Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.030
Library: Strength of Garuda, Vinita’s release, Snakes deceived.
गरुड उवाच॥
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर। बलं तु मम जानीहि महच्चासह्यमेव च ॥१-३०-१॥
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्। गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ॥१-३०-२॥
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया। न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥१-३०-३॥
सपर्वतवनामुर्वीं ससागरवनामिमाम्। पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥१-३०-४॥
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्। वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥१-३०-५॥
सूत उवाच॥
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः। आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥१-३०-६॥
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम्। न कार्यं तव सोमेन मम सोमः प्रदीयताम् ॥ अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥१-३०-७॥
गरुड उवाच॥
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया। न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥१-३०-८॥
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्। त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥१-३०-९॥
शक्र उवाच॥
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज। यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥१-३०-१०॥
सूत उवाच॥
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्। स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥१-३०-११॥
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्। भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥१-३०-१२॥
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः। हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥१-३०-१३॥
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्। अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥१-३०-१४॥
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः। स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥१-३०-१५॥
अदासी चैव मातेयमद्यप्रभृति चास्तु मे। यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥१-३०-१६॥
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत। शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥१-३०-१७॥
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा। स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥१-३०-१८॥
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्। सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥१-३०-१९॥
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा। अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥१-३०-२०॥
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने। भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ॥१-३०-२१॥
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि। असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥१-३०-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.