01.116
Core:Pandu's death and Madri's sahagamana.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥१-११६-१॥
darśanīyāṁs tataḥ putrān pāṇḍuḥ pañca mahāvane। tān paśyan parvate reme svabāhubalapālitān॥1॥
[दर्शनीयान् (darśanīyān) - handsome; ततः (tataḥ) - then; पुत्रान् (putrān) - sons; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; पञ्च (pañca) - five; महा-वने (mahā-vane) - in the great forest; तान् (tān) - them; पश्यन् (paśyan) - seeing; पर्वते (parvate) - on the mountain; रेमे (reme) - rejoiced; स्व-बाहु-बल-पालितान् (sva-bāhu-bala-pālitān) - protected by his own strength;]
Then Pāṇḍu rejoiced on the mountain, seeing his five handsome sons in the great forest, protected by his own strength.
सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥१-११६-२॥
supuṣpitavane kāle kadācin madhumādhave। bhūtasaṁmohane rājā sabhāryo vyacarad vanam॥2॥
[सुपुष्पित-वने (supuṣpita-vane) - in a blooming forest; काले (kāle) - at the time; कदाचित् (kadācit) - once; मधु-माधवे (madhu-mādhave) - in springtime; भूत-सम्मोहने (bhūta-saṁmohane) - deluding to beings; राजा (rājā) - the king; स-भार्यः (sa-bhāryaḥ) - with his wife; व्यचरत् (vyacarat) - roamed; वनम् (vanam) - the forest;]
Once, in spring, the king roamed the blooming, enchanting forest with his wife.
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥१-११६-३॥
palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ। anyaiś ca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ॥3॥
[पलाशैः (palāśaiḥ) - with palāśa trees; तिलकैः (tilakaiḥ) - with tilaka trees; चूतैः (cūtaiḥ) - with mango trees; चम्पकैः (campakaiḥ) - with champaka trees; पारिभद्रकैः (pāribhadrakaiḥ) - with pāribhadra trees; अन्यैः च (anyaiḥ ca) - and with other; बहुभिः (bahubhiḥ) - many; वृक्षैः (vṛkṣaiḥ) - trees; फल-पुष्प-समृद्धिभिः (phala-puṣpa-samṛddhibhiḥ) - rich in fruit and flowers;]
With palāśa, tilaka, mango, champaka, pāribhadra, and many other trees rich in fruits and flowers.
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥१-११६-४॥
jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam। pāṇḍor vanaṁ tu samprekṣya prajajñe hṛdi manmathaḥ॥4॥
[जल-स्थानैः (jala-sthānaiḥ) - with water bodies; विविधैः (vividhaiḥ) - various; पद्मिनीभिः (padminībhiḥ) - with lotuses; च (ca) - and; शोभितम् (śobhitam) - adorned; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; वनम् (vanam) - the forest; तु (tu) - indeed; सम्प्रेक्ष्य (samprekṣya) - upon seeing; प्रजज्ञे (prajajñe) - arose; हृदि (hṛdi) - in the heart; मन्मथः (manmathaḥ) - desire;]
Seeing Pāṇḍu’s forest adorned with diverse waters and lotuses, desire arose in his heart.
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥१-११६-५॥
prahṛṣṭamanasaṁ tatra viharantaṁ yathāmaram। taṁ mādry anujagāmaikā vasanaṁ bibhratī śubham॥5॥
[प्रहृष्ट-मनसम् (prahṛṣṭa-manasam) - with joyful mind; तत्र (tatra) - there; विहरन्तम् (viharantam) - roaming; यथा-अमरम् (yathā-amaram) - like a god; तम् (tam) - him; माद्री (mādrī) - Mādrī; अनुजगाम (anujagāma) - followed; एका (ekā) - alone; वसनम् (vasanam) - garment; बिभ्रती (bibhratī) - wearing; शुभम् (śubham) - beautiful;]
With a joyful heart, as he roamed like a god, Mādrī followed him alone, wearing beautiful attire.
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥१-११६-६॥
samīkṣamāṇaḥ sa tu tāṁ vayaḥsthāṁ tanuvāsasam। tasya kāmaḥ pravavṛdhe gahane'gnirivotthitaḥ॥6॥
[समीक्षमाणः (samīkṣamāṇaḥ) - looking; स (sa) - he; तु (tu) - but; ताम् (tām) - her; वयः-स्थाम् (vayaḥ-sthām) - of ripe youth; तनु-वाससम् (tanu-vāsasam) - in light garments; तस्य (tasya) - his; कामः (kāmaḥ) - desire; प्रववृधे (pravavṛdhe) - increased; गहने (gahane) - in the thicket; अग्निः इव (agniḥ iva) - like fire; उत्थितः (utthitaḥ) - arisen;]
Looking at her, youthful and lightly clad, desire grew in him like a fire arising in the thicket.
