mounted; कृष्णेन (kṛṣṇena) - by Krishna; यत्र (yatra) - where; कर्णः (karṇaḥ) - Karna; अनुमन्त्रितः (anumantritaḥ) - was advised; उपायपूर्वम् (upāyapūrvam) - by strategy; शौण्डीर्यात् (śauṇḍīryāt) - from arrogance; प्रत्याख्यातः (pratyākhyātaḥ) - was rejected; च (ca) - and; तेन (tena) - by him; सः (saḥ) - he;]
Having mounted the chariot by Krishna, where Karna was advised, he was rejected by him from arrogance by strategy.
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥१-००२-१४९॥
tataś cāpy abhiniryātrā rathāśva-nara-dantinām । nagarād dhāstinapurād balasaṅkhyānam eva ca ॥1-002-149॥
[ततः (tataḥ) - then; च (ca) - and; अपि (api) - also; अभिनिर्यात्रा (abhiniryātrā) - departure; रथ (ratha) - chariots; अश्व (aśva) - horses; नर (nara) - men; दन्तिनाम् (dantinām) - elephants; नगरात् (nagarāt) - from the city; हास्तिनपुरात् (hāstinapurāt) - from Hastinapura; बलसङ्ख्यानम् (balasaṅkhyānam) - the count of the army; एव (eva) - indeed; च (ca) - and;]
Then also the departure of chariots, horses, men, and elephants from the city, from Hastinapura, and indeed the count of the army.
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ॥ रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥१-००२-१५०॥
yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavānprati । śvobhāvini mahāyuddhe dūtyena krūravādinā ॥ rathātirathasaṅkhyānamambopākhyānameva ca ॥1-002-150॥
[यत्र (yatra) - where; राज्ञा (rājñā) - by the king; उलूकस्य (ulūkasya) - of Uluka; प्रेषणं (preṣaṇam) - sending; पाण्डवान्प्रति (pāṇḍavānprati) - to the Pandavas; श्वोभाविनि (śvobhāvini) - happening tomorrow; महायुद्धे (mahāyuddhe) - in the great war; दूत्येन (dūtyena) - as a messenger; क्रूरवादिना (krūravādinā) - by the cruel speaker; रथातिरथसङ्ख्यानम् (rathātirathasaṅkhyānam) - count of chariots and great chariots; अम्बोपाख्यानम् (ambopākhyānam) - story of Amba; एव (eva) - indeed; च (ca) - and;]
Where the king sent Uluka to the Pandavas; as a messenger by the cruel speaker in the great war happening tomorrow; the count of chariots and great chariots and indeed the story of Amba.
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥१-००२-१५१॥
etatsubahuvṛttāntaṃ pañcamaṃ parva bhārate । udyogaparva nirdiṣṭaṃ sandhivigrahasaṃśritam ॥1-002-151॥
[एतत् (etat) - this; सुबहुवृत्तान्तं (subahuvṛttāntaṃ) - many stories; पञ्चमं (pañcamaṃ) - fifth; पर्व (parva) - book; भारते (bhārate) - in the Mahabharata; उद्योगपर्व (udyogaparva) - Udyoga Parva; निर्दिष्टं (nirdiṣṭaṃ) - designated; सन्धिविग्रहसंश्रितम् (sandhivigrahasaṃśritam) - related to peace and war;]
This is the fifth book in the Mahabharata, designated as the Udyoga Parva, related to peace and war.
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥१-००२-१५२॥
adhyāyāḥ saṅkhyayā tvatra ṣaḍaśītiśataṃ smṛtam । ślokānāṃ ṣaṭsahasrāṇi tāvantyeva śatāni ca ॥1-002-152॥
[अध्यायाः (adhyāyāḥ) - chapters; सङ्ख्यया (saṅkhyayā) - by number; त्वत्र (tvatra) - here; षडशीतिशतं (ṣaḍaśītiśataṃ) - eighty-six hundred; स्मृतम् (smṛtam) - is remembered; श्लोकानां (ślokānāṃ) - of verses; षट्सहस्राणि (ṣaṭsahasrāṇi) - six thousand; तावन्त्येव (tāvantyeva) - as many; शतानि (śatāni) - hundreds; च (ca) - and;]
Here, by number, eighty-six hundred chapters are remembered. Of verses, there are six thousand and as many hundreds.
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥१-००२-१५३॥
ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā । vyāsenodāramatinā parvaṇyasmiṁs tapodhanāḥ ॥1-002-153॥
[श्लोकाः (ślokāḥ) - verses; च (ca) - and; नवतिः (navatiḥ) - ninety; प्रोक्ताः (proktāḥ) - spoken; तथा (tathā) - also; एव (eva) - indeed; अष्टौ (aṣṭau) - eight; महात्मना (mahātmanā) - by the great soul; व्यासेन (vyāsena) - by Vyasa; उदारमतिना (udāramatinā) - by the noble-minded; पर्वणि (parvaṇi) - in the section; अस्मिन् (asmin) - in this; तपोधनाः (tapodhanāḥ) - sages;]
Ninety-eight verses were spoken by the great soul Vyasa, the noble-minded, in this section, O sages.
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥१-००२-१५४॥
ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate । jambūkhaṇḍavinirmāṇaṃ yatroktaṃ sañjayena ha ॥1-002-154॥
[अत (ata) - from; ऊर्ध्वं (ūrdhvaṃ) - above; विचित्रार्थं (vicitrārthaṃ) - various meanings; भीष्मपर्व (bhīṣmaparva) - Bhishma Parva; प्रचक्षते (pracakṣate) - is described; जम्बूखण्डविनिर्माणं (jambūkhaṇḍavinirmāṇaṃ) - creation of Jambudvipa; यत्र (yatra) - where; उक्तं (uktaṃ) - said; सञ्जयेन (sañjayena) - by Sanjaya; ह (ha) - indeed;]
Above this, the Bhishma Parva, with its various meanings, is described. The creation of Jambudvipa, where it is said by Sanjaya, indeed.
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥१-००२-१५५॥
yatra yuddham abhūd ghoram daśāhāni atidāruṇam । yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param ॥1-002-155॥
[यत्र (yatra) - where; युद्धम् (yuddham) - battle; अभूत् (abhūt) - was; घोरम् (ghoram) - terrible; दशाहानि (daśāhāni) - ten days; अतिदारुणम् (atidāruṇam) - very fierce; यत्र (yatra) - where; यौधिष्ठिरम् (yaudhiṣṭhiram) - of Yudhishthira; सैन्यम् (sainyam) - army; विषादम् (viṣādam) - despair; अगमत् (agamat) - attained; परम् (param) - extreme;]
Where the battle was terrible for ten days, very fierce; where the army of Yudhishthira attained extreme despair.
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥१-००२-१५६॥
kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ । mohajaṃ nāśayāmāsa hetubhirmokṣadarśanaiḥ ॥1-002-156॥
[कश्मलं (kaśmalam) - confusion; यत्र (yatra) - where; पार्थस्य (pārthasya) - of Pārtha; वासुदेवः (vāsudevaḥ) - Vāsudeva; महामतिः (mahāmatiḥ) - great intellect; मोहजं (mohajam) - born of delusion; नाशयामास (nāśayāmāsa) - destroyed; हेतुभिः (hetubhiḥ) - by reasons; मोक्षदर्शनैः (mokṣadarśanaiḥ) - with views of liberation;]
Where Vāsudeva, of great intellect, destroyed the confusion of Pārtha, born of delusion, by reasons with views of liberation.
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥१-००२-१५७॥
śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ । vinighnanniśitairbāṇai rathādbhīṣmamapātayat ॥1-002-157॥
[शिखण्डिनं (śikhaṇḍinam) - Shikhandin; पुरस्कृत्य (puraskṛtya) - placing in front; यत्र (yatra) - where; पार्थः (pārthaḥ) - Arjuna; महाधनुः (mahādhanuḥ) - the great archer; विनिघ्नन् (vinighnan) - striking; इशितैः (niśitaiḥ) - sharp; बाणैः (bāṇaiḥ) - arrows; रथात् (rathāt) - from the chariot; भीष्मम् (bhīṣmam) - Bhishma; अपातयत् (apātayat) - felled;]
Placing Shikhandin in front, where Arjuna, the great archer, struck with sharp arrows, he felled Bhishma from the chariot.
षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥१-००२-१५८॥
ṣaṣṭham etan mahāparva bhārate parikīrtitam । adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare ॥1-002-158॥
[षष्ठम् (ṣaṣṭham) - sixth; एतत् (etat) - this; महापर्व (mahāparva) - great festival; भारते (bhārate) - in the Bharata; परिकीर्तितम् (parikīrtitam) - is celebrated; अध्यायानाम् (adhyāyānām) - of chapters; शतम् (śatam) - hundred; प्रोक्तम् (proktam) - is said; सप्तदश (saptadaśa) - seventeen; तथा (tathā) - also; अपरे (apare) - others;]
This sixth great festival is celebrated in the Bharata. It is said to consist of a hundred chapters and seventeen others.
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ॥ व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥१-००२-१५९॥
pañca ślokasahasrāṇi saṅkhyayāṣṭau śatāni ca । ślokāśca caturāśītiḥ parvaṇyasminprakīrtitāḥ ॥ vyāsena vedaviduṣā saṅkhyātā bhīṣmaparvaṇi ॥1-002-159॥
[पञ्च (pañca) - five; श्लोकसहस्राणि (ślokasahasrāṇi) - thousand verses; सङ्ख्यया (saṅkhyayā) - by number; अष्टौ (aṣṭau) - eight; शतानि (śatāni) - hundreds; च (ca) - and; श्लोकाः (ślokāḥ) - verses; च (ca) - and; चतुराशीतिः (caturāśītiḥ) - eighty-four; पर्वणि (parvaṇi) - in the section; अस्मिन (asmin) - in this; प्रकीर्तिताः (prakīrtitāḥ) - are declared; व्यासेन (vyāsena) - by Vyasa; वेदविदुषा (vedaviduṣā) - by the knower of Vedas; सङ्ख्याता (saṅkhyātā) - counted; भीष्मपर्वणि (bhīṣmaparvaṇi) - in the Bhishma Parva;]
Five thousand verses, and eight hundred by number, and eighty-four verses are declared in this section, counted by Vyasa, the knower of Vedas, in the Bhishma Parva.
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥१-००२-१६०॥
droṇaparva tataś citraṃ bahuvṛttāntam ucyate । yatra saṃśaptakāḥ pārtham apaninyuḥ raṇājirāt ॥1-002-160॥
[द्रोणपर्व (droṇaparva) - Drona Parva; ततः (tataḥ) - then; चित्रं (citraṃ) - wonderful; बहुवृत्तान्तम् (bahuvṛttāntam) - many events; उच्यते (ucyate) - is told; यत्र (yatra) - where; संशप्तकाः (saṃśaptakāḥ) - the Samsaptakas; पार्थम् (pārtham) - Arjuna; अपनिन्यूः (apaninyuḥ) - removed; रणाजिरात् (raṇājirāt) - from the battlefield;]
In the Drona Parva, then a wonderful account is told, where the Samsaptakas removed Arjuna from the battlefield.
भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१-००२-१६१॥
bhagadatto mahārājo yatra śakrasamo yudhi । supratīkena nāgena saha śastaḥ kirīṭinā ॥1-002-161॥
[भगदत्तः (bhagadattaḥ) - Bhagadatta; महाराजः (mahārājaḥ) - great king; यत्र (yatra) - where; शक्रसमः (śakrasamaḥ) - equal to Indra; युधि (yudhi) - in battle; सुप्रतीकेन (supratīkena) - by Supratika; नागेन (nāgena) - by the elephant; सह (saha) - together; शस्तः (śastaḥ) - slain; किरीटिना (kirīṭinā) - by Arjuna;]
Bhagadatta, the great king, who was equal to Indra in battle, was slain together with the elephant Supratika by Arjuna.
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥१-००२-१६२॥
yatrābhimanyuṃ bahavo jaghnurlokamaharathāḥ । jayadrathamukhā bālaṃ śūramaprāptayauvanam ॥1-002-162॥
[यत्र (yatra) - where; अभिमन्यम् (abhimanyum) - Abhimanyu; बहवः (bahavaḥ) - many; जघ्नुः (jaghnuḥ) - killed; लोकमहारथाः (lokamaharathāḥ) - great warriors of the world; जयद्रथमुखाः (jayadrathamukhāḥ) - headed by Jayadratha; बालम् (bālam) - young; शूरम् (śūram) - heroic; अप्राप्तयौवनम् (aprāptayauvanam) - not yet reached full youth;]
Where many great warriors of the world, headed by Jayadratha, killed the young heroic Abhimanyu, who had not yet reached full youth.
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ संशप्तकावशेषं च कृतं निःशेषमाहवे ॥१-००२-१६३॥
hate'bhimanyau kruddhena yatra pārthena saṃyuge । akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ ॥ saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣamāhave ॥1-002-163॥
[हते (hate) - slain; अभिमन्यौ (abhimanyau) - Abhimanyu; क्रुद्धेन (kruddhena) - by the enraged one; यत्र (yatra) - where; पार्थेन (pārthena) - by Arjuna; संयुगे (saṃyuge) - in battle; अक्षौहिणीः (akṣauhiṇīḥ) - divisions; सप्त (sapta) - seven; हत्वा (hatvā) - having slain; हतः (hataḥ) - killed; राजा (rājā) - king; जयद्रथः (jayadrathaḥ) - Jayadratha; संशप्तकावशेषं (saṃśaptakāvaśeṣaṃ) - the remnants of the Saṃśaptakas; च (ca) - and; कृतं (kṛtaṃ) - made; निःशेषम (niḥśeṣam) - completely; आहवे (āhave) - in battle;]
When Abhimanyu was slain, where Arjuna, enraged, in battle, having slain seven divisions, killed King Jayadratha. And the remnants of the Saṃśaptakas were completely destroyed in battle.
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥ घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥१-००२-१६४॥
alambusaḥ śrutāyuśca jalasandhaśca vīryavān । saumadattirvirāṭaśca drupadaśca mahārathaḥ ॥ ghaṭotkacādayaścānye nihatā droṇaparvaṇi ॥1-002-164॥
[अलम्बुसः (alambusaḥ) - Alambusa; श्रुतायुः (śrutāyuḥ) - Śrutāyuḥ; च (ca) - and; जलसन्धः (jalasandhaḥ) - Jalasandha; च (ca) - and; वीर्यवान् (vīryavān) - the mighty; सौमदत्तिः (saumadattiḥ) - Saumadatti; विराटः (virāṭaḥ) - Virāṭa; च (ca) - and; द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; महारथः (mahārathaḥ) - the great chariot-warrior; घटोत्कचादयः (ghaṭotkacādayaḥ) - Ghaṭotkaca and others; च (ca) - and; अन्ये (anye) - others; निहता (nihatā) - slain; द्रोणपर्वणि (droṇaparvaṇi) - in the Drona Parva;]
Alambusa, Śrutāyu, Jalasandha, the mighty Saumadatti, Virāṭa, Drupada, the great chariot-warrior, Ghaṭotkaca and others, and others were slain in the Drona Parva.
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥१-००२-१६५॥
aśvatthāmāpi cātraiva droṇe yudhi nipātite । astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ ॥1-002-165॥
[अश्वत्थामा (aśvatthāmā) - Ashwatthama; अपि (api) - also; च (ca) - and; अत्र (atra) - here; एव (eva) - indeed; द्रोणे (droṇe) - Drona; युधि (yudhi) - in battle; निपातिते (nipātite) - fallen; अस्त्रं (astraṃ) - weapon; प्रादुश्चकार (prāduścakāra) - manifested; उग्रं (ugraṃ) - fierce; नारायणम् (nārāyaṇam) - Narayana; अमर्षितः (amarṣitaḥ) - angry;]
Ashwatthama, also here indeed, when Drona had fallen in battle, manifested a fierce weapon, the Narayana, in anger.
सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥ द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥१-००२-१६६॥
saptamaṁ bhārate parva mahadetadudāhṛtam । atra te pṛthivīpālāḥ prāyaśo nidhanaṁ gatāḥ ॥ droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ ॥1-002-166॥
[सप्तमं (saptamam) - seventh; भारते (bhārate) - in the Bharata; पर्व (parva) - book; महत् (mahat) - great; एतद् (etad) - this; उदाहृतम् (udāhṛtam) - is described; अत्र (atra) - here; ते (te) - those; पृथिवीपालाः (pṛthivīpālāḥ) - kings; प्रायशः (prāyaśaḥ) - mostly; निधनं (nidhanam) - death; गताः (gatāḥ) - went; द्रोणपर्वणि (droṇaparvaṇi) - in the Drona Parva; ये (ye) - who; शूराः (śūrāḥ) - heroes; निर्दिष्टाः (nirdiṣṭāḥ) - mentioned; पुरुषर्षभाः (puruṣarṣabhāḥ) - best among men;]
The seventh book in the Bharata is described as great. Here, those kings mostly met their death. In the Drona Parva, the heroes who were mentioned were the best among men.
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥१-००२-१६७॥
adhyāyānāṃ śataṃ proktamadhyāyāḥ saptatistathā । aṣṭau ślokasahasrāṇi tathā nava śatāni ca ॥1-002-167॥
[अध्यायानां (adhyāyānāṃ) - of chapters; शतं (śataṃ) - hundred; प्रोक्तम् (proktam) - are said; अध्यायाः (adhyāyāḥ) - chapters; सप्ततिः (saptatiḥ) - seventy; तथा (tathā) - also; अष्टौ (aṣṭau) - eight; श्लोकसहस्राणि (ślokasahasrāṇi) - thousand verses; तथा (tathā) - also; नव (nava) - nine; शतानि (śatāni) - hundreds; च (ca) - and;]
A hundred chapters are said, and also seventy chapters; eight thousand verses, and also nine hundred.
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥१-००२-१६८॥
ślokā nava tathaivātra saṅkhyātāstattvadarśinā । pārāśaryeṇa muninā sañcintya droṇaparvaṇi ॥1-002-168॥
[श्लोका (ślokā) - verses; नव (nava) - nine; तथैव (tathaiva) - likewise; अत्र (atra) - here; सङ्ख्याताः (saṅkhyātāḥ) - counted; तत्त्वदर्शिना (tattvadarśinā) - by the seer of truth; पाराशर्येण (pārāśaryeṇa) - by Vyasa; मुनिना (muninā) - by the sage; सञ्चिन्त्य (sañcintya) - having considered; द्रोणपर्वणि (droṇaparvaṇi) - in the Drona Parva;]
Nine verses are likewise counted here by the seer of truth, Vyasa, the sage, having considered in the Drona Parva.
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥ आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥१-००२-१६९॥
ataḥ paraṃ karṇaparva procyate paramādbhutam । sārathye viniyogaśca madrarājasya dhīmataḥ ॥ ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam ॥1-002-169॥
[अतः (ataḥ) - therefore; परं (param) - further; कर्णपर्व (karṇaparva) - Karna Parva; प्रोच्यते (procyate) - is said; परमाद्भुतम् (paramādbhutam) - most wonderful; सारथ्ये (sārathye) - in charioteering; विनियोगः (viniyogaḥ) - engagement; च (ca) - and; मद्रराजस्य (madrarājasya) - of the king of Madra; धीमतः (dhīmataḥ) - wise; आख्यातं (ākhyātam) - is narrated; यत्र (yatra) - where; पौराणं (paurāṇam) - ancient; त्रिपुरस्य (tripurasya) - of Tripura; निपातनम् (nipātanam) - destruction;]
Therefore, further is said the most wonderful Karna Parva, where the engagement in charioteering of the wise king of Madra is narrated, and the ancient destruction of Tripura.
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥१-००२-१७०॥
prayāṇe paruṣaścātra saṁvādaḥ karṇaśalyayoḥ । haṁsakākīyamākhyānamatraivākṣepasaṁhitam ॥1-002-170॥
[प्रयाणे (prayāṇe) - in the journey; परुषः (paruṣaḥ) - harsh; च (ca) - and; अत्र (atra) - here; संवादः (saṁvādaḥ) - dialogue; कर्णशल्ययोः (karṇaśalyayoḥ) - between Karna and Shalya; हंसकाकीयमाख्यानम् (haṁsakākīyamākhyānam) - the story of the swan and the crow; अत्र (atra) - here; एव (eva) - indeed; आक्षेपसंहितम् (ākṣepasaṁhitam) - included with reproach;]
In the journey, there is a harsh dialogue here between Karna and Shalya. The story of the swan and the crow is indeed included here with reproach.
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥१-००२-१७१॥
anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ । dvairathe yatra pārthena hataḥ karṇo mahārathaḥ ॥1-002-171॥
[अन्योन्यं (anyonyaṃ) - mutually; प्रति (prati) - towards; च (ca) - and; क्रोधः (krodhaḥ) - anger; युधिष्ठिरकिरीटिनोः (yudhiṣṭhirakirīṭinoḥ) - of Yudhishthira and Arjuna; द्वैरथे (dvairathe) - in the duel; यत्र (yatra) - where; पार्थेन (pārthena) - by Arjuna; हतः (hataḥ) - was killed; कर्णः (karṇaḥ) - Karna; महारथः (mahārathaḥ) - the great charioteer;]
Mutual anger between Yudhishthira and Arjuna, where in the duel, Karna, the great charioteer, was killed by Arjuna.
