Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.052
Library: Names of the snakes killed in the sacrifice.
śaunaka uvāca॥
Śaunaka spoke:
ye sarpāḥ sarpasatre'sminpatitā havyavāhane। teṣāṃ nāmāni sarveṣāṃ śrotumicchāmi sūtaja ॥1-52-1॥
O son of Suta, I wish to hear the names of all the serpents who have fallen into the fire during this serpent sacrifice.
sūta uvāca॥
Sūta said:
sahasrāṇi bahūnyasminprayutānyarbudāni ca। na śakyaṃ parisaṅkhyātuṃ bahutvādvedavittama ॥1-52-2॥
O best knower of Vedas, it is not possible to count the thousands, ten millions, and hundred millions in this due to their multitude.
yathāsmṛti tu nāmāni pannagānāṃ nibodha me| ucyamānāni mukhyānāṃ hutānāṃ jātavedasi ॥1-52-3॥
According to the tradition, listen to the names of the serpents, especially those chief ones offered in the sacrificial fire.
vāsukeḥ kulajāṃstāvatprādhānyena nibodha me। nīlaraktānsitānghorānmahākāyānviṣolbaṇān ॥1-52-4॥
First, understand primarily those who are born in the family of Vāsuki, who are blue-red, white, terrible, huge-bodied, and poisonous.
koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ। picchilaḥ koṇapaścakraḥ koṇavegaḥ prakālanaḥ ॥1-52-5॥
The mind is completely filled with various concepts, including names for birds, fruits, and mechanical terms, all calculated with precision.
hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ। ete vāsukijā nāgāḥ praviṣṭā havyavāhanam ॥1-52-6॥
The serpents, known as golden-carrier, refuge, destroyer, and time-toothed, born of Vāsuki, entered the fire.
takṣakasya kule jātān pravakṣyāmi nibodha tān। pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ ॥1-52-7॥
Listen as I recount those born in the family of Takshaka: Pucchandaka, Mandalaka, Pindabhetta, and Rabhenaka.
ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ। śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ ॥1-52-8॥
The crest is juicy, the limb is strong, growth is stone-like, silent, delicate, and trembling.
mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ। ete takṣakajā nāgāḥ praviṣṭā havyavāhanam ॥1-52-9॥
Mudgara, Śaśaromā, Sumanā, and Vegavāhana, these serpents born of Takṣaka entered the sacrificial fire.
pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ। vihaṅgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ ॥1-52-10॥
The white pigeon of the Pāriyātra mountain is thin like a deer, the bird is a mythical creature, and joy and delight are embodied with strong limbs.
airāvatakulādete praiviṣṭā havyavāhanam। kauravyakulajān nāgāñ śṛṇu me dvijasattama ॥1-52-11॥
These serpents from the family of Airavata entered the sacrificial fire. Listen to me, O noble Brahmin, about the serpents born in the Kauravya lineage.
aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ| bāhukaḥ śṛṅgavegaśca dhūrtakaḥ pātapātarau ॥1-52-12॥
Aiṇḍila, Kuṇḍala, Muṇḍa, Veṇiskandha, Kumāraka, Bāhuka, Śṛṅgavega, and Dhūrtaka are known as the Pātapātarau.
dhṛtarāṣṭrakule jātāñśṛṇu nāgānyathātatham। kīrtyamānānmayā brahmanvātavegānviṣolbaṇān ॥1-52-13॥
O Brahman, listen to the serpents born in the family of Dhritarashtra, as I praise them. They are swift as the wind and full of poison.
śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau| pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunirhariḥ ॥1-52-14॥
Shankukarṇa, Pingalaka, Kuṭhāramukha, Mecaka, Pūrṇāṅgada, Pūrṇamukha, Prahasa, Shakuni, and Hari are mentioned here.
āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ| bhairavo muṇḍavedāṅgaḥ piśaṅgaścodrapāragaḥ ॥1-52-15॥
Āmāhaṭha, Komaṭhaka, Śvasana, Mānava, Vaṭa, Bhairava, Muṇḍavedāṅga, Piśaṅga, and Udrapāraga are mentioned as significant figures or entities.
ṛṣabho vegavānnāma piṇḍārakamahāhanū। raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau ॥1-52-16॥
The swift bull named Vegavan, possessing great jaws like a grinder, is red-bodied, encompasses all deer, is prosperous, and has red eyes.
varāhako vāraṇakaḥ sumitraścitravedikaḥ। parāśarastaruṇako maṇiskandhastathāruṇiḥ ॥1-52-17॥
Varahaka, Varanaka, Sumitra, Citravedika, Parashara, Tarunaka, Maniskandha, and Aruni are mentioned.
iti nāgā mayā brahmankīrtitāḥ kīrtivardhanāḥ। prādhānyena bahutvāttu na sarve parikīrtitāḥ ॥1-52-18॥
Thus, O Brahman, I have praised the serpents who increase fame. However, due to their large number, not all have been mentioned.
eteṣāṃ putrapautrāstu prasavasya ca santatiḥ। na śakyāḥ parisaṅkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ ॥1-52-19॥
The descendants, including sons and grandsons, of these individuals who have entered the blazing fire, are innumerable.
saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare। kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ ॥1-52-20॥
Seven-headed, two-headed, and five-headed beings, terrible and poisonous like the fire of time, were offered in hundreds of thousands.
mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrāyāḥ। yojanāyāmavistārā dviyojanasamāyatāḥ ॥1-52-21॥
They are of great size and power, towering like mountain peaks, with a width of one yojana and a height of two yojanas.
kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ। dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ ॥1-52-22॥
In the great sacrifice, those who could take any form they desired and move at will, who were as intense as blazing fire and poison, were burnt and oppressed by the staff of Brahma.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.