Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.107
Pancharatra:Hundred sons of Dhritarastra.
vaiśampāyana uvāca॥
Vaiśampāyana said:
tataḥ putraśataṁ jajñe gāndhāryāṁ janamejaya. dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ ॥1॥
Then, O Janamejaya, a hundred sons were born to Gāndhārī, and one more, beyond the hundred, was born to Dhṛtarāṣṭra from a vaiśya woman.
pāṇḍoḥ kuntyāṁ ca mādryāṁ ca pañca putrā mahārathāḥ. devebhyaḥ samapadyanta santānāya kulasya vai ॥2॥
From Kuntī and Mādrī, five great warrior sons of Pāṇḍu were born from the gods for the continuation of the lineage.
janamejaya uvāca॥
Janamejaya said:
kathaṁ putraśataṁ jajñe gāndhāryāṁ dvijasattama. kiyatā caiva kālena teṣām āyuś ca kiṁ param ॥3॥
O best of Brāhmaṇas, how were a hundred sons born from Gāndhārī, and within what time? What was the extent of their lives?
kathaṁ caikaḥ sa vaiśyāyāṁ dhṛtarāṣṭrasuto 'bhavat. kathaṁ ca sadṛśīṁ bhāryāṁ gāndhārīṁ dharmacāriṇīm ānukūlye vartamānāṁ dhṛtarāṣṭro 'tyavartata ॥4॥
How was one son born to Dhṛtarāṣṭra in a vaiśya woman? And how did Dhṛtarāṣṭra neglect his virtuous and suitable wife Gāndhārī, though she was living in harmony?
kathaṁ ca śaptasya sataḥ pāṇḍos tena mahātmanā. samutpannā daivatebhyaḥ pañca putrā mahārathāḥ ॥5॥
How were five great warrior sons born from the gods to Pāṇḍu, though he had been cursed by that great soul?
etad vidvan yathāvṛttaṁ vistareṇa tapodhana. kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu ॥6॥
O ascetic, please tell me in detail how this happened. I am not satisfied when hearing about the kinsmen.
vaiśampāyana uvāca॥
Vaiśampāyana said:
kṣucchramābhipariglānaṁ dvaipāyanam upasthitam. toṣayāmāsa gāndhārī vyāsaḥ tasyai varaṁ dadau ॥7॥
Gāndhārī pleased Vyāsa, who had come exhausted from hunger and fatigue; he gave her a boon.
sā vavre sadṛśaṁ bhartuḥ putrāṇāṁ śatam ātmanaḥ. tataḥ kālena sā garbhaṁ dhṛtarāṣṭrād athāgrahīt ॥8॥
She chose to have a hundred sons of her own, equal to her husband. Then in due time, she conceived from Dhṛtarāṣṭra.
saṁvatsaradvayaṁ taṁ tu gāndhārī garbham āhitam. aprajā dhārayāmāsa tataḥ tāṁ duḥkham āviśat ॥9॥
Gāndhārī bore that pregnancy for two years without giving birth, and then sorrow entered her.
śrutvā kuntīsutaṁ jātaṁ bālārkasamatejasam. udarasya ātmanaḥ sthairyaṁ upalabhya anvacintayat ॥10॥
Having heard that Kuntī's son was born with brilliance like the rising sun, she reflected, realizing the firmness of her own womb.
ajñātaṁ dhṛtarāṣṭrasya yatnena mahatā tataḥ. sodaraṁ pātayāmāsa gāndhārī duḥkhamūrcchitā ॥11॥
Unknown to Dhṛtarāṣṭra and with great effort, Gāndhārī, overcome by sorrow, aborted the fetus.
tato jajñe māṁsapeśī lohāṣṭhīleva saṁhatā. dvivarsasambhṛtāṁ kukṣau tām utsraṣṭuṁ pracakrame ॥12॥
Then was born a compact lump of flesh, like an iron ball, formed in the womb for two years, which she began to cast away.
atha dvaipāyano jñātvā tvaritaḥ samupāgamat. tāṁ sa māṁsamayīṁ peśīṁ dadarśa japatāṁ varaḥ ॥13॥
Then Vyāsa, having known, quickly approached and saw that lump of flesh — the best among those who chant.
tato 'bravīt saubaleyīṁ kim idaṁ te cikīrṣitam. sā cātmanaḥ mataṁ satyaṁ śaśaṁsa paramarṣaye ॥14॥
Then he said to the daughter of Subala, “What is this you intended?” And she truthfully told her intent to the great sage.
jyeṣṭhaṁ kuntīsutaṁ jātaṁ śrutvā ravisamaprabham. duḥkhena parameṇedam udaraṁ pātitaṁ mayā ॥15॥
Having heard that the eldest son of Kuntī was born with the brilliance of the sun, I cast down this womb in great sorrow.
