01.117
Pancharatra:The siddhas of Himalaya handover Kunti and her sons, along with the corpse of Pandu and Madri.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said.
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥१-११७-१॥
pāṇḍor avabhṛthaṁ kṛtvā devakalpā maharṣayaḥ। tato mantram akurvanta te sametya tapasvinaḥ॥1॥
[पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; अवभृथम् (avabhṛtham) - final bath (after funeral rites); कृत्वा (kṛtvā) - having performed; देवकल्पाः (devakalpāḥ) - godlike; महर्षयः (maharṣayaḥ) - great sages; ततः (tataḥ) - then; मन्त्रम् (mantram) - deliberation; अकुर्वन्त (akurvanta) - they held; ते (te) - they; समेत्य (sametya) - having assembled; तपस्विनः (tapasvinaḥ) - ascetics;]
Having performed Pāṇḍu’s final rites, the godlike great sages then assembled and deliberated as ascetics.
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥१-११७-२॥
hitvā rājyaṁ ca rāṣṭraṁ ca sa mahātmā mahātapāḥ। asmin sthāne tapas taptaṁ tāpasāṁ śaraṇaṁ gataḥ॥2॥
[हित्वा (hitvā) - having abandoned; राज्यं (rājyaṁ) - the kingdom; च (ca) - and; राष्ट्रं (rāṣṭraṁ) - the realm; सः (saḥ) - he; महात्मा (mahātmā) - great-souled; महातपाः (mahātapāḥ) - great ascetic; अस्मिन् (asmin) - in this; स्थाने (sthāne) - place; तपः (tapaḥ) - austerity; तप्तुं (taptuṁ) - to perform; तापसानाम् (tāpasānām) - of ascetics; शरणम् (śaraṇam) - refuge; गतः (gataḥ) - sought;]
That great-souled, mighty ascetic abandoned the kingdom and realm, and came to this place to perform austerities, seeking refuge among ascetics.
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥१-११७-३॥
sa jātamātrān putrāṁś ca dārāṁś ca bhavatām iha। pradāyopanidhiṁ rājā pāṇḍuḥ svargam ito gataḥ॥3॥
[सः (saḥ) - he; जातमात्रान् (jātamātrān) - just born; पुत्रान् (putrān) - sons; च (ca) - and; दारान् (dārān) - wives; भवताम् (bhavatām) - to you all; इह (iha) - here; प्रदाय (pradāya) - having entrusted; उपनिधिम् (upanidhim) - as a deposit; राजा (rājā) - the king; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; स्वर्गम् (svargam) - to heaven; इतः (itaḥ) - from here; गतः (gataḥ) - went;]
King Pāṇḍu, entrusting his newborn sons and wives to you here as a sacred trust, went from here to heaven.
ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥१-११७-४॥
te parasparam āmantrya sarvabhūtahite ratāḥ। pāṇḍoḥ putrān puraskṛtya nagaraṁ nāgasāhvayam॥4॥
[ते (te) - they; परस्परम् (parasparam) - with each other; आमन्त्र्य (āmantrya) - having consulted; सर्वभूतहिते (sarvabhūtahite) - for the good of all beings; रताः (ratāḥ) - engaged; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; पुत्रान् (putrān) - sons; पुरस्कृत्य (puraskṛtya) - placing in front; नगरम् (nagaram) - city; नागसाह्वयम् (nāgasāhvayam) - Nāgasāhvaya (Hastināpura);]
Having consulted with each other, devoted to the good of all beings, they set forth with Pāṇḍu’s sons at the front toward the city Nāgasāhvaya.
उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥१-११७-५॥
udāramanasaḥ siddhā gamane cakrire manaḥ। bhīṣmāya pāṇḍavān dātuṁ dhṛtarāṣṭrāya caiva hi॥5॥
[उदारमनसः (udāramanasaḥ) - noble-minded; सिद्धाः (siddhāḥ) - accomplished; गमने (gamane) - for departure; चक्रिरे (cakrire) - they made; मनः (manaḥ) - mind; भीष्माय (bhīṣmāya) - to Bhīṣma; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; दातुम् (dātum) - to give; धृतराष्ट्राय (dhṛtarāṣṭrāya) - to Dhṛtarāṣṭra; च (ca) - and; एव (eva) - indeed; हि (hi) - surely;]
With noble minds, they resolved to depart, intending to deliver the Pāṇḍavas to Bhīṣma and Dhṛtarāṣṭra.
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥१-११७-६॥
tasminn eva kṣaṇe sarve tān ādāya pratasthire। pāṇḍor dārāṁś ca putrāṁś ca śarīraṁ caiva tāpasāḥ॥6॥
[तस्मिन् एव (tasmin eva) - in that very; क्षणे (kṣaṇe) - moment; सर्वे (sarve) - all; तान् (tān) - them; आदाय (ādāya) - having taken; प्रतस्थिरे (pratasthire) - they set out; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; दारान् (dārān) - wives; च (ca) - and; पुत्रान् (putrān) - sons; च (ca) - and; शरीरम् (śarīram) - the body; च एव (ca eva) - and also; तापसाः (tāpasāḥ) - the ascetics;]
In that very moment, all the ascetics set out, carrying Pāṇḍu’s wives, sons, and his body.
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥१-११७-७॥
sukhinī sā purā bhūtvā satataṁ putravatsalā। prapannā dīrgham adhvānaṁ saṅkṣiptaṁ tad amanyata॥7॥
[सुखिनी (sukhinī) - happy; सा (sā) - she; पुरा (purā) - formerly; भूत्वा (bhūtvā) - having been; सततम् (satatam) - always; पुत्रवत्सला (putravatsalā) - loving toward her children; प्रपन्ना (prapannā) - having entered; दीर्घम् (dīrgham) - long; अध्वानम् (adhvānam) - journey; सङ्क्षिप्तम् (saṅkṣiptam) - short; तत् (tat) - that; अमन्यत (amanyata) - she thought;]
She who was once happy and ever fond of her children now undertook a long journey, thinking it to be short.
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥१-११७-८॥
sā nadīrgheṇa kālena samprāptā kurujāṅgalam। vardhamānapuradvāram āsasāda yaśasvinī॥8॥
[सा (sā) - she; न (na) - not; दीर्घेण (dīrgheṇa) - after long; कालेन (kālena) - time; सम्प्राप्ता (samprāptā) - reached; कुरुजाङ्गलम् (kurujāṅgalam) - the Kuru forest; वर्धमानपुर-द्वारम् (vardhamānapura-dvāram) - gate of Vardhamāna city; आससाद (āsasāda) - she reached; यशस्विनी (yaśasvinī) - the glorious one;]
After a long time, the glorious lady reached Kurujāṅgala and arrived at the gate of Vardhamāna city.
तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥१-११७-९॥
taṁ cāraṇasahasrāṇāṁ munīnām āgamaṁ tadā। śrutvā nāgapure nṛṇāṁ vismayaḥ samajāyata॥9॥
[तम् (tam) - that; चारण-सहस्राणाम् (cāraṇa-sahasrāṇām) - of thousands of bards; मुनीनाम् (munīnām) - of sages; आगमम् (āgamam) - arrival; तदा (tadā) - then; श्रुत्वा (śrutvā) - having heard; नागपुरे (nāgapure) - in Nāgapura; नृणाम् (nṛṇām) - among people; विस्मयः (vismayaḥ) - wonder; समजायत (samajāyata) - arose;]
When the people of Nāgapura heard of the arrival of thousands of bards and sages, great wonder arose among them.