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥ चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१-००२-१७२॥
aṣṭamaṃ parva nirdiṣṭam etad bhārata-cintakaiḥ । ekona-saptatiḥ proktā adhyāyāḥ karṇa-parvaṇi ॥ catvāry eva sahasrāṇi nava śloka-śatāni ca ॥1-002-172॥
[अष्टमं (aṣṭamam) - eighth; पर्व (parva) - book; निर्दिष्टम् (nirdiṣṭam) - described; एतत् (etat) - this; भारतचिन्तकैः (bhārata-cintakaiḥ) - by the thinkers of the Mahabharata; एकोनसप्ततिः (ekona-saptatiḥ) - sixty-nine; प्रोक्ताः (proktāḥ) - are said; अध्यायाः (adhyāyāḥ) - chapters; कर्णपर्वणि (karṇa-parvaṇi) - in the Karna Parva; चत्वारि (catvāri) - four; एव (eva) - only; सहस्राणि (sahasrāṇi) - thousands; नव (nava) - nine; श्लोकशतानि (śloka-śatāni) - hundreds of verses; च (ca) - and;]
This eighth book is described by the thinkers of the Mahabharata. Sixty-nine chapters are said to be in the Karna Parva. There are four thousand and nine hundred verses.
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥१-००२-१७३॥
ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam । hatapravīre sainye tu netā madreśvaro'bhavat ॥1-002-173॥
[अतः (ataḥ) - therefore; परं (paraṃ) - further; विचित्रार्थं (vicitrārtham) - wonderful meaning; शल्यपर्व (śalyaparva) - Shalya Parva; प्रकीर्तितम् (prakīrtitam) - is described; हतप्रवीरे (hatapravīre) - with heroes slain; सैन्ये (sainye) - in the army; तु (tu) - but; नेता (netā) - leader; मद्रेश्वरः (madreśvaraḥ) - the king of Madra; अभवत् (abhavat) - became;]
Therefore, further, the Shalya Parva with wonderful meaning is described. But in the army with heroes slain, the leader became the king of Madra.
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥१-००२-१७४॥
vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ । vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate ॥1-002-174॥
[वृत्तानि (vṛttāni) - events; रथयुद्धानि (rathayuddhāni) - chariot battles; कीर्त्यन्ते (kīrtyante) - are recounted; यत्र (yatra) - where; भागशः (bhāgaśaḥ) - in parts; विनाशः (vināśaḥ) - destruction; कुरुमुख्यानां (kurumukhyānāṃ) - of the Kuru chiefs; शल्यपर्वणि (śalyaparvaṇi) - in the Shalya Parva; कीर्त्यते (kīrtyate) - is recounted;]
The events of chariot battles are recounted in parts where the destruction of the Kuru chiefs is recounted in the Shalya Parva.
शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ॥ सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥१-००२-१७५॥
śalyasya nidhanaṃ cātra dharmarājānmahārathāt । gadāyuddhaṃ tu tumulamatraiva parikīrtitam ॥ sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā ॥1-002-175॥
[शल्यस्य (śalyasya) - of Śalya; निधनं (nidhanaṃ) - death; च (ca) - and; अत्र (atra) - here; धर्मराजान् (dharmarājān) - Dharmaraja; महारथात् (mahārathāt) - from the great chariot-warrior; गदायुद्धं (gadāyuddhaṃ) - mace battle; तु (tu) - indeed; तुमुलम् (tumulam) - fierce; अत्रैव (atraiva) - right here; परिकीर्तितम् (parikīrtitam) - is described; सरस्वत्याः (sarasvatyāḥ) - of Sarasvati; च (ca) - and; तीर्थानां (tīrthānāṃ) - of the holy places; पुण्यता (puṇyatā) - holiness; परिकीर्तिता (parikīrtitā) - is praised;]
The death of Śalya here by Dharmaraja, the great chariot-warrior, and the fierce mace battle are described right here. The holiness of the holy places of Sarasvati is praised.
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥१-००२-१७६॥
navamaṃ parva nirdiṣṭametadadbhutamarthavat । ekonaṣaṣṭiradhyāyāstatra saṅkhyāviśāradaiḥ ॥1-002-176॥
[नवमं (navamaṃ) - ninth; पर्व (parva) - chapter; निर्दिष्टम् (nirdiṣṭam) - described; एतद् (etad) - this; अद्भुतम् (adbhutam) - wonderful; अर्थवत् (arthavat) - meaningful; एकोनषष्टिः (ekonaṣaṣṭiḥ) - fifty-nine; अध्यायाः (adhyāyāḥ) - chapters; तत्र (tatra) - there; सङ्ख्याविशारदैः (saṅkhyāviśāradaiḥ) - by experts in enumeration;]
The ninth chapter, described as wonderful and meaningful, consists of fifty-nine chapters there by experts in enumeration.
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ॥ मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥१-००२-१७७॥
saṅkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate । trīṇi ślokasahasrāṇi dve śate viṃśatistathā ॥ muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām ॥1-002-177॥
[सङ्ख्याता (saṅkhyātā) - counted; बहुवृत्तान्ताः (bahuvṛttāntāḥ) - many stories; श्लोकाग्रं (ślokāgraṃ) - verse beginning; च (ca) - and; अत्र (atra) - here; शस्यते (śasyate) - is praised; त्रीणि (trīṇi) - three; श्लोकसहस्राणि (ślokasahasrāṇi) - thousand verses; द्वे (dve) - two; शते (śate) - hundred; विंशतिः (viṃśatiḥ) - twenty; तथा (tathā) - thus; मुनिना (muninā) - by the sage; सम्प्रणीतानि (sampraṇītāni) - composed; कौरवाणां (kauravāṇāṃ) - of the Kauravas; यशोभृताम् (yaśobhṛtām) - of the glorious;]
Counted are many stories, and here the beginning of the verse is praised. Three thousand verses, two hundred and twenty, thus composed by the sage, of the Kauravas, of the glorious.
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥१-००२-१७८॥
ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam । bhagnoruṃ yatra rājānaṃ duryodhanamamarṣaṇam ॥1-002-178॥
[अतः (ataḥ) - therefore; परं (paraṃ) - further; प्रवक्ष्यामि (pravakṣyāmi) - I shall describe; सौप्तिकं (sauptikaṃ) - of the sleeping; पर्व (parva) - episode; दारुणम् (dāruṇam) - terrible; भग्नोरुं (bhagnoruṃ) - with broken thighs; यत्र (yatra) - where; राजानं (rājānaṃ) - the king; दुर्योधनम् (duryodhanam) - Duryodhana; अमर्षणम् (amarṣaṇam) - unforgiving;]
Therefore, I shall describe further the terrible episode of the sleeping, where the king Duryodhana, with broken thighs, was unforgiving.
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥१-००२-१७९॥
vyapayāteṣu pārtheṣu trayaste'bhyāyayū rathāḥ । kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ ॥1-002-179॥
[व्यपयातेषु (vyapayāteṣu) - having departed; पार्थेषु (pārtheṣu) - among the sons of Pritha; त्रयः (trayaḥ) - three; ते (te) - they; अभ्याययुः (abhyāyayuḥ) - approached; रथाः (rathāḥ) - chariots; कृतवर्मा (kṛtavarmā) - Kritavarma; कृपः (kṛpaḥ) - Kripa; द्रौणिः (drauṇiḥ) - Drona's son; सायाह्ने (sāyāhne) - in the evening; रुधिरोक्षिताः (rudhirokṣitāḥ) - blood-stained;]
When the sons of Pritha had departed, those three chariots approached: Kritavarma, Kripa, and Drona's son, blood-stained in the evening.
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ॥ पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥१-००२-१८०॥
pratijajñe dṛḍhakrodho drauṇiryatra mahārathaḥ । ahatvā sarvapāñcālāndhṛṣṭadyumnapurogamān ॥ pāṇḍavāṃśca sahāmātyānna vimokṣyāmi daṃśanam ॥1-002-180॥
[प्रतिजज्ञे (pratijajñe) - promised; दृढक्रोधः (dṛḍhakrodhaḥ) - firm in anger; द्रौणिः (drauṇiḥ) - Drona's son; यत्र (yatra) - where; महारथः (mahārathaḥ) - great chariot-warrior; अहत्वा (ahatvā) - without killing; सर्वपाञ्चालान् (sarvapāñcālān) - all Panchalas; धृष्टद्युम्नपुरोगमान् (dhṛṣṭadyumnapurogamān) - headed by Dhrishtadyumna; पाण्डवान् (pāṇḍavān) - Pandavas; च (ca) - and; सहामात्यान् (sahāmātyān) - with ministers; न (na) - not; विमोक्ष्यामि (vimokṣyāmi) - will release; दंशनम् (daṃśanam) - bite;]
Drona's son, firm in anger, promised that he would not release his bite without killing all the Panchalas headed by Dhrishtadyumna and the Pandavas with their ministers, where the great chariot-warrior was.
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥१-००२-१८१॥
prasuptānniśi viśvastānyatra te puruṣarṣabhāḥ । pāñcālānsaparīvārāñjaghnurdrauṇipurogamāḥ ॥1-002-181॥
[प्रसुप्तान् (prasuptān) - sleeping; निशि (niśi) - at night; विश्वस्तान् (viśvastān) - trusting; यत्र (yatra) - where; ते (te) - those; पुरुषर्षभाः (puruṣarṣabhāḥ) - bulls among men; पाञ्चालान् (pāñcālān) - Panchalas; सपरिवारान् (saparīvārān) - with families; जघ्नुः (jaghnuḥ) - killed; द्रौणि (drauṇi) - Drona's son; पुरोगमाः (purogamāḥ) - led by;]
At night, where those bulls among men were sleeping and trusting, Drona's son and his followers killed the Panchalas with their families.
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥१-००२-१८२॥
yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt । sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ ॥1-002-182॥
[यत्र (yatra) - where; अमुच्यन्त (amucyanta) - were released; पार्थाः (pārthāḥ) - sons of Pritha; ते (te) - they; पञ्च (pañca) - five; कृष्णबलाश्रयात् (kṛṣṇabalāśrayāt) - from the refuge of Krishna's strength; सात्यकिः (sātyakiḥ) - Satyaki; च (ca) - and; महेष्वासः (maheṣvāsaḥ) - great archer; शेषाः (śeṣāḥ) - the rest; च (ca) - and; निधनं (nidhanaṃ) - death; गताः (gatāḥ) - went;]
Where the sons of Pritha, those five, were released from the refuge of Krishna's strength; Satyaki, the great archer, and the rest met their end.
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥१-००२-१८३॥
drau·padī putra·śokārtā pitṛ·bhrātṛ·vadhā·rditā । kṛta·anaśana·saṅkalpā yatra bhartṛ·anupāviśat ॥1-002-183॥
[द्रौपदी (drau·padī) - Draupadī; पुत्रशोकार्ता (putra·śokārtā) - afflicted by the grief of her sons; पितृभ्रातृवधार्दिता (pitṛ·bhrātṛ·vadhā·rditā) - distressed by the killing of her father and brothers; कृतानशनसङ्कल्पा (kṛta·anaśana·saṅkalpā) - having resolved to fast; यत्र (yatra) - where; भर्तृनुपाविशत् (bhartṛ·anupāviśat) - sat near her husband;]
Draupadī, afflicted by the grief of her sons and distressed by the killing of her father and brothers, having resolved to fast, sat where her husband was.
