01.016
Library:Churning of the Ocean using Vasuki on Akupara’s back.
सूत उवाच॥
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम्। मन्दरं पर्वतवरं लताजालसमावृतम् ॥१-१६-१॥
नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम्। किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥१-१६-२॥
एकादश सहस्राणि योजनानां समुच्छ्रितम्। अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥१-१६-३॥
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा। विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥१-१६-४॥
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्। मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥१-१६-५॥
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव। ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ॥ नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥१-१६-६॥
अथ पर्वतराजानं तमनन्तो महाबलः। उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥१-१६-७॥
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे। तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥१-१६-८॥
अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः। सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥१-१६-९॥
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः। गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥१-१६-१०॥
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्। तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥१-१६-११॥
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्। देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ॥ अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥१-१६-१२॥
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः। विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥१-१६-१३॥
अनन्तो भगवान्देवो यतो नारायणस्ततः। शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥१-१६-१४॥
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः। सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥१-१६-१५॥
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः। अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ॥१-१६-१६॥
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः। सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥१-१६-१७॥
बभूवात्र महाघोषो महामेघरवोपमः। उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥१-१६-१८॥
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा। विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥१-१६-१९॥
वारुणानि च भूतानि विविधानि महीधरः। पातालतलवासीनि विलयं समुपानयत् ॥१-१६-२०॥
तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम्। न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥१-१६-२१॥
तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः। विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥१-१६-२२॥
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्। विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥१-१६-२३॥
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः। वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥१-१६-२४॥
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि। महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥१-१६-२५॥
तेषाममृतवीर्याणां रसानां पयसैव च। अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥१-१६-२६॥
अथ तस्य समुद्रस्य तज्जातमुदकं पयः। रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥१-१६-२७॥
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्। श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥१-१६-२८॥
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा। चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥१-१६-२९॥
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्। विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥१-१६-३०॥
विष्णुरुवाच॥
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः। क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥१-१६-३१॥
सूत उवाच॥
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः। तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥१-१६-३२॥
ततः शतसहस्रांशुः समान इव सागरात्। प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥१-१६-३३॥
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी। सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥१-१६-३४॥
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः। मरीचिविकचः श्रीमान्नारायण उरोगतः ॥१-१६-३५॥
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः। यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥१-१६-३६॥
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥१-१६-३७॥
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः। अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥१-१६-३८॥
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः। स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥१-१६-३९॥
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः। स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥१-१६-४०॥