śataṁ ca kila putrāṇāṁ vitīrṇaṁ me tvayā purā. iyaṁ ca me māṁsapeśī jātā putraśatāya vai ॥16॥
You had once granted me a hundred sons, and this lump of flesh has appeared for that very purpose.
vyāsa uvāca॥
Vyāsa said:
evam etat saubaleyī naitaj jātv anyathā bhavet. vitathaṁ noktapūrvaṁ me svaireṣv api kuto 'nyathā ॥17॥
Thus it is, O daughter of Subala; this will never be otherwise. What I have spoken before is never untrue, even in trifles — how then otherwise?
ghṛtapūrṇaṁ kuṇḍaśataṁ kṣipram eva vidhīyatām. śītābhir adbhiḥ aṣṭhīlām imāṁ ca pariṣiñcata ॥18॥
Let a hundred jars filled with ghee be quickly prepared, and sprinkle this lump with cold water.
vaiśampāyana uvāca॥
Vaiśampāyana said:
sā sicyamānā aṣṭhīlā abhavat śatadhā tadā. aṅguṣṭha-parvamātrāṇāṁ garbhāṇāṁ pṛthag eva tu ॥19॥
Then the lump, being sprinkled, divided into a hundred parts, each an embryo of thumb-joint size, and distinct.
ekādhikaśataṁ pūrṇaṁ yathāyogaṁ viśāṁ pate. māṁsapeśyās tadā rājan kramaśaḥ kālaparyayāt ॥20॥
O king, from the lump of flesh there emerged, with time and in due order, a full hundred and one embryos.
tatas tāṁs teṣu kuṇḍeṣu garbhān avadadhe tadā. svanuguptyeṣu deśeṣu rakṣāṁ ca vyadadhāt tataḥ ॥21॥
Then he placed those embryos in the jars and stationed them in well-guarded places, and established protection thereafter.
śaśāsa caiva bhagavān kālena etāvatā punaḥ. vighaṭṭanīyāni etāni kuṇḍāni iti sma saubalīm ॥22॥
And after some time, the venerable sage instructed the daughter of Subala that these jars should now be opened.
ity uktvā bhagavān vyāsaḥ tathā pratividhāya ca. jagāma tapase dhīmān himavantaṁ śilocchayam ॥23॥
Having said thus and made arrangements, the wise Vyāsa went for penance to the mountain peaks of the Himalaya.
jajñe krameṇa ca etena teṣāṁ duryodhano nṛpaḥ. janmataḥ tu pramāṇena jyeṣṭhaḥ rājā yudhiṣṭhiraḥ ॥24॥
In due order, Duryodhana was born among them as a prince, but by birth measure, Yudhiṣṭhira was the elder king.
jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam. samānīya bahūn viprān bhīṣmaṁ viduram eva ca ॥25॥
When that son was just born, Dhṛtarāṣṭra spoke this, having gathered many Brāhmaṇas, Bhīṣma, and Vidura as well.
yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ. prāptaḥ svaguṇato rājyaṁ na tasmin vācyam asti naḥ ॥26॥
Yudhiṣṭhira, the royal son and eldest, has by his own virtue attained the kingdom; there is nothing to be said against him by us.
ayaṁ tv anantaras tasmād api rājā bhaviṣyati. etad dhi brūta me satyaṁ yad atra bhavitā dhruvam ॥27॥
This one, however, will become king next after him. Tell me the truth of what will certainly happen here.
vākyasyaitasya nidhane dikṣu sarvāsu bhārata. kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṁsinaḥ ॥28॥
O Bhārata, at the end of this speech, from all directions came terrible flesh-eaters breathing hard, some auspicious, and others proclaiming doom.
lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ. te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ ॥29॥
Having observed all those terrible omens, the Brāhmaṇas and the wise Vidura said this, O king.
vyaktaṁ kulāntakaraṇo bhavitaiṣa sutas tava. tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān ॥30॥
This son of yours will clearly bring about the end of the lineage. Your peace lies in his removal and renunciation, but if fostered it will bring great trouble.
śatam ekonam apy astu putrāṇāṁ te mahīpate. ekena kuru vai kṣemaṁ lokasya ca kulasya ca ॥31॥
Let there be ninety-nine sons, O king. With one, bring welfare to the world and the family.
tyajed ekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet. grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet ॥32॥
One should abandon an individual for the family's sake, a family for the village, a village for the kingdom, and the earth for the sake of the one-self.
sa tathā vidureṇoktaḥ taiś ca sarvair dvijottamaiḥ. na cakāra tathā rājā putrasnehasamanvitaḥ ॥33॥
Though so instructed by Vidura and all the foremost Brāhmaṇas, the king did not act accordingly, being bound by affection for his son.
tataḥ putraśataṁ sarvaṁ dhṛtarāṣṭrasya pārthiva. māsamātreṇa sañjajñe kanyā caikā śatādhikā ॥34॥
Then, O king, all hundred sons of Dhṛtarāṣṭra were born within a month, and one daughter beyond the hundred.
gāndhāryāṁ kliśyamānāyām udareṇa vivardhatā. dhṛtarāṣṭraṁ mahābāhuṁ vaiśyā paryacarat kila ॥35॥
While Gāndhārī was suffering from her growing womb, the mighty-armed Dhṛtarāṣṭra was served by a vaiśya woman.
tasmin saṁvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ. jajñe dhīmāṁs tataḥ tasyāṁ yuyutsuḥ karaṇo nṛpa ॥36॥
In that same year, O king, from Dhṛtarāṣṭra was born the renowned and wise Yuyutsu from that woman.
evaṁ putraśataṁ jajñe dhṛtarāṣṭrasya dhīmataḥ. mahārathānāṁ vīrāṇāṁ kanyā caikā atha duḥśalā ॥37॥
Thus a hundred sons, great warrior heroes, were born to the wise Dhṛtarāṣṭra, and one daughter named Duḥśalā.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.