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥१-००२-१८४॥
drau·padī·vacanād·yatra bhī·mo bhī·ma·parā·kramaḥ । anvadhā·vata saṅ·kruddho bhā·rad·vā·jaṃ guroḥ sutam ॥1-002-184॥
[द्रौपदीवचनात् (draupadīvacanāt) - from Draupadi's words; यत्र (yatra) - where; भीमः (bhīmaḥ) - Bhima; भीमपराक्रमः (bhīmaparākramaḥ) - of terrible prowess; अन्वधावत (anvadhāvat) - chased; सङ्क्रुद्धः (saṅkruddhaḥ) - angrily; भारद्वाजम् (bhāradvājam) - Bharadvaja; गुरोः (guroḥ) - of the teacher; सुतम् (sutam) - son;]
From Draupadi's words, where Bhima of terrible prowess chased angrily Bharadvaja, the son of the teacher.
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥१-००२-१८५॥
bhīmasenabhayādyatra daivenābhipracoditaḥ । apāṇḍavāyeti ruṣā drauṇirastramavāsṛjat ॥1-002-185॥
[भीमसेन (bhīmasena) - Bhimasena; भयात् (bhayāt) - out of fear; यत्र (yatra) - where; दैवेन (daivena) - by fate; अभिप्रचोदितः (abhipracoditaḥ) - impelled; अपाण्डवाय (apāṇḍavāya) - against the Pandavas; इति (iti) - thus; रुषा (ruṣā) - in anger; द्रौणिः (drauṇiḥ) - Drona's son; अस्त्रम् (astram) - weapon; अवासृजत् (avāsṛjat) - released;]
Where, out of fear of Bhimasena, impelled by fate, Drona's son released the weapon in anger, saying 'against the Pandavas.'
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥१-००२-१८६॥
maivamityabravīt kṛṣṇaḥ śamayaṃstasya tadvacaḥ । yatrāstramastreṇa ca tacchamayāmāsa phālguṇaḥ ॥1-002-186॥
[मैवम् (maivam) - not so; इति (iti) - thus; अब्रवीत् (abravīt) - said; कृष्णः (kṛṣṇaḥ) - Krishna; शमयन् (śamayan) - pacifying; तस्य (tasya) - his; तद्वचः (tadvacaḥ) - those words; यत्र (yatra) - where; अस्त्रम् (astram) - weapon; अस्त्रेण (astreṇa) - with weapon; च (ca) - and; तत् (tat) - that; शमयामास (śamayāmāsa) - neutralized; फाल्गुनः (phālguṇaḥ) - Arjuna;]
Krishna said, "Not so," pacifying his words. Where Arjuna neutralized that weapon with a weapon.
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥१-००२-१८७॥
drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ । toyakarmaṇi sarveṣāṃ rājñāmudakadānike ॥1-002-187॥
[द्रौणि (drauṇi) - of Drona; द्वैपायन (dvaipāyana) - Vyasa; आदीनां (ādīnāṃ) - and others; शापाः (śāpāḥ) - curses; च (ca) - and; अन्योन्य (anyonya) - mutual; कारिताः (kāritāḥ) - caused; तोयकर्मणि (toyakarmaṇi) - in the water ritual; सर्वेषां (sarveṣāṃ) - of all; राज्ञाम् (rājñām) - of the kings; उदकदानिके (udakadānike) - in the offering of water;]
The curses of Drona, Vyasa, and others were mutually caused during the water ritual in the offering of water by all the kings.
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥१-००२-१८८॥
gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ । sutasyaitadiha proktaṃ daśamaṃ parva sauptikam ॥1-002-188॥
[गूढोत्पन्नस्य (gūḍhotpannasya) - of the secretly born; च (ca) - and; आख्यानं (ākhyānaṃ) - story; कर्णस्य (karṇasya) - of Karna; पृथयात्मनः (pṛthayātmanaḥ) - son of Pritha; सुतस्य (sutasya) - of the son; एतदिह (etadiha) - this here; प्रोक्तं (proktaṃ) - is told; दशमं (daśamaṃ) - tenth; पर्व (parva) - book; सौप्तिकम् (sauptikam) - Sauptika;]
The story of the secretly born Karna, son of Pritha, is told here in the tenth book, the Sauptika Parva.
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥१-००२-१८९॥
aṣṭādaśāsminnadhyāyāḥ parvaṇyuktā mahātmanā । ślokāgramatra kathitaṃ śatānyaṣṭau tathaiva ca ॥1-002-189॥
[अष्टादश (aṣṭādaśa) - eighteen; अस्मिन् (asmin) - in this; अध्यायाः (adhyāyāḥ) - chapter; पर्वणि (parvaṇi) - in the section; उक्ता (uktā) - spoken; महात्मना (mahātmanā) - by the great soul; श्लोकाग्रम् (ślokāgram) - the foremost verse; अत्र (atra) - here; कथितम् (kathitam) - told; शतानि (śatāni) - hundreds; अष्टौ (aṣṭau) - eight; तथैव (tathaiva) - also; च (ca) - and;]
In this chapter, eighteen sections are spoken by the great soul. Here, the foremost verse is told, and also eight hundreds.
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥१-००२-१९०॥
ślokāś ca saptatiḥ proktā yathāvad abhisaṅkhyayā । sauptikaiṣīkasambandhe parvaṇy amitabuddhinā ॥1-002-190॥
[श्लोकाः (ślokāḥ) - verses; च (ca) - and; सप्ततिः (saptatiḥ) - seventy; प्रोक्ताः (proktāḥ) - are spoken; यथावत् (yathāvat) - properly; अभिसङ्ख्यया (abhisaṅkhyayā) - with enumeration; सौप्तिक (sauptika) - Sauptika; ऐषीक (aiṣīka) - and Aishika; सम्बन्धे (sambandhe) - in relation; पर्वणि (parvaṇi) - in the section; अमितबुद्धिना (amitabuddhinā) - by the wise Amitabuddhi;]
Seventy verses are properly spoken with enumeration in relation to the Sauptika and Aishika sections by the wise Amitabuddhi.
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ॥ क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥१-००२-१९१॥
ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam । vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ ॥ krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ ॥1-002-191॥
[अत (ata) - from now; ऊर्ध्वम् (ūrdhvam) - onwards; इदम् (idam) - this; प्राहुः (prāhuḥ) - they say; स्त्रीपर्व (strīparva) - Strī Parva; करुणोदयम् (karuṇodayam) - the rise of compassion; विलापः (vilāpaḥ) - lamentation; वीरपत्नीनाम् (vīrapatnīnāṃ) - of the wives of heroes; यत्र (yatra) - where; अतिकरुणः (atikaruṇaḥ) - very compassionate; स्मृतः (smṛtaḥ) - is remembered; क्रोधावेशः (krodhāveśaḥ) - anger; प्रसादः (prasādaḥ) - grace; च (ca) - and; गान्धारीधृतराष्ट्रयोः (gāndhārīdhṛtarāṣṭrayoḥ) - of Gandhari and Dhritarashtra;]
From now onwards, this is called the Strī Parva, the rise of compassion. The lamentation of the wives of heroes, where great compassion is remembered. Anger and grace of Gandhari and Dhritarashtra.
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥१-००२-१९२॥
yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ । putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe ॥1-002-192॥
[यत्र (yatra) - where; तान् (tān) - those; क्षत्रियान् (kṣatriyān) - warriors; शूरान् (śūrān) - heroes; दिष्टान्तान् (diṣṭāntān) - fated; अनिवर्तिनः (anivartinaḥ) - non-returning; पुत्रान् (putrān) - sons; भ्रातॄन् (bhrātṝn) - brothers; पितॄन् (pitṝn) - fathers; च (ca) - and; एव (eva) - indeed; ददृशुः (dadṛśuḥ) - saw; निहतान् (nihatān) - slain; रणे (raṇe) - in battle;]
Where they saw those warrior heroes, fated and non-returning, sons, brothers, and fathers indeed, slain in battle.
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥१-००२-१९३॥
yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ । rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ ॥1-002-193॥
[यत्र (yatra) - where; राजा (rājā) - king; महाप्राज्ञः (mahāprājñaḥ) - greatly wise; सर्वधर्मभृतां (sarvadharmabhṛtāṃ) - of all upholders of dharma; वरः (varaḥ) - best; राज्ञां (rājñāṃ) - of kings; तानि (tāni) - those; शरीराणि (śarīrāṇi) - bodies; दाहयामास (dāhayāmāsa) - caused to be burned; शास्त्रतः (śāstrataḥ) - according to scriptures;]
Where the king, greatly wise and the best of all upholders of dharma, caused those bodies of kings to be burned according to scriptures.
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥१-००२-१९४॥
etadekādaśaṃ proktaṃ parvātikaruṇaṃ mahat । saptaviṃśatiradhyāyāḥ parvaṇyasminnudāhṛtāḥ ॥1-002-194॥
[एतत् (etat) - this; एकादशं (ekādaśaṃ) - eleventh; प्रोक्तं (proktaṃ) - said; पर्वाति (parvāti) - in the section; करुणं (karuṇaṃ) - compassionate; महत् (mahat) - great; सप्तविंशति (saptaviṃśati) - twenty-seven; अध्यायाः (adhyāyāḥ) - chapters; पर्वणि (parvaṇi) - in the section; अस्मिन् (asmin) - in this; उदाहृताः (udāhṛtāḥ) - are mentioned;]
This eleventh, said in the section, is a great compassionate one. Twenty-seven chapters are mentioned in this section.
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ॥ प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥१-००२-१९५॥
ślokāḥ saptaśataṃ cātra pañcasaptatirucyate । saṅkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā ॥ praṇītaṃ sajjanamanovaiklavyaśrupravartakam ॥1-002-195॥
[श्लोकाः (ślokāḥ) - verses; सप्तशतं (saptaśatam) - seven hundred; च (ca) - and; अत्र (atra) - here; पञ्चसप्ततिः (pañcasaptatiḥ) - seventy-five; उच्यते (ucyate) - are said; सङ्ख्यया (saṅkhyayā) - by number; भारताख्यानं (bhāratākhyānam) - the story of Bharata; कर्त्रा (kartrā) - by the author; हि (hi) - indeed; अत्र (atra) - here; महात्मना (mahātmanā) - by the great soul; प्रणीतं (praṇītam) - composed; सज्जनमनोवैक्लव्य (sajjanamanovaiklavya) - the distress of the noble-minded; अश्रुप्रवर्तकम् (aśrupravartakam) - tear-inducing;]
Here, seven hundred and seventy-five verses are said. The story of Bharata, indeed composed here by the great soul, is tear-inducing, causing distress to the noble-minded.