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥१-११७-१०॥
muhūrtodita āditye sarve dharmapuraskṛtāḥ। sadārās tāpasān draṣṭuṁ niryayuḥ puravāsinaḥ॥10॥
[मुहूर्त-उदिते (muhūrta-udite) - when just risen; आदित्ये (āditye) - the sun; सर्वे (sarve) - all; धर्म-पुरस्कृताः (dharma-puraskṛtāḥ) - guided by dharma; सदाराः (sadārāḥ) - with wives; तापसान् (tāpasān) - ascetics; द्रष्टुम् (draṣṭum) - to see; निर्ययुः (niryayuḥ) - went out; पुरवासिनः (puravāsinaḥ) - the city dwellers;]
As the sun rose, all the city dwellers, guided by dharma and accompanied by their wives, went out to see the ascetics.
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥१-११७-११॥
strīsaṅghāḥ kṣatrasaṅghāś ca yānasaṅghān samāsthitāḥ। brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṁ ca yoṣitaḥ॥11॥
[स्त्रीसङ्घाः (strīsaṅghāḥ) - groups of women; क्षत्रसङ्घाः (kṣatrasaṅghāḥ) - groups of warriors; च (ca) - and; यानसङ्घान् (yānasaṅghān) - vehicles in groups; समास्थिताः (samāsthitāḥ) - having mounted; ब्राह्मणैः (brāhmaṇaiḥ) - with Brāhmaṇas; सह (saha) - along with; निर्जग्मुः (nirjagmuḥ) - went out; ब्राह्मणानाम् (brāhmaṇānām) - of Brāhmaṇas; च (ca) - and; योषितः (yoṣitaḥ) - wives;]
Groups of women, warriors, and vehicles went out along with the Brāhmaṇas, and the wives of Brāhmaṇas also joined them.
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥१-११७-१२॥
tathā viṭśūdrasaṅghānāṁ mahān vyatikaro ’bhavat। na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ॥12॥
[तथा (tathā) - likewise; विट्-शूद्र-सङ्घानाम् (viṭ-śūdra-saṅghānām) - of groups of outcastes and Śūdras; महान् (mahān) - great; व्यतिकरः (vyatikaraḥ) - commotion; अभवत् (abhavat) - arose; न (na) - not; कश्चित् (kaścit) - anyone; अकरोत् (akarot) - made; ईर्ष्याम् (īrṣyām) - envy; अभवन् (abhavan) - they were; धर्मबुद्धयः (dharmabuddhayaḥ) - possessed of understanding of dharma;]
A great commotion arose among the groups of outcastes and Śūdras as well, but none showed envy; all were governed by understanding of dharma.
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥१-११७-१३॥
tathā bhīṣmaḥ śāntanavaḥ somadatto ’tha bāhlikaḥ। prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam॥13॥
[तथा (tathā) - likewise; भीष्मः (bhīṣmaḥ) - Bhīṣma; शान्तनवः (śāntanavaḥ) - son of Śāntanu; सोमदत्तः (somadattaḥ) - Somadatta; अथ (atha) - and then; बाह्लिकः (bāhlikaḥ) - Bāhlika; प्रज्ञाचक्षुः (prajñācakṣuḥ) - the wise-seeing; च (ca) - and; राजर्षिः (rājarṣiḥ) - royal sage; क्षत्ता (kṣattā) - minister; च (ca) - and; विदुरः (viduraḥ) - Vidura; स्वयम् (svayam) - himself;]
Likewise Bhīṣma, son of Śāntanu, Somadatta, Bāhlika, the wise royal sage Prajñācakṣu, and the minister Vidura himself also came.
सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥१-११७-१४॥
sā ca satyavatī devī kausalyā ca yaśasvinī। rājadāraiḥ parivṛtā gāndhārī ca viniryayau॥14॥
[सा (sā) - she; च (ca) - and; सत्यवती (satyavatī) - Satyavatī; देवी (devī) - the queen; कौसल्या (kausalyā) - Kausalyā; च (ca) - and; यशस्विनी (yaśasvinī) - the illustrious; राजदारैः (rājadāraiḥ) - with royal wives; परिवृता (parivṛtā) - surrounded; गान्धारी (gāndhārī) - Gāndhārī; च (ca) - and; विनिर्ययौ (viniryayau) - came forth;]
Satyavatī, the queen, and the illustrious Kausalyā came forth, surrounded by royal ladies; Gāndhārī too came out.