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥१-११६-७॥
rahasy ātmasamāṁ dṛṣṭvā rājā rājīvalocanām। na śaśāka niyantuṁ taṁ kāmaṁ kāmabalātkṛtaḥ॥7॥
[रहसि (rahasi) - in private; आत्म-समाम् (ātma-samām) - equal to himself; दृष्ट्वा (dṛṣṭvā) - having seen; राजा (rājā) - the king; राजीव-लोचनाम् (rājīva-locanām) - lotus-eyed; न (na) - not; शशाक (śaśāka) - was able; नियन्तुम् (niyantum) - to restrain; तम् (tam) - that; कामम् (kāmam) - desire; काम-बलात्कृतः (kāma-balātkṛtaḥ) - overpowered by passion;]
Seeing her alone, equal to himself and lotus-eyed, the king, overpowered by desire, could not restrain his passion.
तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥१-११६-८॥
tata enāṁ balād rājā nijagrāha rahogatām। vāryamāṇas tayā devyā visphurantyā yathābalam॥8॥
[ततः (tataḥ) - then; एनाम् (enām) - her; बलात् (balāt) - by force; राजा (rājā) - the king; निजग्राह (nijagrāha) - seized; रहोगताम् (rahogatām) - being in seclusion; वार्यमाणः (vāryamāṇaḥ) - being resisted; तया (tayā) - by her; देव्या (devyā) - the queen; विस्फुरन्त्या (visphurantyā) - trembling; यथा-बलम् (yathā-balam) - as per her strength;]
Then the king seized her forcibly in seclusion, though she trembled and resisted with all her strength.
स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥१-११६-९॥
sa tu kāmaparītātmā taṁ śāpaṁ nānvabudhyata। mādrīṁ maithunadharmeṇa gacchamāno balād iva॥9॥
[स (sa) - he; तु (tu) - indeed; काम-परीत-आत्मा (kāma-parīta-ātmā) - his soul overcome by desire; तम् (tam) - that; शापम् (śāpam) - curse; न (na) - not; अन्वबुध्यत (anvabudhyata) - remembered; माद्रीम् (mādrīm) - Mādrī; मैथुन-धर्मेण (maithuna-dharmeṇa) - in sexual union; गच्छमानः (gacchamānaḥ) - going to; बलात् इव (balāt iva) - as if by force;]
His soul overcome by desire, he did not recall the curse, as he forced himself upon Mādrī in sexual union.
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥१-११६-१०॥
jīvitāntāya kauravyo manmathasya vaśaṁ gataḥ। śāpajaṁ bhayam utsṛjya jagāmaiva balāt priyām॥10॥
[जीवित-अन्ताय (jīvita-antāya) - to the end of his life; कौरव्यः (kauravyaḥ) - the Kuru prince; मन्मथस्य (manmathasya) - of desire; वशम् गतः (vaśaṁ gataḥ) - fallen under control; शाप-जम् (śāpa-jam) - arising from the curse; भयम् (bhayam) - fear; उत्सृज्य (utsṛjya) - abandoning; जगाम (jagāma) - went; एव (eva) - indeed; बलात् (balāt) - forcibly; प्रियाम् (priyām) - to his beloved;]
Falling under the sway of desire, the Kuru prince, abandoning the fear of the curse, went forcibly to his beloved—bringing about his death.
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥१-११६-११॥
tasya kāmātmano buddhiḥ sākṣāt kālena mohitā। sampramathya indriyagrāmaṁ pranaṣṭā saha cetasā॥11॥
[तस्य (tasya) - his; कामात्मनः (kāmātmanaḥ) - of one ruled by desire; बुद्धिः (buddhiḥ) - intellect; साक्षात् (sākṣāt) - directly; कालेन (kālena) - by Time; मोहिता (mohitā) - deluded; सम्प्रमथ्य (sampramathya) - having shaken; इन्द्रिय-ग्रामम् (indriya-grāmam) - the group of senses; प्रनष्टा (pranaṣṭā) - perished; सह (saha) - along with; चेतसा (cetasā) - consciousness;]
His desire-driven intellect, deluded directly by Time, perished with his consciousness, having shaken the group of senses.
