Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.053
Library: Boon granted to Astika from snakes. Shaunaka asks Sauti to narrate Bharata as composed by Krishna Dwaipayana Vyasa.
सूत उवाच॥
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः। तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥१-५३-१॥
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत। ततश्चिन्तापरो राजा बभूव जनमेजयः ॥१-५३-२॥
हूयमाने भृशं दीप्ते विधिवत्पावके तदा। न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥१-५३-३॥
शौनक उवाच॥
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्। न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥१-५३-४॥
सूत उवाच॥
तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम्। आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥१-५३-५॥
वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता। यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥१-५३-६॥
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्। काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥१-५३-७॥
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः। प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥१-५३-८॥
ततो हलहलाशब्दः प्रीतिजः समवर्तत। आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥१-५३-९॥
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह। प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥१-५३-१०॥
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः। तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥१-५३-११॥
लोहिताक्षाय सूताय तथा स्थपतये विभुः। येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥१-५३-१२॥
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु। ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥१-५३-१३॥
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम्। राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥१-५३-१४॥
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्। भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥१-५३-१५॥
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः। कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥१-५३-१६॥
स गत्वा परमप्रीतो मातरं मातुलं च तम्। अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ॥१-५३-१७॥
एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः। तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व ॥१-५३-१८॥
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन्। प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ॥१-५३-१९॥
आस्तीक उवाच॥
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि। धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ॥१-५३-२०॥
सूत उवाच॥
तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः। प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ॥१-५३-२१॥
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः। आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥१-५३-२२॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्। दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥१-५३-२३॥
सूत उवाच॥
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः। जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥१-५३-२४॥
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव। यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥१-५३-२५॥
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्। आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥१-५३-२६॥
शौनक उवाच॥
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत्। आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥१-५३-२७॥
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन। यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ॥१-५३-२८॥
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम्। कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥१-५३-२९॥
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्। त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥१-५३-३०॥
सूत उवाच॥
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः। व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥१-५३-३१॥
शौनक उवाच॥
महाभारतमाख्यानं पाण्डवानां यशस्करम्। जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥१-५३-३२॥
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः। तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥१-५३-३३॥
मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः। कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥१-५३-३४॥
सूत उवाच॥
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्। कृष्णद्वैपायनमतं महाभारतमादितः ॥१-५३-३५॥
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज। शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥१-५३-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.