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥१-११७-१५॥
dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ। bhūṣitā bhūṣaṇaiś citraiḥ śatasaṅkhyā viniryayuḥ॥15॥
[धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; दायादाः (dāyādāḥ) - heirs; दुर्योधन-पुरोगमाः (duryodhana-purogamāḥ) - led by Duryodhana; भूषिताः (bhūṣitāḥ) - adorned; भूषणैः (bhūṣaṇaiḥ) - with ornaments; चित्रैः (citraiḥ) - splendid; शत-सङ्ख्याः (śata-saṅkhyāḥ) - in hundreds; विनिर्ययुः (viniryayuḥ) - came out;]
The heirs of Dhṛtarāṣṭra, led by Duryodhana, came out in hundreds, adorned with splendid ornaments.
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥१-११७-१६॥
tān maharṣigaṇān sarvān śirobhir abhivādya ca। upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ॥16॥
[तान् (tān) - them; महर्षिगणान् (maharṣigaṇān) - the groups of great sages; सर्वान् (sarvān) - all; शिरोभिः (śirobhiḥ) - with heads (bowed); अभिवाद्य (abhivādya) - having saluted; च (ca) - and; उपोपविविशुः (upopaviviśuḥ) - sat down nearby; सर्वे (sarve) - all; कौरव्याः (kauravyāḥ) - Kauravas; स-पुरोहिताः (sa-purohitāḥ) - along with priests;]
Having bowed their heads in salutation to all the great sages, all the Kauravas along with their priests sat nearby.
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥१-११७-१७॥
tathaiva śirasā bhūmāv abhivādya praṇamya ca। upopaviviśuḥ sarve paurajānapadā api॥17॥
[तथैव (tathaiva) - likewise; शिरसा (śirasā) - with the head; भूमौ (bhūmau) - on the ground; अभिवाद्य (abhivādya) - having saluted; प्रणम्य (praṇamya) - having bowed; च (ca) - and; उपोपविविशुः (upopaviviśuḥ) - sat nearby; सर्वे (sarve) - all; पौर-जानपदाः (paura-jānapadāḥ) - townspeople and countryfolk; अपि (api) - also;]
Likewise, all the townspeople and countryfolk also bowed to the ground with their heads and sat nearby.
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥१-११७-१८॥
tamakūjam ivājñāya janaughaṁ sarvaśas tadā। bhīṣmo rājyaṁ ca rāṣṭraṁ ca maharṣibhyo nyavedayat॥18॥
[तम् (tam) - that; अकूजम् (akūjam) - silent crowd; इव (iva) - as if; आज्ञाय (ājñāya) - understanding; जन-ओघम् (jana-ogham) - multitude of people; सर्वशः (sarvaśaḥ) - all around; तदा (tadā) - then; भीष्मः (bhīṣmaḥ) - Bhīṣma; राज्यं (rājyaṁ) - kingdom; च (ca) - and; राष्ट्रं (rāṣṭraṁ) - the realm; च (ca) - and; महर्षिभ्यः (maharṣibhyaḥ) - to the great sages; न्यवेदयत् (nyavedayat) - submitted;]
Then, observing the silent multitude all around, Bhīṣma submitted the kingdom and the realm to the great sages.
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥१-११७-१९॥
teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī। maharṣimatam ājñāya maharṣir idam abravīt॥19॥
[तेषाम् (teṣām) - of them; अथ (atha) - then; वृद्धतमः (vṛddhatamaḥ) - the oldest; प्रत्युत्थाय (pratyutthāya) - rising; जटाजिनी (jaṭājinī) - wearing matted locks and deer skin; महर्षि-मतम् (maharṣi-matam) - the opinion of the sages; आज्ञाय (ājñāya) - having known; महर्षिः (maharṣiḥ) - the great sage; इदम् (idam) - this; अब्रवीत् (abravīt) - said;]
Then, the eldest among them, a sage wearing matted locks and deer skin, rising and knowing the view of the sages, said this.
