01.123
Pancharatra:Story of Ekalavya and how Arjuna became the greatest archer.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने । अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥१-१२३-१॥
arjunas tu paraṁ yatnam ātasthe guru-pūjane। astre ca paramaṁ yogaṁ priyo droṇasya cābhavat ॥1॥
[अर्जुनः (arjunaḥ) - Arjuna; तु (tu) - but; परम् (param) - supreme; यत्नम् (yatnam) - effort; आतस्थे (ātasthē) - undertook; गुरु (guru) - of the teacher; पूजने (pūjane) - in service; अस्त्रे (astre) - in weapons; च (ca) - and; परमम् (paramam) - supreme; योगम् (yogam) - discipline; प्रियः (priyaḥ) - beloved; द्रोणस्य (droṇasya) - of Droṇa; च (ca) - and; अभवत् (abhavat) - became;]
But Arjuna undertook supreme effort in serving his teacher and in the discipline of weapons, and became beloved to Droṇa.
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः । अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ॥१-१२३-२॥
droṇena tu tad āhūya rahasy ukto'nna-sādhakaḥ। andhakāre'rjunāyānnaṁ na deyaṁ te kathañcana ॥2॥
[द्रोणेन (droṇena) - by Droṇa; तु (tu) - but; तत् (tat) - him; आहूय (āhūya) - having called; रहसि (rahasi) - in secret; उक्तः (uktaḥ) - was told; अन्नसाधकः (anna-sādhakaḥ) - food preparer; अन्धकारे (andhakāre) - in darkness; अर्जुनाय (arjunāya) - for Arjuna; अन्नम् (annam) - food; न (na) - not; देयम् (deyam) - should be given; ते (te) - to him; कथञ्चन (kathañcana) - in any way;]
But Droṇa secretly called the food preparer and said: food should not be given to Arjuna in darkness under any circumstance.
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥१-१२३-३॥
tataḥ kadācid bhuñjāne pravavau vāyur arjune। tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ ॥3॥
[ततः (tataḥ) - then; कदाचित् (kadācit) - once; भुञ्जाने (bhuñjāne) - while eating; प्रववौ (pravavau) - blew; वायुः (vāyuḥ) - wind; अर्जुने (arjune) - upon Arjuna; तेन (tena) - by that; तत्र (tatra) - there; प्रदीपः (pradīpaḥ) - lamp; सः (saḥ) - it; दीप्यमानः (dīpyamānaḥ) - burning; निवापितः (nivāpitaḥ) - was extinguished;]
Then once, while Arjuna was eating, a wind blew and extinguished the burning lamp there.
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत । हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ॥ तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥१-१२३-४॥
bhuṅkta evārjuno bhaktaṁ na cāsyāsyād vyamuhyata। hastas tejasvino nityam anna-grahaṇa-kāraṇāt। tad abhyāsa-kṛtaṁ matvā rātrāv abhyasta pāṇḍavaḥ ॥4॥
[भुङ्क्ते (bhuṅkte) - eats; एव (eva) - even; अर्जुनः (arjunaḥ) - Arjuna; भक्तम् (bhaktam) - food; न (na) - not; च (ca) - and; अस्य (asya) - his; आस्यात् (āsyāt) - from the mouth; व्यमुह्यत (vyamuhyata) - was confused; हस्तः (hastaḥ) - hand; तेजस्विनः (tejasvinaḥ) - of the brilliant one; नित्यम् (nityam) - constantly; अन्नग्रहणकारणात् (anna-grahaṇa-kāraṇāt) - due to taking food; तत् (tat) - that; अभ्यासकृतम् (abhyāsa-kṛtam) - due to practice; मत्वा (matvā) - considering; रात्रौ (rātrau) - at night; अभ्यस्त (abhyasta) - practiced; पाण्डवः (pāṇḍavaḥ) - the son of Pāṇḍu;]
Arjuna continued eating the food, and his hand was not confused from his mouth, due to his constant habit of taking food. Considering that as the result of practice, the son of Pāṇḍu practiced even at night.
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥१-१२३-५॥
tasya jyātala-nirghoṣaṁ droṇaḥ śuśrāva bhārata। upetya ca enam utthāya pariṣvajyedam abravīt ॥5॥
[तस्य (tasya) - his; ज्यातलनिर्घोषम् (jyātala-nirghoṣam) - twang of the bowstring; द्रोणः (droṇaḥ) - Droṇa; शुश्राव (śuśrāva) - heard; भारत (bhārata) - O Bhārata; उपेत्य (upetya) - approaching; च (ca) - and; एनम् (enam) - him; उत्थाय (utthāya) - rising; परिष्वज्य (pariṣvajya) - embracing; इदम् (idam) - this; अब्रवीत् (abravīt) - said;]
Droṇa, O Bhārata, heard the twang of his bowstring. Approaching him and rising, he embraced him and said this.