स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥१-११६-१२॥
sa tayā saha saṅgamya bhāryayā kurunandana। pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā॥12॥
[सः (saḥ) - he; तया (tayā) - with her; सह (saha) - together; सङ्गम्य (saṅgamya) - having united; भार्यया (bhāryayā) - with wife; कुरु-नन्दन (kuru-nandana) - O joy of the Kurus; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; परम-धर्मात्मा (parama-dharmātmā) - the supremely righteous soul; युयुजे (yuyuje) - was united; काल-धर्मणा (kāla-dharmaṇā) - with the law of time (i.e., death);]
Having united with his wife, O joy of the Kurus, Pāṇḍu, the supremely righteous soul, was joined by the law of Time (death).
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥१-११६-१३॥
tato mādrī samāliṅgya rājānaṁ gatacetasam। mumoca duḥkhajaṁ śabdaṁ punaḥ punar atīva ha॥13॥
[ततः (tataḥ) - then; माद्री (mādrī) - Mādrī; समालिङ्ग्य (samāliṅgya) - embracing; राजानम् (rājānam) - the king; गत-चेतसम् (gata-cetasam) - lifeless; मुमोच (mumoca) - released; दुःख-जम् (duḥkha-jam) - born of grief; शब्दम् (śabdam) - sound; पुनः पुनः (punaḥ punaḥ) - again and again; अतीव (atīva) - intensely; ह (ha) - indeed;]
Then Mādrī, embracing the lifeless king, released loud cries of grief again and again.
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥१-११६-१४॥
saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau। ājagmuḥ sahitās tatra yatra rājā tathāgataḥ॥14॥
[सह (saha) - with; पुत्रैः (putraiḥ) - sons; ततः (tataḥ) - then; कुन्ती (kuntī) - Kuntī; माद्री-पुत्रौ (mādrī-putrau) - sons of Mādrī; च (ca) - and; पाण्डवौ (pāṇḍavau) - the two Pāṇḍavas; आजग्मुः (ājagmuḥ) - arrived; सहिताः (sahitāḥ) - together; तत्र (tatra) - there; यत्र (yatra) - where; राजा (rājā) - the king; तथागतः (tathāgataḥ) - had passed away;]
Then Kuntī, with her sons and Mādrī's two sons, arrived together where the king had passed away.
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥१-११६-१५॥
tato mādry abravīd rājan nārtā kuntīm idaṁ vacaḥ। ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ॥15॥
[ततः (tataḥ) - then; माद्री (mādrī) - Mādrī; अब्रवीत् (abravīt) - said; राजन् (rājan) - O king; आर्ता (ārtā) - distressed; कुन्तीम् (kuntīm) - to Kuntī; इदम् (idam) - this; वचः (vacaḥ) - speech; एका एव (ekā eva) - alone; त्वम् (tvam) - you; इह (iha) - here; आगच्छ (āgaccha) - come; तिष्ठन्तु (tiṣṭhantu) - let stay; अत्र एव (atra eva) - right here; दारकाः (dārakāḥ) - the children;]
Then Mādrī, distressed, said this to Kuntī: "You alone return; let the children remain there."
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥१-११६-१६॥
tac chrutvā vacanaṁ tasyās tatraivāvārya dārakān। hatāham iti vikruśya sahasopajagāma ha॥16॥
[तत् (tat) - that; श्रुत्वा (śrutvā) - hearing; वचनम् (vacanam) - speech; तस्याः (tasyāḥ) - of her; तत्र एव (tatra eva) - right there; आवार्य (āvārya) - restraining; दारकान् (dārakān) - the children; हता अहम् (hatā aham) - I am ruined; इति (iti) - thus; विक्रुश्य (vikruśya) - crying aloud; सहसा (sahasā) - suddenly; उपजगाम (upajagāma) - rushed toward; ह (ha) - indeed;]
Hearing her words, restraining the children right there, she cried aloud, "I am ruined," and suddenly rushed toward her.