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥१-११७-२०॥
yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ। kāmabhogān parityajya śataśṛṅgam ito gataḥ॥20॥
[यः (yaḥ) - who; सः (saḥ) - that; कौरव्य-दायादः (kauravya-dāyādaḥ) - heir of the Kauravas; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; नाम (nāma) - by name; नराधिपः (narādhipaḥ) - king; कामभोगान् (kāmabhogān) - pleasures of desire; परित्यज्य (parityajya) - having renounced; शतशृङ्गम् (śataśṛṅgam) - to Śataśṛṅga; इतः (itaḥ) - from here; गतः (gataḥ) - went;]
That heir of the Kauravas, the king named Pāṇḍu, renouncing sensual pleasures, departed from here to Śataśṛṅga.
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥१-११७-२१॥
brahmacaryavratasthasya tasya divyena hetunā। sākṣād dharmād ayaṁ putras tasya jāto yudhiṣṭhiraḥ॥21॥
[ब्रह्मचर्य-व्रतस्थस्य (brahmacarya-vratasthasya) - of him who was observant of the vow of celibacy; तस्य (tasya) - of him; दिव्येन (divyena) - by divine; हेतुना (hetunā) - cause; साक्षात् (sākṣāt) - directly; धर्मात् (dharmāt) - from Dharma; अयम् (ayam) - this; पुत्रः (putraḥ) - son; तस्य (tasya) - his; जातः (jātaḥ) - was born; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;]
This son Yudhiṣṭhira was born to him, who was observant of celibacy, by the direct divine cause of Dharma.
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥१-११७-२२॥
tathemam balināṁ śreṣṭhaṁ tasya rājño mahātmanaḥ। mātariśvā dadau putraṁ bhīmaṁ nāma mahābalam॥22॥
[तथा (tathā) - likewise; इमम् (imam) - this; बलिनाम् (balinām) - among the strong; श्रेष्ठम् (śreṣṭham) - the best; तस्य (tasya) - of that; राज्ञः (rājñaḥ) - king; महात्मनः (mahātmanaḥ) - high-souled; मातरिश्वा (mātariśvā) - Mātariśvan (Wind-god); ददौ (dadau) - gave; पुत्रम् (putram) - son; भीमम् (bhīmam) - Bhīma; नाम (nāma) - named; महाबलम् (mahābalam) - of great strength;]
Likewise, the Wind-god gave to that high-souled king a son named Bhīma, greatest among the strong.
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥१-११७-२३॥
puruhūtād ayaṁ jajñe kuntyāṁ satyaparākramaḥ। yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati॥23॥
[पुरुहूतात् (puruhūtāt) - from Indra; अयम् (ayam) - this; जज्ञे (jajñe) - was born; कुन्त्याम् (kuntyām) - in Kuntī; सत्य-पराक्रमः (satya-parākramaḥ) - truly valiant; यस्य (yasya) - whose; कीर्तिः (kīrtiḥ) - fame; महेष्वासान् (maheṣvāsān) - great archers; सर्वान् (sarvān) - all; अभिभविष्यति (abhibhaviṣyati) - will overcome;]
This truly valiant one was born to Kuntī from Indra, whose fame will surpass all great archers.
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥१-११७-२४॥
yau tu mādrī maheṣvāsāvasūta kurusattamau। aśvibhyāṁ manujavyāghrāv imau tāv api tiṣṭhataḥ॥24॥
[यौ (yau) - those two; तु (tu) - indeed; माद्री (mādrī) - Mādrī; महेष्वासौ (maheṣvāsau) - great archers; असूत (asūta) - bore; कुरुसत्तमौ (kurusattamau) - best of the Kurus; अश्विभ्याम् (aśvibhyām) - from the Aśvins; मनुज-व्याघ्रौ (manuja-vyāghrau) - tiger-like among men; इमौ (imau) - these two; तौ अपि (tau api) - they also; तिष्ठतः (tiṣṭhataḥ) - are present;]
These two tiger-like men, born of the Aśvins and borne by Mādrī, great archers and best of the Kurus, also stand here.
चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥१-११७-२५॥
caratā dharmanityena vanavāsaṁ yaśasvinā। eṣa paitāmaho vaṁśaḥ pāṇḍunā punar uddhṛtaḥ॥25॥
[चरता (caratā) - by one who was dwelling; धर्म-नित्येन (dharma-nityena) - always in righteousness; वनवासम् (vanavāsam) - forest life; यशस्विना (yaśasvinā) - the glorious one; एषः (eṣaḥ) - this; पैतामहः (paitāmahaḥ) - ancestral; वंशः (vaṁśaḥ) - lineage; पाण्डुना (pāṇḍunā) - by Pāṇḍu; पुनः (punaḥ) - again; उद्धृतः (uddhṛtaḥ) - was raised;]
This ancestral lineage was raised again by the glorious Pāṇḍu, who dwelt in the forest with steadfast righteousness.
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥१-११७-२६॥
putrāṇāṁ janma vṛddhiṁ ca vaidikādhyayanāni ca। paśyataḥ satataṁ pāṇḍoḥ śaśvat prītir avardhata॥26॥
[पुत्राणाम् (putrāṇām) - of the sons; जन्म (janma) - birth; वृद्धिम् (vṛddhim) - growth; च (ca) - and; वैदिक-अध्ययनानि (vaidika-adhyayanāni) - Vedic studies; च (ca) - and; पश्यतः (paśyataḥ) - watching; सततम् (satatam) - always; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; शश्वत् (śaśvat) - constant; प्रीतिः (prītiḥ) - delight; अवर्धत (avardhata) - increased;]
As Pāṇḍu constantly watched the birth, growth, and Vedic studies of his sons, his delight always increased.
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥१-११७-२७॥
vartamānaḥ satāṁ vṛtte putralābham avāpya ca। pitṛlokaṁ gataḥ pāṇḍur itaḥ saptadaśe ’hani॥27॥
[वर्तमानः (vartamānaḥ) - remaining; सतां-वृत्ते (satāṁ-vṛtte) - in the conduct of the virtuous; पुत्र-लाभम् (putra-lābham) - attainment of sons; अवाप्य (avāpya) - having attained; च (ca) - and; पितृ-लोकम् (pitṛ-lokam) - the world of the ancestors; गतः (gataḥ) - went; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; इतः (itaḥ) - from here; सप्तदशे अहनि (saptadaśe ahani) - on the seventeenth day;]
Pāṇḍu, having lived the life of the virtuous and having attained sons, departed to the world of the ancestors on the seventeenth day.
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥१-११७-२८॥
taṁ citāgatam ājñāya vaiśvānaramukhe hutam। praviṣṭā pāvakaṁ mādrī hitvā jīvitam ātmanaḥ॥28॥
[तम् (tam) - him; चितागतम् (citāgatam) - placed on the funeral pyre; आज्ञाय (ājñāya) - knowing; वैश्वानर-मुखे (vaiśvānara-mukhe) - into the mouth of the fire; हुतम् (hutam) - offered; प्रविष्टा (praviṣṭā) - entered; पावकम् (pāvakam) - the fire; माद्री (mādrī) - Mādrī; हित्वा (hitvā) - having forsaken; जीवितम् (jīvitam) - life; आत्मनः (ātmanaḥ) - her own;]
Knowing him to be placed on the funeral pyre and offered to the fire, Mādrī entered the fire, having forsaken her life.