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥१-१२३-६॥
prayatiṣye tathā kartuṁ yathā nānyo dhanur-dharaḥ। tvat-samo bhavitā loke satyam etad bravīmi te ॥6॥
[प्रयतिष्ये (prayatiṣye) - I shall strive; तथा (tathā) - in such a way; कर्तुम् (kartum) - to make; यथा (yathā) - that; न (na) - no; अन्यः (anyaḥ) - other; धनुर्धरः (dhanur-dharaḥ) - archer; त्वत्समः (tvat-samaḥ) - equal to you; भविता (bhavitā) - shall be; लोके (loke) - in the world; सत्यम् (satyam) - truly; एतत् (etat) - this; ब्रवीमि (bravīmi) - I say; ते (te) - to you;]
I shall strive so that no other archer shall be your equal in the world. This I truly say to you.
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च । अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥१-१२३-७॥
tato droṇo'rjunaṁ bhūyo ratheṣu ca gajeṣu ca। aśveṣu bhūmāv api ca raṇa-śikṣām aśikṣayat ॥7॥
[ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Droṇa; अर्जुनम् (arjunam) - Arjuna; भूयः (bhūyaḥ) - further; रथेषु (ratheṣu) - in chariots; च (ca) - and; गजेषु (gajeṣu) - in elephants; च (ca) - and; अश्वेषु (aśveṣu) - in horses; भूमौ (bhūmau) - on ground; अपि (api) - even; च (ca) - and; रणशिक्षाम् (raṇa-śikṣām) - battle training; अशिक्षयत् (aśikṣayat) - taught;]
Then Droṇa further trained Arjuna in battle on chariots, elephants, horses, and even on foot.
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥१-१२३-८॥
gadāyuddhe'si-caryāyāṁ tomara-prāsa-śaktiṣu। droṇaḥ saṅkīrṇa-yuddheṣu śikṣayām āsa pāṇḍavam ॥8॥
[गदायुद्धे (gadāyuddhe) - in mace combat; असिचर्यायाम् (asi-caryāyām) - in sword fighting; तोमरप्रासशक्तिषु (tomara-prāsa-śaktiṣu) - in spears, javelins, and darts; द्रोणः (droṇaḥ) - Droṇa; सङ्कीर्णयुद्धेषु (saṅkīrṇa-yuddheṣu) - in mixed battles; शिक्षयामास (śikṣayām āsa) - instructed; पाण्डवम् (pāṇḍavam) - the son of Pāṇḍu;]
Droṇa instructed the son of Pāṇḍu in mace combat, swordsmanship, spears, javelins, darts, and mixed battles.
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः । राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥१-१२३-९॥
tasya tat kauśalaṁ dṛṣṭvā dhanur-veda-jighṛkṣavaḥ। rājāno rāja-putrāś ca samājagmuḥ sahasraśaḥ ॥9॥
[तस्य (tasya) - his; तत् (tat) - that; कौशलम् (kauśalam) - skill; दृष्ट्वा (dṛṣṭvā) - having seen; धनुर्वेदजिघृक्षवः (dhanur-veda-jighṛkṣavaḥ) - desirous of learning the science of archery; राजानः (rājānaḥ) - kings; राजपुत्राः (rāja-putrāḥ) - princes; च (ca) - and; समाजग्मुः (samājagmuḥ) - came together; सहस्रशः (sahasraśaḥ) - in thousands;]
Seeing his skill, kings and princes desirous of learning archery came together in thousands.
ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥१-१२३-१०॥
tato niṣāda-rājasya hiraṇya-dhanuṣaḥ sutaḥ। ekalavyo mahārāja droṇam abhyājagāma ha ॥10॥
[ततः (tataḥ) - then; निषादराजस्य (niṣāda-rājasya) - of the Niṣāda king; हिरण्यधनुषः (hiraṇya-dhanuṣaḥ) - of Hiraṇyadhanus; सुतः (sutaḥ) - the son; एकलव्यः (ekalavyaḥ) - Ekalavya; महाराज (mahārāja) - O great king; द्रोणम् (droṇam) - to Droṇa; अभ्याजगाम (abhyājagāma) - approached; ह (ha) - indeed;]
Then Ekalavya, the son of Hiraṇyadhanus, king of the Niṣādas, approached Droṇa, O great king.