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥१-११६-१७॥
dṛṣṭvā pāṇḍuṁ ca mādrīṁ ca śayānau dharaṇītale। kuntī śokaparītāṅgī vilalāpa suduḥkhitā॥17॥
[दृष्ट्वा (dṛṣṭvā) - seeing; पाण्डुम् (pāṇḍum) - Pāṇḍu; च (ca) - and; माद्रीम् (mādrīm) - Mādrī; च (ca) - and; शयानौ (śayānau) - lying; धरणी-तले (dharaṇī-tale) - on the ground; कुन्ती (kuntī) - Kuntī; शोक-परीत-अङ्गी (śoka-parīta-aṅgī) - body overcome with grief; विललाप (vilalāpa) - lamented; सुदुःखिता (suduḥkhitā) - deeply distressed;]
Seeing Pāṇḍu and Mādrī lying on the ground, Kuntī, her body overwhelmed by grief, lamented in deep sorrow.
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥१-११६-१८॥
rakṣyamāṇo mayā nityaṁ vīraḥ satatam ātmavān। kathaṁ tvam abhyatikrāntaḥ śāpaṁ jānan vanaukasaḥ॥18॥
[रक्ष्यमाणः (rakṣyamāṇaḥ) - being protected; मया (mayā) - by me; नित्यं (nityaṁ) - always; वीरः (vīraḥ) - O hero; सततम् (satatam) - constantly; आत्मवान् (ātmavān) - self-controlled; कथम् (katham) - how; त्वम् (tvam) - you; अभ्यतिक्रान्तः (abhyatikrāntaḥ) - transgressed; शापम् (śāpam) - the curse; जानन् (jānan) - knowing; वन-औकसः (vana-aukasaḥ) - forest-dweller;]
Though always protected by me, O heroic and self-controlled forest-dweller, how did you transgress the curse knowingly?
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । सा कथं लोभितवती विजने त्वं नराधिपम् ॥१-११६-१९॥
nanu nāma tvayā mādri rakṣitavyo janādhipaḥ। sā kathaṁ lobhitavatī vijane tvaṁ narādhipam॥19॥
[ननु नाम (nanu nāma) - surely; त्वया (tvayā) - by you; माद्रि (mādri) - O Mādrī; रक्षितव्यः (rakṣitavyaḥ) - was to be protected; जन-अधिपः (jana-adhipaḥ) - lord of people; सा (sā) - she; कथम् (katham) - how; लोभितवती (lobhitavatī) - enticed; विजने (vijane) - in seclusion; त्वम् (tvam) - you; नर-अधिपम् (nara-adhipam) - the king;]
Surely the king was to be protected by you, O Mādrī — how did you entice the lord of men in seclusion?
कथं दीनस्य सततं त्वामासाद्य रहोगताम् । तं विचिन्तयतः शापं प्रहर्षः समजायत ॥१-११६-२०॥
kathaṁ dīnasya satataṁ tvām āsādya rahogatām। taṁ vicintayataḥ śāpaṁ praharṣaḥ samajāyata॥20॥
[कथम् (katham) - how; दीनस्य (dīnasya) - of the vulnerable one; सततम् (satatam) - always; त्वाम् (tvām) - you; आसाद्य (āsādya) - having approached; रहो-गताम् (raho-gatām) - being in seclusion; तम् (tam) - him; विचिन्तयतः (vicintayataḥ) - while pondering; शापम् (śāpam) - the curse; प्रहर्षः (praharṣaḥ) - delight; समजायत (samajāyata) - arose;]
How, having approached the ever-vulnerable one in seclusion, did delight arise in him while pondering the curse?
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥१-११६-२१॥
dhan yā tvam asi bāhlīki matto bhāgyatarā tathā। dṛṣṭavaty asi yad vaktraṁ prahṛṣṭasya mahīpateḥ॥21॥
[धन्या (dhanyā) - blessed; त्वम् (tvam) - you; असि (asi) - are; बाह्लीकि (bāhlīki) - O Bāhlīka lady; मतः (mataḥ) - than me; भाग्यतरā (bhāgyatarā) - more fortunate; तथा (tathā) - as well; दृष्टवती असि (dṛṣṭavatī asi) - you have seen; यत् (yat) - which; वक्त्रम् (vaktram) - face; प्रहृष्टस्य (prahṛṣṭasya) - of the joyous; महीपतेः (mahīpateḥ) - king;]
O Bāhlīka lady, you are blessed and more fortunate than I, having seen the face of the joyous king.
