01.016
Library:Churning of the Ocean using Vasuki on Akupara’s back.
sūta uvāca॥
Sūta said:
tato'bhraśikharākārairgiriśṛṅgairalaṅkṛtam। mandaraṃ parvatavaraṃ latājālasamāvṛtam ॥1-16-1॥
Then, Mandara, the best of mountains, was adorned with peaks resembling the tops of clouds and was covered with a network of creepers.
nānāvihagasaṅghuṣṭaṃ nānādaṃṣṭrisamākulam। kiṃnarairapsarobhiśca devairapi ca sevitam ॥1-16-2॥
The place was resonant with the sounds of various birds and teemed with creatures having various fangs. It was attended by Kinnaras, Apsaras, and even Devas.
ekādaśa sahasrāṇi yojanānāṃ samucchritam। adho bhūmeḥ sahasreṣu tāvatseva pratiṣṭhitam ॥1-16-3॥
It is elevated by eleven thousand yojanas and equally established below the earth in thousands.
tam uddhartuṁ na śaktā vai sarve devagaṇās tadā। viṣṇum āsīnam abhyetya brahmāṇaṁ cedam abruvan ॥1-16-4॥
At that time, all the groups of gods were unable to lift him. They approached Vishnu, who was seated, and Brahma, and said this.
bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām। mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ ॥1-16-5॥
You both should make the supreme decision here. Let efforts be made to lift Mandara for our benefit.
tatheti cābravīdviṣṇurbrahmaṇā saha bhārgava। tato'nantaḥ samutthāya brahmaṇā paricoditaḥ ॥ nārāyaṇena cāpyuktastasminkarmaṇi vīryavān ॥1-16-6॥
Thus, Viṣṇu, along with Brahmā, spoke to Bhārgava. Then Ananta, having risen, was urged by Brahmā and was also instructed by Nārāyaṇa in that powerful act.
atha parvatarājānaṃ tamananto mahābalaḥ। ujjahāra balādbrahmansavanaṃ savanaukasam ॥1-16-7॥
Then the mighty Ananta forcefully lifted the king of mountains, along with the sacrifice and those performing it, O Brahman.
tatastena surāḥ sārdhaṃ samudramupatasthire। tamūcuramṛtārthāya nirmathiṣyāmahe jalam ॥1-16-8॥
Then, along with him, the gods approached the ocean and said, "We shall churn the ocean for nectar."
apāmpatirathovāca mamāpyaṃśo bhavettataḥ। soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇāditi ॥1-16-9॥
The lord of the waters then said, "Let my share also be included; I have borne the immense pressure from the churning of Mount Mandara."
ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ। girer adhiṣṭhānam asya bhavān bhavitum arhati ॥1-16-10॥
The gods and demons addressed Akūpāra, the king of turtles, saying that he is worthy of becoming the support for the mountain.
kūrmeṇa tu tathetyuktvā pṛṣṭhamasya samarpitam। tasya śailasya cāgraṃ vai yanreṇendro'bhyapīḍayat ॥1-16-11॥
Indra, using a machine, pressed down the top of that mountain, which was placed on the back of the tortoise after saying thus.
manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim। devā mathitumārabdhāḥ samudraṃ nidhimambhasām ॥ amṛtārthinastato brahmansahitā daityadānavāḥ ॥1-16-12॥
The gods, desiring nectar, made Mandara the churning stick and Vāsuki the rope, and began to churn the ocean, the treasure of waters, together with the demons and giants, O Brahman.
ekamantamupāśliṣṭā nāgarājño mahāsurāḥ। vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ ॥1-16-13॥
At one end, embraced by the serpent king, the great demons and gods all stood together at the tail.
ananto bhagavān devo yato nārāyaṇastataḥ। śira udyamya nāgasya punaḥ punaravākṣipat ॥1-16-14॥
The endless Lord, from whom Narayana originates, raised the serpent's head and repeatedly threw it down.
vāsukeratha nāgasya sahasākṣipyataḥ suraiḥ। sadhūmāḥ sārciṣo vātā niṣpeturasakṛnmukhāt ॥1-16-15॥
Then, as the gods pulled Vāsuki, the serpent, winds filled with smoke and flames repeatedly emerged from its mouth.
te dhūmasaṅghāḥ sambhūtā meghasaṅghāḥ savidyutaḥ। abhyavarṣansuragaṇāñśramasantāpakarśitān ॥1-16-16॥
The clouds, formed from smoke and accompanied by lightning, poured rain upon the groups of gods who were exhausted by fatigue and heat.
tasmācca girikūṭāgrātpracyutāḥ puṣpavṛṣṭayaḥ। surāsuragaṇānmālyaiḥ sarvataḥ samavākiran ॥1-16-17॥
From the peak of the mountain, showers of flowers fell, scattering garlands all around on the hosts of gods and demons.
babhūvātra mahāghoṣo mahāmegharavopamaḥ। udadhermathyamānasya mandareṇa surāsuraiḥ ॥1-16-18॥
Here, a great sound arose, resembling the roar of mighty clouds, as the ocean was churned by the Mandara mountain with the help of gods and demons.
tatra nānājalacarā viniṣpiṣṭā mahādriṇā| vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi ॥1-16-19॥
There, hundreds of various aquatic creatures were crushed by the great mountain and met their end in the salt water.