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥१-१२३-११॥
na sa taṁ pratijagrāha naiṣādir iti cintayan। śiṣyaṁ dhanuṣi dharma-jñas teṣām evānvavekṣayā ॥11॥
[न (na) - not; सः (saḥ) - he; तम् (tam) - him; प्रतिजग्राह (pratijagrāha) - accepted; नैषादिः (naiṣādiḥ) - a Niṣāda; इति (iti) - thinking thus; चिन्तयन् (cintayan) - considering; शिष्यं (śiṣyam) - as a student; धनुषि (dhanuṣi) - in archery; धर्मज्ञः (dharma-jñaḥ) - the righteous one; तेषाम् (teṣām) - of them; एव (eva) - only; अन्ववेक्षया (anvavekṣayā) - out of regard;]
He did not accept him, thinking “he is a Niṣāda,” for being righteous in archery, he showed regard only to them.
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ॥१-१२३-१२॥
sa tu droṇasya śirasā pādau gṛhya parantapaḥ। araṇyam anusamprāptaḥ kṛtvā droṇaṁ mahīm ayam ॥12॥
[सः (saḥ) - he; तु (tu) - indeed; द्रोणस्य (droṇasya) - of Droṇa; शिरसा (śirasā) - with his head; पादौ (pādau) - feet; गृह्य (gṛhya) - having taken; परन्तपः (parantapaḥ) - the scorcher of foes; अरण्यम् (araṇyam) - to the forest; अनुसम्प्राप्तः (anusamprāptaḥ) - went; कृत्वा (kṛtvā) - having made; द्रोणम् (droṇam) - Droṇa; महीम् (mahīm) - earth; अयम् (ayam) - this one;]
He, the scorcher of foes, having bowed to Droṇa’s feet with his head, went to the forest, making a figure of Droṇa on the earth.
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥१-१२३-१३॥
tasminn ācārya-vṛttiṁ ca paramām āsthitas tadā। iṣv-astre yogam ātasthe paraṁ niyamam āsthitaḥ ॥13॥
[तस्मिन् (tasmin) - to that (figure); आचार्यवृत्तिम् (ācārya-vṛttim) - teacher's role; च (ca) - and; परमाम् (paramām) - supreme; आस्थितः (āsthitaḥ) - assumed; तदा (tadā) - then; इष्वस्त्रे (iṣv-astre) - in archery; योगम् (yogam) - discipline; आतस्थे (ātasthe) - undertook; परम् (param) - supreme; नियमम् (niyamam) - austerity; आस्थितः (āsthitaḥ) - followed;]
Then he assumed the role of a teacher in that form and undertook intense discipline in archery, following supreme austerity.
परया श्रद्धया युक्तो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥१-१२३-१४॥
parayā śraddhayā yukto yogena parameṇa ca। vimokṣa-dāna-sandhāne laghutvaṁ param āpa saḥ ॥14॥
[परया (parayā) - with supreme; श्रद्धया (śraddhayā) - faith; युक्तः (yuktaḥ) - endowed; योगेन (yogena) - with discipline; परमेण (parameṇa) - supreme; च (ca) - and; विमोक्ष (vimokṣa) - release; दान (dāna) - aiming; सन्धाने (sandhāne) - in stringing (the bow); लघुत्वम् (laghutvam) - swiftness; परमम् (paramam) - supreme; आप (āpa) - attained; सः (saḥ) - he;]
Endowed with supreme faith and discipline, he attained the highest swiftness in aiming and releasing in archery.
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥१-१२३-१५॥
atha droṇābhyanujñātāḥ kadācit kuru-pāṇḍavāḥ। rathair viniryayuḥ sarve mṛgayām ari-mardanāḥ ॥15॥
[अथ (atha) - then; द्रोणाभ्यनुज्ञाताः (droṇābhyanujñātāḥ) - permitted by Droṇa; कदाचित् (kadācit) - once; कुरुपाण्डवाः (kuru-pāṇḍavāḥ) - the Kurus and Pāṇḍavas; रथैः (rathaiḥ) - with chariots; विनिर्ययुः (viniryayuḥ) - went out; सर्वे (sarve) - all; मृगयाम् (mṛgayām) - for hunting; अरिमर्दनाः (ari-mardanāḥ) - destroyers of enemies;]
Then once, the Kuru and Pāṇḍava princes, permitted by Droṇa, all went out in chariots for hunting, being destroyers of enemies.
