01.106
Core-Pancharatra:Pandu along with his wives goes to the forest retreat for pleasure. Vidura marries Devaka's daughter.
वैशम्पायन उवाच॥
Vaiśampāyana said:
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥१-१०६-१॥
Having received Dhṛtarāṣṭra’s permission, he offered the wealth won by his own strength to Bhīṣma, Satyavatī, and his mother.
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥१-१०६-२॥
Pāṇḍu sent some of that wealth to Vidura and, being righteous, satisfied his friends as well with riches.
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥१-१०६-३॥
Then Bhīṣma gratified Satyavatī and the illustrious Kausalyā with auspicious gems won by Pāṇḍu, O Bhārata.
ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥१-१०६-४॥
Kausalyā, the mother, rejoiced upon embracing him, the bull among men, of unmatched brilliance, like Paulomī embracing Jayanta.
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥१-१०६-५॥
Dhṛtarāṣṭra performed great sacrifices, including hundreds of horse-sacrifices with thousands of generous gifts, using the riches won by that heroic Pāṇḍu.
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥१-१०६-६॥
Then, united with Kuntī and Mādrī and free from fatigue, Pāṇḍu became a forest-dweller, O bull among the Bharatas.
हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥१-१०६-७॥
Abandoning palace life and luxurious beds, Pāṇḍu lived constantly in the forest, devoted to hunting.
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥१-१०६-८॥
He roamed the delightful southern side of Mount Himālaya and dwelt on mountain ridges and in vast śāla forests.
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥१-१०६-९॥
Living in the forest with Kuntī and Mādrī, Pāṇḍu shone like a glorious elephant, Indra-like, between two female elephants.
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ॥ देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥१-१०६-१०॥
Seeing the armored king, hero, and master of mighty weapons — the Bharata scion with his two wives — the forest-dwellers believed him to be a god.
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥१-१०६-११॥
Instructed by Dhṛtarāṣṭra, men tirelessly fulfilled his every desire and enjoyment even in the depths of the forest.
अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥१-१०६-१२॥
Then the son of the river (Bhishma) heard of the maiden of the Pārśava race, daughter of King Devaka, endowed with beauty and youth.
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥१-१०६-१३॥
Then the best of men, Bhishma, brought her after selecting her and arranged the marriage for the wise Vidura.
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥१-१०६-१४॥
In her, Vidura, the joy of the Kurus, begot sons endowed with humility and qualities like his own.