माद्र्युवाच॥
mādry uvāca॥
[माद्री (mādrī) - Mādrī; उवाच (uvāca) - said;]
Mādrī said:
विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥१-११६-२२॥
vilobhyamānena mayā vāryamāṇena cāsakṛt। ātmā na vārito'nena satyaṁ diṣṭaṁ cikīrṣuṇā॥22॥
[विलोभ्यमानेन (vilobhyamānena) - though being enticed; मया (mayā) - by me; वार्यमाणेन (vāryamāṇena) - being restrained; च (ca) - and; असकृत् (asakṛt) - repeatedly; आत्मा (ātmā) - the self; न (na) - not; वारितः (vāritaḥ) - restrained; अनेन (anena) - by him; सत्यं (satyaṁ) - truly; दिष्टम् (diṣṭam) - destiny; चिकीर्षुणा (cikīrṣuṇā) - desiring to fulfill;]
Though repeatedly restrained and enticed by me, his self was not held back — truly, it was fate he sought to fulfill.
कुन्त्युवाच॥
kuntī uvāca॥
[कुन्ती (kuntī) - Kuntī; उवाच (uvāca) - said;]
Kuntī said:
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥१-११६-२३॥
ahaṁ jyeṣṭhā dharmapatnī jyeṣṭhaṁ dharmaphalaṁ mama। avaśyaṁ bhāvino bhāvān mā māṁ mādri nivartaya॥23॥
[अहम् (aham) - I; ज्येष्ठा (jyeṣṭhā) - the elder; धर्मपत्नी (dharmapatnī) - wife by dharma; ज्येष्ठम् (jyeṣṭham) - elder; धर्मफलम् (dharmaphalam) - fruit of righteousness; मम (mama) - mine; अवश्यं (avaśyaṁ) - surely; भाविनः (bhāvinaḥ) - of what is destined; भावान् (bhāvān) - events; मा (mā) - do not; माम् (mām) - me; माद्रि (mādri) - O Mādrī; निवर्तय (nivartaya) - restrain;]
I am the elder and the rightful wife; the chief fruit of dharma is mine. Do not restrain me, O Mādrī, from what is destined.
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥१-११६-२४॥
anveṣyāmīha bhartāram ahaṁ pretavaśaṁ gatam। uttiṣṭha tvaṁ visṛjya enam imān rakṣasva dārakān॥24॥
[अन्वेष्यामि (anveṣyāmi) - I shall follow; इह (iha) - here; भर्तारम् (bhartāram) - husband; अहम् (aham) - I; प्रेतवशं (pretavaśaṁ) - gone to the realm of the dead; गतम् (gatam) - departed; उत्तिष्ठ (uttiṣṭha) - arise; त्वम् (tvam) - you; विसृज्य (visṛjya) - leaving; एनम् (enam) - him; इमान् (imān) - these; रक्षस्व (rakṣasva) - protect; दारकान् (dārakān) - the children;]
I shall follow my husband who has gone to the realm of the dead. Arise, leave him, and protect these children.
माद्र्युवाच॥
mādry uvāca॥
[माद्री (mādrī) - Mādrī; उवाच (uvāca) - said;]
Mādrī said:
अहमेवानुयास्यामि भर्तारमपलायिनम् । न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥१-११६-२५॥
ahamevānuyāsyāmi bhartāram apalāyinam। na hi tṛptāsmi kāmānāṁ taj jyeṣṭhā anumanyatām॥25॥
[अहम् एव (aham eva) - I alone; अनुयास्यामि (anuyāsyāmi) - shall follow; भर्तारम् (bhartāram) - the husband; अपलायिनम् (apalāyinam) - who has departed; न (na) - not; हि (hi) - indeed; तृप्ता अस्मि (tṛptā asmi) - I am satisfied; कामानाम् (kāmānām) - of desires; तत् (tat) - therefore; ज्येष्ठा (jyeṣṭhā) - elder; अनुमन्यताम् (anumanyatām) - let approve;]
I alone shall follow the husband who has departed. I am not yet fulfilled in desire — O elder, allow me this.
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः । तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥१-११६-२६॥
māṁ cābhigamya kṣīṇo'yaṁ kāmād bharatasattamaḥ। tam ucchindyām asya kāmaṁ kathaṁ nu yamasādane॥26॥
[माम् च (mām ca) - me also; अभिगम्य (abhigamya) - having approached; क्षीणः अयम् (kṣīṇaḥ ayam) - weakened he; कामात् (kāmāt) - by desire; भरत-सत्तमः (bharata-sattamaḥ) - best of the Bharatas; तम् (tam) - that; उच्छिन्द्याम् (ucchindyām) - let me destroy; अस्य (asya) - his; कामम् (kāmam) - desire; कथम् नु (kathaṁ nu) - how then; यम-सादने (yama-sādane) - in the abode of Yama;]
Having approached me weakened by desire, this best of Bharatas — how can I not destroy his longing in Yama's abode?