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥१-११७-२९॥
sā gatā saha tenaiva patilokam anuvratā। tasyās tasya ca yat kāryaṁ kriyatāṁ tad anantaram॥29॥
[सा (sā) - she; गता (gatā) - went; सह (saha) - with; तेन एव (tena eva) - with him alone; पतिलोकम् (patilokam) - world of her husband; अनुव्रता (anuvratā) - devoted; तस्याः (tasyāḥ) - for her; तस्य (tasya) - and for him; यत् (yat) - whatever; कार्यम् (kāryam) - rites; क्रियताम् (kriyatām) - let be performed; तत् (tat) - that; अनन्तरम् (anantaram) - thereafter;]
She, devoted, followed him to the world of her husband; let the rites due to both of them be performed thereafter.
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥१-११७-३०॥
ime tayoḥ śarīre dve sutāś ceme tayor varāḥ। kriyābhir anugṛhyantāṁ saha mātrā parantapāḥ॥30॥
[इमे (ime) - these; तयोः (tayoḥ) - of the two; शरीरे (śarīre) - bodies; द्वे (dve) - both; सुताः (sutāḥ) - sons; च (ca) - and; इमे (ime) - these; तयोः (tayor) - of the two; वराः (varāḥ) - noble; क्रियाभिः (kriyābhiḥ) - with rituals; अनुगृह्यन्ताम् (anugṛhyantām) - let be honored; सह (saha) - with; मात्रा (mātrā) - the mother; परन्तपाः (parantapāḥ) - scorcher of foes;]
Let these two bodies, and these noble sons of them, be honored with rituals along with their mother, O scorcher of foes.
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥१-११७-३१॥
pretakārye ca nirvṛtte pitṛmedhaṁ mahāyaśāḥ। labhatāṁ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ॥31॥
[प्रेतकार्ये (pretakārye) - funeral rites; च (ca) - and; निर्वृत्ते (nirvṛtte) - having been performed; पितृमेधम् (pitṛmedham) - ancestral oblation; महा-यशाः (mahā-yaśāḥ) - greatly renowned; लभताम् (labhatām) - may receive; सर्वधर्मज्ञः (sarvadharmajñaḥ) - knower of all dharmas; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; कुरुकुल-उद्वहः (kurukula-udvahaḥ) - upholder of the Kuru race;]
May the renowned Pāṇḍu, knower of all dharmas and upholder of the Kuru race, receive the ancestral oblations after the funeral rites are done.
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥१-११७-३२॥
evam uktvā kurūn sarvān kurūṇām eva paśyatām। kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha॥32॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; कुरून् (kurūn) - the Kurus; सर्वान् (sarvān) - all; कुरूणाम् (kurūṇām) - of the Kurus; एव (eva) - indeed; पश्यताम् (paśyatām) - while watching; क्षणेन (kṣaṇena) - in a moment; अन्तर्हिताः (antarhitāḥ) - disappeared; सर्वे (sarve) - all; चारणाः (cāraṇāḥ) - celestial bards; गुह्यकैः (guhyakaiḥ) - with the Guhyakas; सह (saha) - along with;]
Having thus spoken to all the Kurus while they watched, all the celestial bards and Guhyakas disappeared in a moment.
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥१-११७-३३॥
gandharvanagarākāraṁ tatraivāntarhitaṁ punaḥ। ṛṣisiddhagaṇaṁ dṛṣṭvā vismayaṁ te paraṁ yayuḥ॥33॥
[गन्धर्व-नगर-आकारम् (gandharva-nagara-ākāram) - of the form of a city of Gandharvas; तत्र एव (tatra eva) - right there; अन्तर्हितम् (antarhitam) - vanished; पुनः (punaḥ) - again; ऋषि-सिद्ध-गणम् (ṛṣi-siddha-gaṇam) - group of sages and siddhas; दृष्ट्वा (dṛṣṭvā) - having seen; विस्मयम् (vismayam) - wonder; ते (te) - they; परम् (param) - great; ययुः (yayuḥ) - attained;]
Having seen the group of sages and siddhas vanish like a city of Gandharvas, they were filled with great wonder.