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥१-१२३-१६॥
tatropakaraṇaṁ gṛhya naraḥ kaścid yadṛcchayā। rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān ॥16॥
[तत्र (tatra) - there; उपकरणम् (upakaraṇam) - equipment; गृह्य (gṛhya) - having taken; नरः (naraḥ) - a man; कश्चित् (kaścit) - someone; यदृच्छया (yadṛcchayā) - by chance; राजन् (rājan) - O king; अनुजगाम (anujagāma) - followed; एकः (ekaḥ) - one; श्वानम् (śvānam) - dog; आदाय (ādāya) - taking; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas;]
There, a man by chance took equipment and followed the Pāṇḍavas, taking a dog along, O king.
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् । श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥१-१२३-१७॥
teṣāṁ vicaratāṁ tatra tat-tat-karma cikīrṣatām। śvā caran sa vane mūḍho naiṣādiṁ prati jagmivān ॥17॥
[तेषाम् (teṣām) - while they; विचरताम् (vicaratām) - were wandering; तत्र (tatra) - there; तत्तत्कर्म (tat-tat-karma) - various acts; चिकीर्षताम् (cikīrṣatām) - desiring to do; श्वा (śvā) - the dog; चरन् (caran) - roaming; सः (saḥ) - it; वने (vane) - in the forest; मूढः (mūḍhaḥ) - unwittingly; नैषादिम् (naiṣādim) - to the Niṣāda; प्रति (prati) - toward; जग्मिवान् (jagmivān) - went;]
As they wandered there desiring various acts, the dog, while roaming in the forest, unwittingly went toward the Niṣāda.
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥१-१२३-१८॥
sa kṛṣṇaṁ mala-digdhāṅgaṁ kṛṣṇājinadharaṁ vane। naiṣādiṁ śvā samālakṣya bhaṣaṁs tasthau tad-antike ॥18॥
[सः (saḥ) - the; कृष्णम् (kṛṣṇam) - dark one; मलदिग्धाङ्गम् (mala-digdhāṅgam) - body smeared with dirt; कृष्णाजिनधरम् (kṛṣṇājinadharam) - wearing a black antelope skin; वने (vane) - in the forest; नैषादिम् (naiṣādim) - the Niṣāda; श्वा (śvā) - dog; समालक्ष्य (samālakṣya) - seeing; भषन् (bhaṣan) - barking; तस्थौ (tasthau) - stood; तत्-अन्तिके (tad-antike) - near him;]
The dog, seeing the dark-skinned Niṣāda in the forest, his body smeared with dirt and wearing black antelope skin, barked and stood near him.
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥१-१२३-१९॥
tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe। lāghavaṁ darśayann astre mumoca yugapad yathā ॥19॥
[तदा (tadā) - then; तस्य (tasya) - of that; अथ (atha) - then; भषतः (bhaṣataḥ) - barking; शुनः (śunaḥ) - dog; सप्त (sapta) - seven; शरान् (śarān) - arrows; मुखे (mukhe) - in the mouth; लाघवम् (lāghavam) - swiftness; दर्शयन् (darśayan) - showing; अस्त्रे (astre) - in missile art; मुमोच (mumoca) - released; युगपत् (yugapat) - at once; यथा (yathā) - as;]
Then, as the dog barked, he released seven arrows into its mouth all at once, showing his swiftness in archery.
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥१-१२३-२०॥
sa tu śvā śara-pūrṇāsyaḥ pāṇḍavān ājagāma ha। taṁ dṛṣṭvā pāṇḍavā vīrā vismayaṁ paramaṁ yayuḥ ॥20॥
[सः (saḥ) - that; तु (tu) - then; श्वा (śvā) - dog; शरपूर्णास्यः (śara-pūrṇāsyaḥ) - with mouth full of arrows; पाण्डवान् (pāṇḍavān) - to the Pāṇḍavas; आजगाम (ājagāma) - came; तं (tam) - it; दृष्ट्वा (dṛṣṭvā) - seeing; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; वीराः (vīrāḥ) - heroes; विस्मयम् (vismayam) - astonishment; परमम् (paramam) - great; ययुः (yayuḥ) - experienced;]
Then that dog, with its mouth full of arrows, came to the Pāṇḍavas. Seeing it, the heroic Pāṇḍavas were greatly astonished.
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥१-१२३-२१॥
lāghavaṁ śabda-vedhitvaṁ dṛṣṭvā tat paramaṁ tadā। prekṣya taṁ vrīḍitāś cāsan praśaśaṁsuś ca sarvaśaḥ ॥21॥
[लाघवम् (lāghavam) - swiftness; शब्दवेधित्वम् (śabda-vedhitvam) - accuracy in hitting sound; दृष्ट्वा (dṛṣṭvā) - having seen; तत् (tat) - that; परम् (paramam) - supreme; तदा (tadā) - then; प्रेक्ष्य (prekṣya) - seeing; तम् (tam) - him; व्रीडिताः (vrīḍitāḥ) - ashamed; च (ca) - and; आसन् (āsan) - became; प्रशशंसुः (praśaśaṁsuḥ) - praised; च (ca) - and; सर्वशः (sarvaśaḥ) - in every way;]
Seeing that supreme swiftness and accuracy in hitting sound, they became ashamed and praised him in every way.
