Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.028
Library: Battle rages on between Gods and Garuda, where Garuda clearly has the upper-hand.
सूत उवाच॥
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे। गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ॥१-२८-१॥
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः। परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ॥१-२८-२॥
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः। भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ॥१-२८-३॥
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः। मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥१-२८-४॥
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः। कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥१-२८-५॥
तेनावकीर्णा रजसा देवा मोहमुपागमन्। न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ॥१-२८-६॥
एवं संलोडयामास गरुडस्त्रिदिवालयम्। पक्षतुण्डप्रहारैश्च देवान्स विददार ह ॥१-२८-७॥
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्। विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ॥१-२८-८॥
अथ वायुरपोवाह तद्रजस्तरसा बली। ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥१-२८-९॥
ननाद चोच्चैर्बलवान्महामेघरवः खगः। वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ॥ उत्पपात महावीर्यः पक्षिराट्परवीरहा ॥१-२८-१०॥
तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्। वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ॥१-२८-११॥
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः। क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ॥१-२८-१२॥
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः। कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ॥१-२८-१३॥
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान्। पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ॥१-२८-१४॥
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः। नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥१-२८-१५॥
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्। प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥१-२८-१६॥
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम्। मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ॥१-२८-१७॥
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा। क्रथनेन च शूरेण तपनेन च खेचरः ॥१-२८-१८॥
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा। प्ररुजेन च संयुद्धं चकार प्रलिहेन च ॥१-२८-१९॥
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः। युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ॥१-२८-२०॥
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः। रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥१-२८-२१॥
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्। अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥१-२८-२२॥
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्। दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ॥१-२८-२३॥
ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा। नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ॥१-२८-२४॥
ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः। ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥१-२८-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.