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥ घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥१-००२-१९६॥
ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam । yatra nirvedamāpanno dharmarājo yudhiṣṭhiraḥ ॥ ghātayitvā pitṛnbhrātṛnputrānsambandhibāndhavān ॥1-002-196॥
[अतः (ataḥ) - thereafter; परं (paraṃ) - beyond; शान्तिपर्व (śāntiparva) - Shanti Parva; द्वादशं (dvādaśaṃ) - twelfth; बुद्धिवर्धनम् (buddhivardhanam) - wisdom-increasing; यत्र (yatra) - where; निर्वेदम् (nirvedam) - dispassion; आपन्नः (āpannaḥ) - attained; धर्मराजः (dharmarājaḥ) - king of dharma; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; घातयित्वा (ghātayitvā) - having killed; पितॄन् (pitṝn) - fathers; भ्रातॄन् (bhrātṝn) - brothers; पुत्रान् (putrān) - sons; सम्बन्धि (sambandhi) - relatives; बान्धवान् (bāndhavān) - kinsmen;]
Thereafter, beyond the twelfth Shanti Parva, which increases wisdom, where Yudhishthira, the king of dharma, attained dispassion, having killed fathers, brothers, sons, relatives, and kinsmen.
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥१-००२-१९७॥
śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ । rājabhirveditavyā ye samyaṅnayabubhutsubhiḥ ॥1-002-197॥
[शान्तिपर्वणि (śāntiparvaṇi) - in the Shanti Parva; धर्माः (dharmāḥ) - duties; च (ca) - and; व्याख्याताः (vyākhyātāḥ) - explained; शरतल्पिकाः (śaratalpikāḥ) - on the bed of arrows; राजभिः (rājabhiḥ) - by kings; वेदितव्या (veditavyā) - to be known; ये (ye) - who; सम्यक् (samyak) - properly; नय (naya) - policy; बुभुत्सुभिः (bubhutsubhiḥ) - by those desiring to learn;]
In the Shanti Parva, duties are explained on the bed of arrows, which are to be known by kings who properly desire to learn policy.
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ॥ मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥१-००२-१९८॥
āpaddharmāśca tatraiva kālahetupradarśakāḥ । yānbuddhvā puruṣaḥ samyaksarvajñatvamavāpnuyāt ॥ mokṣadharmāśca kathitā vicitrā bahuvistarāḥ ॥1-002-198॥
[आपद्धर्माः (āpaddharmāḥ) - duties in distress; च (ca) - and; तत्र (tatra) - there; एव (eva) - indeed; काल (kāla) - time; हेतु (hetu) - cause; प्रदर्शकाः (pradarśakāḥ) - indicators; यान् (yān) - which; बुद्ध्वा (buddhvā) - having understood; पुरुषः (puruṣaḥ) - a person; सम्यक् (samyak) - properly; सर्वज्ञत्वम् (sarvajñatvam) - omniscience; अवाप्नुयात् (avāpnuyāt) - may attain; मोक्षधर्माः (mokṣadharmāḥ) - duties of liberation; च (ca) - and; कथिताः (kathitāḥ) - are described; विचित्राः (vicitrāḥ) - various; बहुविस्तराः (bahuvistarāḥ) - extensive;]
The duties in distress and the indicators of time and cause are indeed there. By understanding which, a person may properly attain omniscience. The duties of liberation are also described as various and extensive.
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ॥ त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥१-००२-१९९॥
dvādaśaṃ parva nirdiṣṭametatprājñajanapriyam । parvaṇyatra parijñeyamadhyāyānāṃ śatatrayam ॥ triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ ॥1-002-199॥
[द्वादशं (dvādaśaṃ) - twelfth; पर्व (parva) - book; निर्दिष्टम् (nirdiṣṭam) - described; एतत् (etat) - this; प्राज्ञजनप्रियम् (prājñajanapriyam) - wise-men-pleasing; पर्वणि (parvaṇi) - in the book; अत्र (atra) - here; परिज्ञेयम् (parijñeyam) - to be known; अध्यायानां (adhyāyānāṃ) - of chapters; शतत्रयम् (śatatrayam) - three hundred; त्रिंशत् (triṃśat) - thirty; च (ca) - and; एव (eva) - indeed; तथा (tathā) - thus; अध्यायाः (adhyāyāḥ) - chapters; नव (nava) - nine; च (ca) - and; एव (eva) - indeed; तपोधनाः (tapodhanāḥ) - sages;]
The twelfth book, described as pleasing to the wise, is here to be known as having three hundred chapters, and indeed thirty and nine chapters, O sage.
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥१-००२-२००॥
ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa । pañca caiva śatānyāhuḥ pañcaviṃśatisaṅkhyayā ॥1-002-200॥
[श्लोकानां (ślokānāṃ) - of verses; तु (tu) - but; सहस्राणि (sahasrāṇi) - thousands; कीर्तितानि (kīrtitāni) - are mentioned; चतुर्दश (caturdaśa) - fourteen; पञ्च (pañca) - five; च (ca) - and; एव (eva) - indeed; शतानि (śatāni) - hundreds; आहुः (āhuḥ) - they say; पञ्चविंशतिसङ्ख्यया (pañcaviṃśatisaṅkhyayā) - with the number twenty-five;]
But they say there are fourteen thousand verses, and indeed five hundred with the number twenty-five.
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ॥ भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥१-००२-२०१॥
ata ūrdhvaṃ tu vijñeyamānuśāsanamuttamam । yatra prakṛtimāpannaḥ śrutvā dharmaviniścayam ॥ bhīṣmādbhāgīrathīputrātkururājo yudhiṣṭhiraḥ ॥1-002-201॥
[अत (ata) - from; ऊर्ध्वं (ūrdhvam) - above; तु (tu) - but; विज्ञेयम् (vijñeyam) - to be known; आनुशासनम् (ānuśāsanam) - instruction; उत्तमम् (uttamam) - supreme; यत्र (yatra) - where; प्रकृतिम् (prakṛtim) - nature; आपन्नः (āpannaḥ) - attained; श्रुत्वा (śrutvā) - having heard; धर्मविनिश्चयम् (dharmaviniścayam) - decision on dharma; भीष्मात् (bhīṣmāt) - from Bhishma; भागीरथीपुत्रात् (bhāgīrathīputrāt) - son of Bhagirathi; कुरुराजः (kururājaḥ) - Kuru king; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
From above, however, the supreme instruction is to be known, where having attained nature, having heard the decision on dharma from Bhishma, the son of Bhagirathi, the Kuru king Yudhishthira.
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥१-००२-२०२॥
vyavahāro'tra kārtsnyena dharmārthīyo nidarśitaḥ । vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ ॥1-002-202॥
[व्यवहारः (vyavahāraḥ) - conduct; अत्र (atra) - here; कार्त्स्न्येन (kārtsnyena) - completely; धर्मार्थीयः (dharmārthīyaḥ) - related to dharma and artha; निदर्शितः (nidarśitaḥ) - is shown; विविधानाम् (vividhānām) - of various; च (ca) - and; दानानाम् (dānānām) - of gifts; फलयोगाः (phalayogāḥ) - results; पृथग्विधाः (pṛthagvidhāḥ) - different kinds;]
Here, conduct related to dharma and artha is completely shown. And the results of various kinds of gifts are different.
तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥१-००२-२०३॥
tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ । ācāravidhiyogaśca satyasya ca parā gatiḥ ॥1-002-203॥
[तथा (tathā) - thus; पात्रविशेषाः (pātraviśeṣāḥ) - specific recipients; च (ca) - and; दानानां (dānānāṃ) - of gifts; च (ca) - and; परः (paraḥ) - supreme; विधिः (vidhiḥ) - method; आचारविधियोगः (ācāravidhiyogaḥ) - application of conduct; च (ca) - and; सत्यस्य (satyasya) - of truth; च (ca) - and; परा (parā) - ultimate; गतिः (gatiḥ) - goal;]
Thus, the specific recipients and the supreme method of gifts, the application of conduct and the ultimate goal of truth.
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥१-००२-२०४॥
etatsubahuvṛttāntamuttamaṃ cānuśāsanam । bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā ॥1-002-204॥
[एतत् (etat) - this; सुबहुवृत्तान्तम् (subahuvṛttāntam) - many stories; उत्तमं (uttamam) - excellent; च (ca) - and; अनुशासनम् (anuśāsanam) - instruction; भीष्मस्य (bhīṣmasya) - of Bhishma; अत्रैव (atraiva) - here itself; सम्प्राप्तिः (samprāptiḥ) - attainment; स्वर्गस्य (svargasya) - of heaven; परिकीर्तिता (parikīrtitā) - is proclaimed;]
This excellent instruction with many stories, and the attainment of heaven by Bhishma, is proclaimed here itself.
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥ श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥१-००२-२०५॥
etattrayodaśaṃ parva dharmaniścayakārakam । adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśadeva ca ॥ ślokānāṃ tu sahasrāṇi ṣaṭsaptaiva śatāni ca ॥1-002-205॥
[एतत् (etat) - this; त्रयोदशं (trayodaśaṃ) - thirteenth; पर्व (parva) - book; धर्मनिश्चयकारकम् (dharmaniścayakārakam) - establishing righteousness; अध्यायानां (adhyāyānāṃ) - of chapters; शतं (śataṃ) - hundred; च (ca) - and; अत्र (atra) - here; षट्चत्वारिंशत् (ṣaṭcatvāriṃśat) - forty-six; एव (eva) - only; च (ca) - and; श्लोकानां (ślokānāṃ) - of verses; तु (tu) - but; सहस्राणि (sahasrāṇi) - thousands; षट् (ṣaṭ) - six; सप्त (sapta) - seven; एव (eva) - only; शतानि (śatāni) - hundreds; च (ca) - and;]
This is the thirteenth book, establishing righteousness. Here, there are one hundred and forty-six chapters only. But of verses, there are six thousand seven hundred only.
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥१-००२-२०६॥
tato'śvamedhikaṃ nāma parva proktaṃ caturdaśam । tatsaṃvartamaruttīyaṃ yatrākhyānamanuttamam ॥1-002-206॥
[ततः (tataḥ) - then; अश्वमेधिकं (aśvamedhikaṃ) - Aśvamedhika; नाम (nāma) - named; पर्व (parva) - chapter; प्रोक्तं (proktaṃ) - is said; चतुर्दशम् (caturdaśam) - fourteenth; तत् (tat) - that; संवर्त (saṃvarta) - Saṃvarta; मरुत्तीयं (maruttīyaṃ) - Maruttīya; यत्र (yatra) - where; आख्यानम् (ākhyānam) - story; अनुत्तमम् (anuttamam) - excellent;]
Then the chapter named Aśvamedhika, the fourteenth, is said, where the excellent story of Saṃvarta and Maruttīya is told.