vāruṇāni ca bhūtāni vividhāni mahīdharaḥ। pātālatalavāsīni vilayaṃ samupānayat ॥1-16-20॥
The mountain caused the destruction of various beings of Varuna residing in the netherworld.
tasmiṁśca bhrāmyamāṇe'drau saṅghṛṣyantaḥ parasparam। nyapatanpatagopetāḥ parvatāgrānmahādrumāḥ ॥1-16-21॥
As the mountain was being whirled, the great trees, accompanied by birds, fell from the mountain peaks, rubbing against each other.
teṣāṃ saṅgharṣajaścāgnirarcirbhīḥ prajvalanmuhuḥ। vidyudbhiriva nīlābhramāvṛṇonmandaraṃ girim ॥1-16-22॥
The fire generated from their friction, with its blazing flames, constantly enveloped the Mandara mountain, resembling a dark cloud with flashes of lightning.
dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān। vigatāsūni sarvāṇi sattvāni vividhāni ca ॥1-16-23॥
He burned the elephants and lions that had emerged, along with all the various lifeless creatures.
tam agnim amaraśreṣṭhaḥ pradahantaṃ tatas tataḥ। vāriṇā meghajenendraḥ śamayām āsa sarvataḥ ॥1-16-24॥
Indra, the chief of the gods, put out the fire that was burning everywhere with rainwater.
tato nānāvidhāstatra susruvuḥ sāgarāmbhasi। mahādrumāṇāṃ niryāsā bahavaścaoṣadhīrasāḥ ॥1-16-25॥
Then, various kinds of exudations from great trees and many herbal juices flowed into the ocean.
teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca। amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt ॥1-16-26॥
The gods attained immortality by the milk of the essences of the nectar's potency and from the flow of gold.
atha tasya samudrasya tajjātamudakaṃ payaḥ। rasottamairvimiśraṃ ca tataḥ kṣīrādabhūdghṛtam ॥1-16-27॥
Then, from that ocean, water transformed into milk. It was mixed with the finest essences, and from that milk, ghee was produced.
tato brahmāṇam āsīnaṃ devā varadam abruvan। śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat ॥1-16-28॥
Then the gods, seated before Brahma, the boon-giver, expressed their fatigue, saying, "O Brahma, we are greatly exhausted, and the nectar has not yet emerged."
ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā। cirārabdhamidaṃ cāpi sāgarasyāpi manthanam ॥1-16-29॥
Without Narayana, the god, the demons, and the best of serpents, this long-initiated churning of the ocean would not have been possible.
tato nārāyaṇaṃ devaṃ brahmā vacanamabravīt। vidhatsvaiṣāṃ balaṃ viṣṇo bhavānatraparāyaṇam ॥1-16-30॥
Then Brahma spoke to Lord Narayana, requesting him to organize the strength of the beings, acknowledging Vishnu as the ultimate refuge.
viṣṇuruvāca॥
Vishnu spoke:
balaṁ dadāmi sarveṣāṁ karmaitadye samāsthitāḥ। kṣobhyatāṁ kalaśaḥ sarvairmandaraḥ parivartyatām ॥1-16-31॥
I grant strength to everyone involved in this task. Let the pot be stirred by everyone, and let the Mandara mountain be churned.
sūta uvāca॥
Sūta said:
nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ। tatpayaḥ sahitā bhūyaścakrire bhṛśamākulam ॥1-16-32॥
Upon hearing the words of Nārāyaṇa, the powerful beings of the great ocean, along with the water, once more caused great agitation.
tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt। prasannabhāḥ samutpannaḥ somaḥ śītāṃśurujjvalaḥ ॥1-16-33॥
Then, the moon, with its hundred-thousand rays, rose brightly and coolly from the ocean, clear and luminous.
śrīranantaramutpannā ghṛtātpāṇḍuravāsinī। surā devī samutpannā turagaḥ pāṇḍurastathā ॥1-16-34॥
Afterwards, prosperity emerged from the ghee, residing in whiteness. The goddess Surā and a white horse were also born.
kaustubhaśca maṇirdivya utpanno'mṛtasambhavaḥ। marīcivikacaḥ śrīmānnārāyaṇa urogataḥ ॥1-16-35॥
The divine Kaustubha gem, originating from nectar, shines with rays and is placed on the glorious chest of Narayana.
śrīḥ surā caiva somaśca turagaśca manojavaḥ। yato devāstato jagmurādityapathamāśritāḥ ॥1-16-36॥
Prosperity, the gods, Soma, and the swift horse went to the path of the sun, where they took refuge.
dhanvantaristato devo vapuṣmānudatiṣṭhata। śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati ॥1-16-37॥
Then the god Dhanvantari appeared, holding a white pot containing the nectar of immortality.
etad atyadbhutaṁ dṛṣṭvā dānavānāṁ samutthitaḥ। amṛtārthe mahānnādo mamedam iti jalpatām ॥1-16-38॥
Upon witnessing this astonishing event, the demons rose up. In their quest for nectar, a loud clamor of 'This is mine!' echoed among them.
tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ। strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ ॥1-16-39॥
Then Lord Narayana, taking on the guise of an enchanting woman, wonderfully transformed, approached the demons.
tatastadamṛtaṃ tasyai daduste mūḍhacetasaḥ। striyai dānavadaiteyāḥ sarve tadgatamānasāḥ ॥1-16-40॥
Then, all the foolish-minded demons and Daityas, whose minds were set on it, gave that nectar to the woman.