Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.044
Library: Astika is born, and he studies Vedas under the guidance of Chyavana, son of Bhrigu.
सूत उवाच॥
गतमात्रं तु भर्तारं जरत्कारुरवेदयत्। भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ॥१-४४-१॥
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्। उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥१-४४-२॥
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्। पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥१-४४-३॥
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्। एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ॥१-४४-४॥
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्। न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥१-४४-५॥
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्। किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ॥१-४४-६॥
दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः। नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥१-४४-७॥
आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम्। शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ॥१-४४-८॥
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत। आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥१-४४-९॥
पृष्टो मयापत्यहेतोः स महात्मा महातपाः। अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ॥१-४४-१०॥
स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित्। उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ॥१-४४-११॥
न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे। उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ॥१-४४-१२॥
इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम्। तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥१-४४-१३॥
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा। एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥१-४४-१४॥
सान्त्वमानार्थदानैश्च पूजया चानुरूपया। सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥१-४४-१५॥
ततः स ववृधे गर्भो महातेजा रविप्रभः। यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥१-४४-१६॥
यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा। कुमारं देवगर्भाभं पितृमातृभयापहम् ॥१-४४-१७॥
ववृधे स च तत्रैव नागराजनिवेशने। वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ॥१-४४-१८॥
चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः। नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥१-४४-१९॥
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्। वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥१-४४-२०॥
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्। गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ॥१-४४-२१॥
भगवानिव देवेशः शूलपाणिर्हिरण्यदः। विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥१-४४-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.