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥१-००२-२०७॥
suvarṇakośasamprāptirjanma coktaṃ parikṣitaḥ । dagdhasyāstrāgninā pūrvaṃ kṛṣṇātsañjīvanaṃ punaḥ ॥1-002-207॥
[सुवर्णकोशसम्प्राप्तिः (suvarṇakośasamprāptiḥ) - attainment of a treasury of gold; जन्म (janma) - birth; च (ca) - and; उक्तं (uktaṃ) - said; परिक्षितः (parikṣitaḥ) - Parikshit; दग्धस्य (dagdhasya) - of the burnt; अस्त्राग्निना (astrāgninā) - by the weapon's fire; पूर्वं (pūrvaṃ) - before; कृष्णात् (kṛṣṇāt) - by Krishna; सञ्जीवनं (sañjīvanaṃ) - revival; पुनः (punaḥ) - again;]
The attainment of a treasury of gold, the birth, and the statement of Parikshit; the revival of the burnt by the weapon's fire before by Krishna, again.
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥१-००२-२०८॥
caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ । tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ ॥1-002-208॥
[चर्यायां (caryāyām) - in the expedition; हयम् (hayam) - horse; उत्सृष्टम् (utsṛṣṭam) - released; पाण्डवस्य (pāṇḍavasya) - of the Pandava; अनुगच्छतः (anugacchataḥ) - following; तत्र (tatra) - there; तत्र (tatra) - there; च (ca) - and; युद्धानि (yuddhāni) - battles; राजपुत्रैः (rājaputraiḥ) - by the princes; अमर्षणैः (amarṣaṇaiḥ) - impatient;]
In the expedition, the horse released by the Pandava was followed. There, battles were fought by the impatient princes.
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ॥ अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥१-००२-२०९॥
citrāṅgadāyāḥ putreṇa putrikāyā dhanañjayaḥ । saṅgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ ॥ aśvamedhe mahāyajñe nakulākhyānameva ca ॥1-002-209॥
[चित्राङ्गदायाः (citrāṅgadāyāḥ) - of Citrāṅgadā; पुत्रेण (putreṇa) - by the son; पुत्रिकाया (putrikāyā) - of the daughter; धनञ्जयः (dhanañjayaḥ) - Dhanañjaya; सङ्ग्रामे (saṅgrāme) - in battle; बभ्रुवाहेन (babhruvāhena) - by Babruvāhana; संशयं (saṃśayaṃ) - doubt; च (ca) - and; अत्र (atra) - here; दर्शितः (darśitaḥ) - shown; अश्वमेधे (aśvamedhe) - in the Ashvamedha; महायज्ञे (mahāyajñe) - great sacrifice; नकुलाख्यानम् (nakulākhyānam) - story of Nakula; एव (eva) - indeed; च (ca) - and;]
Dhanañjaya, by the son of Citrāṅgadā and the daughter, was shown doubt here in battle by Babruvāhana. In the Ashvamedha great sacrifice, indeed, the story of Nakula and.
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥१-००२-२१०॥
ityāśvamedhikaṃ parva proktametanmahādbhutam । atrādhyāyaśataṃ triṃśattrayo'dhyāyāśca śabditāḥ ॥1-002-210॥
[इति (iti) - thus; अश्वमेधिकं (aśvamedhikaṃ) - related to Ashvamedha; पर्व (parva) - section; प्रोक्तम् (proktam) - spoken; एतत् (etat) - this; महाद्भुतम् (mahādbhutam) - very wonderful; अत्र (atra) - here; अध्यायशतं (adhyāyaśataṃ) - hundred chapters; त्रिंशत् (triṃśat) - thirty; त्रयः (trayaḥ) - three; अध्यायाः (adhyāyāḥ) - chapters; च (ca) - and; शब्दिताः (śabditāḥ) - are mentioned;]
Thus, this very wonderful section related to Ashvamedha is spoken. Here, one hundred and thirty-three chapters are mentioned.
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२११॥
trīṇi ślokasahasrāṇi tāvantyeva śatāni ca । viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ॥1-002-211॥
[त्रीणि (trīṇi) - three; श्लोकसहस्राणि (ślokasahasrāṇi) - thousand verses; तावन्त्येव (tāvantyeva) - as many; शतानि (śatāni) - hundreds; च (ca) - and; विंशतिः (viṃśatiḥ) - twenty; च (ca) - and; तथा (tathā) - thus; श्लोकाः (ślokāḥ) - verses; सङ्ख्याताः (saṅkhyātāḥ) - counted; तत्त्वदर्शिना (tattvadarśinā) - by the seer of truth;]
Three thousand verses, as many hundreds, and twenty thus verses are counted by the seer of truth.
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ॥ धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥१-००२-२१२॥
tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam । yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ ॥ dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha ॥1-002-212॥
[तत (tata) - then; आश्रमवासाक्यं (āśramavāsākyaṃ) - named the hermitage life; पर्व (parva) - chapter; पञ्चदशं (pañcadaśaṃ) - fifteenth; स्मृतम् (smṛtam) - is remembered; यत्र (yatra) - where; राज्यं (rājyaṃ) - kingdom; परित्यज्य (parityajya) - having abandoned; गान्धारीसहितः (gāndhārīsahitaḥ) - together with Gandhari; नृपः (nṛpaḥ) - the king; धृतराष्ट्राश्रमपदं (dhṛtarāṣṭrāśramapadam) - Dhritarashtra's hermitage; विदुरः (viduraḥ) - Vidura; च (ca) - and; जगाम (jagāma) - went; ह (ha) - indeed;]
Then the chapter named 'The Hermitage Life' is remembered, where the king, having abandoned the kingdom, together with Gandhari, went to Dhritarashtra's hermitage, and Vidura indeed went.
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥१-००२-२१३॥
yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā । putrarājyaṃ parityajya guruśuśrūṣaṇe ratā ॥1-002-213॥
[यं (yaṃ) - whom; दृष्ट्वा (dṛṣṭvā) - having seen; प्रस्थितं (prasthitam) - departed; साध्वी (sādhvī) - the virtuous lady; पृथापि (pṛthā api) - Pṛthā also; अनुययौ (anuyayau) - followed; तदा (tadā) - then; पुत्रराज्यं (putrarājyam) - son's kingdom; परित्यज्य (parityajya) - abandoning; गुरुशुश्रूषणे (guruśuśrūṣaṇe) - in serving the elders; रता (ratā) - engaged;]
Seeing whom departed, the virtuous lady Pṛthā also followed then, abandoning her son's kingdom, engaged in serving the elders.
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥१-००२-२१४॥
yatra rājā hatānputrānpautrānanyāṃśca pārthivān । lokāntaragatānvīrānapaśyatpunarāgatān ॥1-002-214॥
[यत्र (yatra) - where; राजा (rājā) - the king; हतान् (hatān) - slain; पुत्रान् (putrān) - sons; पौत्रान् (pautrān) - grandsons; अन्यान् (anyān) - others; च (ca) - and; पार्थिवान् (pārthivān) - kings; लोकान्तरगतान् (lokāntaragatān) - departed to other worlds; वीरान् (vīrān) - heroes; अपश्यत् (apaśyat) - saw; पुनरागतान् (punarāgatān) - returned;]
Where the king saw the slain sons, grandsons, and other kings, the heroes who had departed to other worlds, returned.
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥१-००२-२१५॥
ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryamanuttamam । tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ ॥1-002-215॥
[ऋषेः (ṛṣeḥ) - of the sage; प्रसादात् (prasādāt) - by the grace; कृष्णस्य (kṛṣṇasya) - of Krishna; दृष्ट्वा (dṛṣṭvā) - having seen; आश्चर्यम् (āścaryam) - wonder; अनुत्तमम् (anuttamam) - unsurpassed; त्यक्त्वा (tyaktvā) - having abandoned; शोकम् (śokam) - sorrow; सदारः (sadāraḥ) - with wife; च (ca) - and; सिद्धिम् (siddhim) - perfection; परमिकाम् (paramikām) - supreme; गतः (gataḥ) - attained;]
By the grace of the sage, having seen the unsurpassed wonder of Krishna, having abandoned sorrow, he, with his wife, attained supreme perfection.
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥१-००२-२१६॥
yatra dharmaṁ samāśritya viduraḥ sugatiṁ gataḥ । sañjayaśca mahāmātro vidvāngāvalgaṇirvaśī ॥1-002-216॥
[यत्र (yatra) - where; धर्मं (dharmaṁ) - righteousness; समाश्रित्य (samāśritya) - having resorted to; विदुरः (viduraḥ) - Vidura; सुगतिं (sugatiṁ) - good state; गतः (gataḥ) - attained; सञ्जयः (sañjayaḥ) - Sanjaya; च (ca) - and; महामात्रः (mahāmātraḥ) - great minister; विद्वान् (vidvān) - wise; गावल्गणिः (gāvalgaṇiḥ) - Gāvalgaṇi; वशी (vaśī) - self-controlled;]
Where Vidura, having resorted to righteousness, attained a good state; and Sanjaya, the great minister, wise Gāvalgaṇi, self-controlled.
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥१-००२-२१७॥
dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ । nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat ॥1-002-217॥
[ददर्श (dadarśa) - saw; नारदं (nāradaṃ) - Nārada; यत्र (yatra) - where; धर्मराजः (dharmarājaḥ) - Dharmaraja; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; नारदात् (nāradāt) - from Nārada; च (ca) - and; एव (eva) - indeed; शुश्राव (śuśrāva) - heard; वृष्णीनां (vṛṣṇīnāṃ) - of the Vrishnis; कदनं (kadanaṃ) - destruction; महत् (mahat) - great;]
Yudhishthira, the Dharmaraja, saw Nārada there. And from Nārada, he indeed heard of the great destruction of the Vrishnis.
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥१-००२-२१८॥
etadāśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam । dvicatvāriṃśadadhyāyāḥ parvaitadabhisaṅkhyayā ॥1-002-218॥
[एतत् (etat) - this; आश्रमवासाख्यम् (āśramavāsākhyam) - named ashram residence; पूर्वोक्तम् (pūrvoktam) - previously mentioned; सुमहाद्भुतम् (sumahādbhutam) - very wonderful; द्विचत्वारिंशत् (dvicatvāriṃśat) - forty-two; अध्यायाः (adhyāyāḥ) - chapters; पर्व (parva) - section; एतत् (etat) - this; अभिसङ्ख्यया (abhisaṅkhyayā) - by enumeration;]
This is the very wonderful ashram residence named and previously mentioned in the forty-second chapter of this section by enumeration.
