01.106
Core-Pancharatra:Pandu along with his wives goes to the forest retreat for pleasure. Vidura marries Devaka's daughter.
vaiśampāyana uvāca॥
Vaiśampāyana said:
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṁ dhanam। bhīṣmāya satyavatyai ca mātre copajahāra saḥ॥1॥
Having received Dhṛtarāṣṭra’s permission, he offered the wealth won by his own strength to Bhīṣma, Satyavatī, and his mother.
vidurāya ca vai pāṇḍuḥ preṣayāmāsa taddhanam। suhṛdaścāpi dharmātmā dhanena samatarpayat॥2॥
Pāṇḍu sent some of that wealth to Vidura and, being righteous, satisfied his friends as well with riches.
tataḥ satyavatīṁ bhīṣmaḥ kausalyāṁ ca yaśasvinīm। śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata॥3॥
Then Bhīṣma gratified Satyavatī and the illustrious Kausalyā with auspicious gems won by Pāṇḍu, O Bhārata.
nananda mātā kausalyā tamapratimatejasam। jayantamiva paulomī pariṣvajya nararṣabham॥4॥
Kausalyā, the mother, rejoiced upon embracing him, the bull among men, of unmatched brilliance, like Paulomī embracing Jayanta.
tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ। aśvamedhaśatairīje dhṛtarāṣṭro mahāmakhaiḥ॥5॥
Dhṛtarāṣṭra performed great sacrifices, including hundreds of horse-sacrifices with thousands of generous gifts, using the riches won by that heroic Pāṇḍu.
samprayuktaśca kuntyā ca mādryā ca bharatarṣabha। jitatandrīstada pāṇḍurbabhūva vanagocaraḥ॥6॥
Then, united with Kuntī and Mādrī and free from fatigue, Pāṇḍu became a forest-dweller, O bull among the Bharatas.
hitvā prāsādanilayaṁ śubhāni śayanāni ca। araṇyanityaḥ satataṁ babhūva mṛgayāparaḥ॥7॥
Abandoning palace life and luxurious beds, Pāṇḍu lived constantly in the forest, devoted to hunting.
sa carandakṣiṇaṁ pārśvaṁ ramyaṁ himavato gireḥ। uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca॥8॥
He roamed the delightful southern side of Mount Himālaya and dwelt on mountain ridges and in vast śāla forests.
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan। kareṇvoriva madhyasthaḥ śrīmānpouraṁdaro gajaḥ॥9॥
Living in the forest with Kuntī and Mādrī, Pāṇḍu shone like a glorious elephant, Indra-like, between two female elephants.
bhārataṁ saha bhāryābhyāṁ bāṇakhaḍgadhanurdharam। vicitrakavacaṁ vīraṁ paramāstravidaṁ nṛpam॥ devo'yamityamanyanta carantaṁ vanavāsinaḥ॥10॥
Seeing the armored king, hero, and master of mighty weapons — the Bharata scion with his two wives — the forest-dwellers believed him to be a god.
tasya kāmāṁśca bhogāṁśca narā nityamatandritāḥ। upajahruḥ vanānteṣu dhṛtarāṣṭreṇa coditāḥ॥11॥
Instructed by Dhṛtarāṣṭra, men tirelessly fulfilled his every desire and enjoyment even in the depths of the forest.
atha pāraśavīṁ kanyāṁ devakasya mahīpateḥ। rūpayauvanasampannāṁ sa śuśrāvāpagāsutaḥ॥12॥
Then the son of the river (Bhishma) heard of the maiden of the Pārśava race, daughter of King Devaka, endowed with beauty and youth.
tatastu varayitvā tāmānāyya puruṣarṣabhaḥ। vivāhaṁ kārayāmāsa vidurasya mahāmateḥ॥13॥
Then the best of men, Bhishma, brought her after selecting her and arranged the marriage for the wise Vidura.
tasyāṁ cotpādayāmāsa viduraḥ kurunandanaḥ। putrānvinayasampannānātmanaḥ sadṛśānguṇaiḥ॥14॥
In her, Vidura, the joy of the Kurus, begot sons endowed with humility and qualities like his own.