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥१-११६-२७॥
na cāpy ahaṁ vartayantī nirviśeṣaṁ suteṣu te। vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām॥27॥
[न च अपि अहम् (na ca api aham) - nor indeed shall I; वर्तयन्ती (vartayantī) - conducting; निर्विशेषम् (nirviśeṣam) - equally; सुतेषु (suteṣu) - toward the sons; ते (te) - of yours; वृत्तिम् (vṛttim) - conduct; आर्ये (ārye) - O noble one; चरिष्यामि (cariṣyāmi) - I shall follow; स्पृशेत् (spṛśet) - would touch; एनः (enaḥ) - sin; तथा हि (tathā hi) - thus indeed; माम् (mām) - me;]
Nor indeed shall I, O noble one, conduct myself impartially toward your sons — thus sin would touch me.
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥१-११६-२८॥
tasmān me sutayoḥ kunti vartitavyaṁ svaputravat। māṁ hi kāmayamāno'yaṁ rājā pretavaśaṁ gataḥ॥28॥
[तस्मात् (tasmāt) - therefore; मे (me) - of my; सुतयोः (sutayoḥ) - two sons; कुन्ति (kunti) - O Kuntī; वर्तितव्यम् (vartitavyam) - you must deal; स्वपुत्रवत् (svaputravat) - like your own sons; माम् (mām) - me; हि (hi) - indeed; कामयमानः (kāmayamānaḥ) - desiring; अयम् (ayam) - this; राजा (rājā) - king; प्रेतवशं (pretavaśaṁ) - to the realm of the dead; गतः (gataḥ) - has gone;]
Therefore, O Kuntī, you must care for my sons like your own. For this king, desiring me, has gone to the realm of the dead.
राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥१-११६-२९॥
rājñaḥ śarīreṇa saha mamāpīdaṁ kalevaram। dagdhavyaṁ supraticchannam etad ārye priyaṁ kuru॥29॥
[राज्ञः (rājñaḥ) - of the king; शरीरेण सह (śarīreṇa saha) - with the body; मम अपि (mama api) - mine also; इदं (idaṁ) - this; कलेवरम् (kalevaram) - body; दग्धव्यम् (dagdhavyam) - must be burned; सुप्रतिच्छन्नम् (supraticchannam) - well-covered; एतत् (etat) - this; आर्ये (ārye) - O noble one; प्रियं कुरु (priyaṁ kuru) - do this favor;]
This body of mine, along with the king’s, must be burned, well-covered — O noble one, please do this favor.
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥१-११६-३०॥
dārakeṣv apramattā ca bhavethāś ca hitā mama। ato'nyaṁ na prapaśyāmi saṁdeṣṭavyaṁ hi kiñcana॥30॥
[दारकेषु (dārakeṣu) - toward the children; अप्रमत्ता (apramattā) - not negligent; च (ca) - and; भवेथा (bhavethā) - you should be; हिता (hitā) - a benefactor; मम (mama) - to mine; अतः (ataḥ) - hence; अन्यत् (anyat) - other; न (na) - not; प्रपश्यामि (prapaśyāmi) - I see; संदेष्टव्यम् (saṁdeṣṭavyam) - to be said; हि (hi) - indeed; किञ्चन (kiñcana) - anything;]
Be vigilant toward the children and act as their benefactor. I see nothing else that needs to be said.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥१-११६-३१॥
ity uktvā taṁ citāgnisthaṁ dharmapatnī nararṣabham। madrarājātmajā tūrṇam anvārohad yaśasvinī॥31॥
[इति उक्त्वा (iti uktvā) - having said thus; तम् (tam) - him; चिताग्निस्थम् (citāgni-stham) - placed on the funeral pyre; धर्मपत्नी (dharma-patnī) - lawful wife; नर-ऋषभम् (nara-ṛṣabham) - bull among men; मद्र-राजात्मजा (madra-rājātmajā) - daughter of the king of Madra; तूर्णम् (tūrṇam) - swiftly; अन्वारोहत् (anvārohat) - mounted; यशस्विनी (yaśasvinī) - the glorious lady;]
Having spoken thus, the glorious daughter of the king of Madra swiftly mounted the funeral pyre of her husband, the bull among men.