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२१९॥
sahasramekaṃ ślokānāṃ pañca ślokaśatāni ca । ṣaḍeva ca tathā ślokāḥ saṅkhyātāstattvadarśinā ॥1-002-219॥
[सहस्रम् (sahasram) - thousand; एकम् (ekam) - one; श्लोकानाम् (ślokānām) - of verses; पञ्च (pañca) - five; श्लोकशतानि (ślokaśatāni) - hundreds of verses; च (ca) - and; षट् (ṣaṭ) - six; एव (eva) - only; च (ca) - and; तथा (tathā) - thus; श्लोकाः (ślokāḥ) - verses; सङ्ख्याताः (saṅkhyātāḥ) - counted; तत्त्वदर्शिना (tattvadarśinā) - by the seer of truth;]
A thousand and one verses, five hundred verses, and six more verses are counted by the seer of truth.
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥ ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥१-००२-२२०॥
ataḥ paraṁ nibodhedaṁ mausalaṁ parva dāruṇam । yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi ॥ brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ ॥1-002-220॥
[अतः (ataḥ) - therefore; परं (param) - further; निबोध (nibodha) - understand; इदं (idaṁ) - this; मौसलं (mausalam) - mace; पर्व (parva) - chapter; दारुणम् (dāruṇam) - terrible; यत्र (yatra) - where; ते (te) - those; पुरुषव्याघ्राः (puruṣavyāghrāḥ) - tiger-like men; शस्त्रस्पर्शसहाः (śastrasparśasahāḥ) - enduring weapon touch; युधि (yudhi) - in battle; ब्रह्मदण्डविनिष्पिष्टाः (brahmadaṇḍaviniṣpiṣṭāḥ) - crushed by Brahma's rod; समीपे (samīpe) - near; लवणाम्भसः (lavaṇāmbhasaḥ) - salt water;]
Therefore, further understand this terrible chapter of the mace, where those tiger-like men, enduring weapon touch in battle, were crushed by Brahma's rod near the salt water.
आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥१-००२-२२१॥
āpāne pānagalitā daivenābhipracoditāḥ । erakārūpibhirvajrairnijaghnuritaretaram ॥1-002-221॥
[आपाने (āpāne) - in drinking; पानगलिता (pānagalitā) - intoxicated; दैवेन (daivena) - by fate; अभिप्रचोदिताः (abhipracoditāḥ) - impelled; एरकारूपिभिः (erakārūpibhiḥ) - with thunderbolt-like; वज्रैः (vajraiḥ) - weapons; निजघ्नुः (nijaghnuḥ) - they struck; इतरेतरम् (itaretaram) - each other;]
In drinking, intoxicated and impelled by fate, they struck each other with thunderbolt-like weapons.
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥१-००२-२२२॥
yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau । nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam ॥1-002-222॥
[यत्र (yatra) - where; सर्वक्षयं (sarvakṣayam) - total destruction; कृत्वा (kṛtvā) - having done; तावुभौ (tāvubhau) - those two; रामकेशवौ (rāmakeśavau) - Rama and Keshava; नातिचक्रमतुः (nāticakramatuḥ) - did not surpass; कालं (kālam) - time; प्राप्तं (prāptam) - arrived; सर्वहरं (sarvaharam) - all-destroying; समम् (samam) - equally;]
Where, having caused total destruction, those two, Rama and Keshava, did not surpass the time that had arrived, equally all-destroying.
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥१-००२-२२३॥
yatrārjuno dvāravatīmetya vṛṣṇivinākṛtām । dṛṣṭvā viṣādamagamatparāṃ cārtiṃ nararṣabhaḥ ॥1-002-223॥
[यत्र (yatra) - where; अर्जुनः (arjunaḥ) - Arjuna; द्वारवतीम् (dvāravatīm) - Dwaravati; एत्य (etya) - having arrived; वृष्णि (vṛṣṇi) - Vrishni; विनाकृताम् (vinākṛtām) - devoid of; दृष्ट्वा (dṛṣṭvā) - having seen; विषादम् (viṣādam) - sorrow; अगमत् (agamat) - attained; पराम् (parām) - extreme; च (ca) - and; आर्तिम् (ārtim) - distress; नरर्षभः (nararṣabhaḥ) - the best of men;]
Where Arjuna, having arrived at Dwaravati devoid of Vrishni, having seen, attained extreme sorrow and distress, the best of men.
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥१-००२-२२४॥
sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurimātmanaḥ । dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat ॥1-002-224॥
[स (sa) - he; सत्कृत्य (satkṛtya) - having honored; यदुश्रेष्ठं (yaduśreṣṭham) - the best of the Yadus; मातुलं (mātulam) - uncle; शौरिमात्मनः (śaurimātmanaḥ) - Śauri himself; ददर्श (dadarśa) - saw; यदुवीराणाम् (yaduvīrāṇām) - of the Yadu heroes; आपाने (āpāne) - in the drinking place; वैशसं (vaiśasam) - slaughter; महत् (mahat) - great;]
He, having honored the best of the Yadus, his uncle Śauri himself, saw a great slaughter of the Yadu heroes in the drinking place.
शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥१-००२-२२५॥
śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ । saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ ॥1-002-225॥
[शरीरं (śarīraṃ) - body; वासुदेवस्य (vāsudevasya) - of Vāsudeva; रामस्य (rāmasya) - of Rāma; च (ca) - and; महात्मनः (mahātmanaḥ) - of the great soul; संस्कारं (saṃskāraṃ) - funeral rites; लम्भयामास (lambhayāmāsa) - performed; वृष्णीनां (vṛṣṇīnāṃ) - of the Vṛṣṇis; च (ca) - and; प्रधानतः (pradhānataḥ) - chiefly;]
The body of Vāsudeva and Rāma, the great soul, was given funeral rites, chiefly by the Vṛṣṇis.
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥१-००२-२२६॥
sa vṛddhabālamādāya dvāravatyāstato janam । dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam ॥1-002-226॥
[स (sa) - he; वृद्धबालम् (vṛddhabālam) - old child; आदाय (ādāya) - having taken; द्वारवत्याः (dvāravatyāḥ) - of Dvaravati; ततः (tataḥ) - then; जनम् (janam) - people; ददर्श (dadarśa) - saw; आपदि (āpadi) - in distress; कष्टायाम् (kaṣṭāyām) - in difficulty; गाण्डीवस्य (gāṇḍīvasya) - of Gandiva; पराभवम् (parābhavam) - defeat;]
He, having taken the old child, then saw the people of Dvaravati in distress and difficulty, the defeat of Gandiva.
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥१-००२-२२७॥
sarveṣāṃ caiva divyānāmastrāṇāmaprasannatām । nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānāmanityatām ॥1-002-227॥
[सर्वेषाम् (sarveṣām) - of all; च (ca) - and; एव (eva) - indeed; दिव्यानाम् (divyānām) - divine; अस्त्राणाम् (astrāṇām) - of weapons; अप्रसन्नताम् (aprasannatām) - displeasure; नाशम् (nāśam) - destruction; वृष्णिकलत्राणाम् (vṛṣṇikalatrāṇām) - of the Vṛṣṇi wives; प्रभावानाम् (prabhāvānām) - of powers; अनित्यताम् (anityatām) - impermanence;]
The displeasure of all divine weapons, the destruction of the Vṛṣṇi wives, and the impermanence of powers.
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥१-००२-२२८॥
dṛṣṭvā nirvedamāpanno vyāsavākyapracoditaḥ । dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet ॥1-002-228॥
[दृष्ट्वा (dṛṣṭvā) - having seen; निर्वेदमापन्नः (nirvedamāpannaḥ) - fallen into dispassion; व्यासवाक्यप्रचोदितः (vyāsavākyapracoditaḥ) - urged by Vyasa's words; धर्मराजम् (dharmarājam) - Dharmaraja; समासाद्य (samāsādya) - having approached; संन्यासं (saṃnyāsaṃ) - renunciation; समरोचयेत् (samarocayet) - would choose;]
Having seen, fallen into dispassion, urged by Vyasa's words, having approached Dharmaraja, he would choose renunciation.
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥१-००२-२२९॥
ityetanmausalaṃ parva ṣoḍaśaṃ parikīrtitam । adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam ॥1-002-229॥
[इति (iti) - thus; एतत् (etat) - this; मौसलम् (mausalam) - Mausala; पर्व (parva) - section; षोडशम् (ṣoḍaśam) - sixteenth; परिकीर्तितम् (parikīrtitam) - is described; अध्यायाः (adhyāyāḥ) - chapters; अष्टौ (aṣṭau) - eight; समाख्याताः (samākhyātāḥ) - are named; श्लोकानाम् (ślokānām) - of verses; च (ca) - and; शतत्रयम् (śatatrayam) - three hundred;]
Thus, this Mausala section, the sixteenth, is described. Eight chapters are named, and three hundred verses.
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ॥ द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥१-००२-२३०॥
mahāprasthānikaṃ tasmādūrdhvaṃ saptadaśaṃ smṛtam । yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ ॥ draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ ॥1-002-230॥
[महाप्रस्थानिकं (mahāprasthānikaṃ) - great departure; तस्मादूर्ध्वं (tasmādūrdhvaṃ) - thereafter; सप्तदशं (saptadaśaṃ) - seventeenth; स्मृतम् (smṛtam) - is remembered; यत्र (yatra) - where; राज्यं (rājyaṃ) - kingdom; परित्यज्य (parityajya) - having abandoned; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; पुरुषर्षभाः (puruṣarṣabhāḥ) - bulls among men; द्रौपद्या (draupadyā) - with Draupadi; सहिता (sahitā) - together; देव्या (devyā) - with the goddess; सिद्धिं (siddhiṃ) - perfection; परमिकां (paramikāṃ) - supreme; गताः (gatāḥ) - attained;]
The great departure is remembered as the seventeenth, where the Pandavas, bulls among men, having abandoned the kingdom, together with the goddess Draupadi, attained supreme perfection.
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२३१॥
atrādhyāyāstrayaḥ proktāḥ ślokānāṃ ca śataṃ tathā । viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ॥1-002-231॥
[अत्र (atra) - here; अध्यायाः (adhyāyāḥ) - chapters; त्रयः (trayaḥ) - three; प्रोक्ताः (proktāḥ) - are mentioned; श्लोकानां (ślokānāṃ) - of verses; च (ca) - and; शतं (śataṃ) - hundred; तथा (tathā) - also; विंशतिः (viṃśatiḥ) - twenty; च (ca) - and; तथा (tathā) - also; श्लोकाः (ślokāḥ) - verses; सङ्ख्याताः (saṅkhyātāḥ) - are counted; तत्त्वदर्शिना (tattvadarśinā) - by the seer of truth;]
Here, three chapters are mentioned, and a hundred and twenty verses are also counted by the seer of truth.
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥ श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥१-००२-२३२॥
svargaparva tato jñeyaṃ divyaṃ yattadamānuṣam । adhyāyāḥ pañca saṅkhyātāḥ parvaitadabhisaṅkhyayā ॥ ślokānāṃ dve śate caiva prasaṅkhyāte tapodhanāḥ ॥1-002-232॥
[स्वर्गपर्व (svargaparva) - heavenly chapter; ततः (tataḥ) - then; ज्ञेयं (jñeyaṃ) - to be known; दिव्यं (divyaṃ) - divine; यत् (yat) - which; तत् (tat) - that; अमानुषम् (amānuṣam) - superhuman; अध्यायाः (adhyāyāḥ) - chapters; पञ्च (pañca) - five; सङ्ख्याताः (saṅkhyātāḥ) - counted; पर्व (parva) - section; एतत् (etat) - this; अभिसङ्ख्यया (abhisaṅkhyayā) - by enumeration; श्लोकानाम् (ślokānām) - of verses; द्वे (dve) - two; शते (śate) - hundred; च (ca) - and; एव (eva) - indeed; प्रसङ्ख्याते (prasaṅkhyāte) - enumerated; तपोधनाः (tapodhanāḥ) - sages;]
Then, the heavenly chapter, which is divine and superhuman, is to be known. By enumeration, this section is counted as five chapters. Indeed, two hundred verses are enumerated, O sages.
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥१-००२-२३३॥
aṣṭādaśaivametāni parvāṇyuktānyaśeṣataḥ । khileṣu harivaṃśaśca bhaviṣyacca prakīrtitam ॥1-002-233॥
[अष्टादश (aṣṭādaśa) - eighteen; एव (eva) - indeed; एतानि (etāni) - these; पर्वाणि (parvāṇi) - sections; उक्तानि (uktāni) - are mentioned; अशेषतः (aśeṣataḥ) - completely; खिलेषु (khileṣu) - in the supplements; हरिवंशः (harivaṃśaḥ) - Harivamsa; च (ca) - and; भविष्यः (bhaviṣyaḥ) - Bhavishya; च (ca) - and; प्रकीर्तितम् (prakīrtitam) - is proclaimed;]
Eighteen sections are indeed mentioned completely. In the supplements, Harivamsa and Bhavishya are proclaimed.
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥ तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥१-००२-२३४॥
etadakhilamākhyātaṃ bhārataṃ parvasaṅgrahāt । aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā ॥ tanmahaddāruṇaṃ yuddhamahānyaṣṭādaśābhavat ॥1-002-234॥
[एतत् (etat) - this; अखिलम् (akhilam) - entire; आख्यातम् (ākhyātam) - told; भारतम् (bhāratam) - Bharata; पर्वसङ्ग्रहात् (parvasaṅgrahāt) - from the collection of chapters; अष्टादश (aṣṭādaśa) - eighteen; समाजग्मुः (samājagmuḥ) - assembled; अक्षौहिण्यः (akṣauhiṇyaḥ) - armies; युयुत्सया (yuyutsayā) - with the desire to fight; तत् (tat) - that; महत् (mahat) - great; दारुणम् (dāruṇam) - terrible; युद्धम् (yuddham) - battle; महान् (mahān) - great; अष्टादश (aṣṭādaśa) - eighteen; अभवत् (abhavat) - was;]
This entire Bharata has been told from the collection of chapters. Eighteen armies assembled with the desire to fight. That great and terrible battle was eighteen.
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥१-००२-२३५॥
yo vidyācchaturō vēdānsāṅgōpaniṣadāndvijaḥ । na cākhyānamidaṁ vidyānnaiva sa syādvicakṣaṇaḥ ॥1-002-235॥
[यः (yaḥ) - who; विद्यात् (vidyāt) - knows; चतुरः (chaturaḥ) - four; वेदान् (vedān) - Vedas; साङ्ग (sāṅga) - with limbs; उपनिषदान् (upaniṣadān) - Upanishads; द्विजः (dvijaḥ) - twice-born; न (na) - not; च (ca) - and; आख्यानम् (ākhyānam) - narrative; इदम् (idam) - this; विद्यात् (vidyāt) - knows; नैव (naiva) - not at all; सः (saḥ) - he; स्यात् (syāt) - is; विचक्षणः (vicakṣaṇaḥ) - wise;]
He who knows the four Vedas along with the Upanishads, but does not know this narrative, is not wise at all.
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥१-००२-२३६॥
śrutvā tvidamupākhyānaṃ śrāvyamanyanna rocate । puṃsokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāgiva ॥1-002-236॥
[श्रुत्वा (śrutvā) - having heard; त् (t) - this; इदम् (idam) - this; उपाख्यानम् (upākhyānam) - story; श्राव्यम् (śrāvyam) - audible; अन्यत् (anyat) - other; न (na) - not; रोचते (rocate) - pleases; पुंस् (puṃs) - man's; कोकिल (kokila) - cuckoo; रुतम् (rutam) - song; श्रुत्वा (śrutvā) - having heard; रूक्षा (rūkṣā) - harsh; ध्वाङ्क्षस्य (dhvāṅkṣasya) - of crow; वाक् (vāk) - voice; इव (iva) - like;]
Having heard this story, nothing else audible pleases; like a man's hearing the cuckoo's song, the harsh voice of the crow does not please.
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥१-००२-२३७॥
itihāsottamād asmāj jāyante kavibuddhayaḥ । pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ ॥1-002-237॥
[इतिहासोत्तमात् (itihāsottamāt) - from the best of histories; अस्मात् (asmāt) - from this; जायन्ते (jāyante) - are born; कविबुद्धयः (kavibuddhayaḥ) - the intellects of poets; पञ्चभ्यः (pañcabhyaḥ) - from the five; इव (iva) - like; भूतेभ्यः (bhūtebhyaḥ) - from the elements; लोकसंविधयः (lokasaṃvidhayaḥ) - the arrangements of the world; त्रयः (trayaḥ) - three;]
From the best of histories, the intellects of poets are born, just as the three arrangements of the world arise from the five elements.
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥१-००२-२३८॥
asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ । antarikṣasya viṣaye prajā iva caturvidhāḥ ॥1-002-238॥
[अस्य (asya) - of this; आख्यानस्य (ākhyānasya) - story; विषये (viṣaye) - subject; पुराणं (purāṇam) - ancient; वर्तते (vartate) - exists; द्विजाः (dvijāḥ) - twice-born; अन्तरिक्षस्य (antarikṣasya) - of the sky; विषये (viṣaye) - subject; प्रजा (prajā) - people; इव (iva) - like; चतुर्विधाः (caturvidhāḥ) - fourfold;]
In the subject of this story, the ancient exists, O twice-born. In the subject of the sky, the people are like fourfold.
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥१-००२-२३९॥
kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ । indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ ॥1-002-239॥
[क्रियागुणानां (kriyāguṇānāṃ) - of the qualities of actions; सर्वेषाम् (sarveṣām) - of all; इदम् (idam) - this; आख्यानम् (ākhyānam) - narration; आश्रयः (āśrayaḥ) - support; इन्द्रियाणाम् (indriyāṇām) - of the senses; समस्तानाम् (samastānām) - of all; चित्राः (citrāḥ) - varied; इव (iva) - like; मनःक्रियाः (manaḥkriyāḥ) - mental actions;]
This narration is the support of all the qualities of actions; like varied mental actions of all the senses.
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥१-००२-२४०॥
anāśrityaitadākhyānaṃ kathā bhuvi na vidyate । āhāramanapāśritya śarīrasyeva dhāraṇam ॥1-002-240॥
[अनाश्रित्य (anāśritya) - without depending upon; एतत् (etat) - this; आख्यानं (ākhyānaṃ) - narration; कथा (kathā) - story; भुवि (bhuvi) - on earth; न (na) - not; विद्यते (vidyate) - exists; आहारम् (āhāram) - food; अनपाश्रित्य (anapāśritya) - without relying on; शरीरस्य (śarīrasya) - of the body; इव (iva) - like; धारणम् (dhāraṇam) - sustenance;]
Without depending upon this narration, no story exists on earth, just as the body cannot sustain without relying on food.
इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥१-००२-२४१॥
idaṃ sarvaiḥ kavivarairākhyānamupajīvyate । udayaprepsubhirbhṛtyairabhijāta iveśvaraḥ ॥1-002-241॥
[इदं (idaṃ) - this; सर्वैः (sarvaiḥ) - by all; कविवरैः (kavivaraiḥ) - by eminent poets; आख्यानम् (ākhyānam) - narrative; उपजीव्यते (upajīvyate) - is lived upon; उदयप्रेप्सुभिः (udayaprepsubhiḥ) - by those desiring rise; भृत्यैः (bhṛtyaiḥ) - by servants; अभिजातः (abhijātaḥ) - noble; इव (iva) - like; ईश्वरः (īśvaraḥ) - a lord;]
This narrative is lived upon by all eminent poets, like a noble lord by servants desiring rise.
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥१-००२-२४२॥
dvaipāyanauṣṭhapuṭaniḥsṛtamaprameyaṃ; puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca । yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalairabhiṣecanena ॥1-002-242॥
[द्वैपायनौष्ठपुटनिःसृतम् (dvaipāyanauṣṭhapuṭaniḥsṛtam) - emerging from the lips of Dvaipayana; अप्रमेयम् (aprameyam) - immeasurable; पुण्यम् (puṇyam) - sacred; पवित्रम् (pavitram) - pure; अथ (atha) - and then; पापहरम् (pāpaharam) - remover of sin; शिवम् (śivam) - auspicious; च (ca) - and; यः (yaḥ) - who; भारतम् (bhāratam) - the Mahabharata; समधिगच्छति (samadhigacchati) - comprehends; वाच्यमानम् (vācyamānam) - being recited; किम् (kim) - what; तस्य (tasya) - for him; पुष्करजलैः (puṣkarajalaiḥ) - with the water of the lotus pond; अभिषेचनेन (abhiṣecanena) - with the ablution;]
What is the need for him to perform ablution with the water of the lotus pond, who comprehends the Mahabharata, emerging from the lips of Dvaipayana, which is immeasurable, sacred, pure, and auspicious, and a remover of sin, being recited?
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥१-००२-२४३॥
ākhyānaṃ tadidamanuttamaṃ mahārthaṃ; vinyastaṃ mahadiha parvasaṅgraheṇa । śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena ॥1-002-243॥
[आख्यानं (ākhyānam) - narrative; तत् (tat) - that; इदम् (idam) - this; अनुत्तमम् (anuttamam) - excellent; महार्थम् (mahārtham) - great meaning; विन्यस्तम् (vinyastam) - placed; महत् (mahat) - great; इह (iha) - here; पर्वसङ्ग्रहेण (parvasaṅgraheṇa) - in the collection of chapters; श्रुत्वा (śrutvā) - having heard; आदौ (ādau) - at first; भवति (bhavati) - becomes; नृणाम् (nṛṇām) - of men; सुखावगाहम् (sukhāvagāham) - easy to enter; विस्तीर्णम् (vistīrṇam) - vast; लवणजलं (lavaṇajalam) - salt water; यथा (yathā) - like; प्लवेन (plavena) - by a boat;]
This narrative, which is excellent and of great meaning, is placed here in the collection of chapters. Having heard it at first, it becomes easy for men to enter, like a vast salt water by a boat.