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥१-१२३-२२॥
taṁ tato'nveṣamāṇās te vane vana-nivāsinam। dadṛśuḥ pāṇḍavā rājan asyantam aniśaṁ śarān ॥22॥
[तम् (tam) - him; ततः (tataḥ) - then; अन्वेषमाणाः (anveṣamāṇāḥ) - searching; ते (te) - they; वने (vane) - in the forest; वननिवासिनम् (vana-nivāsinam) - forest-dweller; ददृशुः (dadṛśuḥ) - saw; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; राजन् (rājan) - O king; अस्यन्तम् (asyantam) - shooting; अनिशम् (aniśam) - constantly; शरान् (śarān) - arrows;]
Then the Pāṇḍavas, searching in the forest, saw the forest-dweller constantly shooting arrows, O king.
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥१-१२३-२३॥
na cainam abhyajānaṁs te tadā vikṛta-darśanam। athainaṁ paripapracchuḥ ko bhavān kasya veti uta ॥23॥
[न (na) - not; च (ca) - and; एनम् (enam) - him; अभ्यजानन् (abhyajānān) - recognized; ते (te) - they; तदा (tadā) - then; विकृतदर्शनम् (vikṛta-darśanam) - of altered appearance; अथ (atha) - then; एनम् (enam) - him; परिपप्रच्छुः (paripapracchuḥ) - questioned; कः (kaḥ) - who; भवान् (bhavān) - are you; कस्य (kasya) - of whom; वा (vā) - or; इति (iti) - thus; उचुः (ucuḥ) - they said;]
They did not recognize him then due to his altered appearance. Then they questioned him: “Who are you, and whose are you?”
एकलव्य उवाच॥
ekalavya uvāca॥
[एकलव्यः (ekalavyaḥ) - Ekalavya; उवाच (uvāca) - said;]
Ekalavya said:
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥१-१२३-२४॥
niṣādādhipater vīrā hiraṇya-dhanuṣaḥ sutam। droṇa-śiṣyaṁ ca māṁ vitta dhanur-veda-kṛta-śramam ॥24॥
[निषादाधिपतेः (niṣādādhipateḥ) - of the lord of the Niṣādas; वीरा (vīrāḥ) - O heroes; हिरण्यधनुषः (hiraṇya-dhanuṣaḥ) - Hiraṇyadhanus; सुतम् (sutam) - son; द्रोणशिष्यम् (droṇa-śiṣyam) - disciple of Droṇa; च (ca) - and; माम् (mām) - me; वित्त (vitta) - know; धनुर्वेदकृतश्रमम् (dhanur-veda-kṛta-śramam) - one who has labored in the science of archery;]
O heroes, know me as the son of Hiraṇyadhanus, the Niṣāda king, and a disciple of Droṇa, one who has labored in the science of archery.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥१-१२३-२५॥
te tam ājñāya tattvena punar āgamya pāṇḍavāḥ। yathā-vṛttaṁ ca te sarvaṁ droṇāyācakhyur adbhutam ॥25॥
[ते (te) - they; तम् (tam) - him; आज्ञाय (ājñāya) - having known; तत्त्वेन (tattvena) - truly; पुनः (punaḥ) - again; आगम्य (āgamya) - coming; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; यथावृत्तम् (yathā-vṛttam) - as it had occurred; च (ca) - and; ते (te) - they; सर्वम् (sarvam) - everything; द्रोणाय (droṇāya) - to Droṇa; आचख्युः (ācakhyuḥ) - reported; अद्भुतम् (adbhutam) - the wonderful;]
Having truly known him, the Pāṇḍavas returned and reported to Droṇa all that had occurred, the wonderful event.
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥१-१२३-२६॥
kaunteyas tv arjuno rājan ekalavyam anusmaran। raho droṇaṁ samāgamya praṇayād idam abravīt ॥26॥
[कौन्तेयः (kaunteyaḥ) - the son of Kuntī; तु (tu) - indeed; अर्जुनः (arjunaḥ) - Arjuna; राजन् (rājan) - O king; एकलव्यम् (ekalavyam) - Ekalavya; अनुस्मरन् (anusmaran) - remembering; रहः (rahaḥ) - in private; द्रोणम् (droṇam) - Droṇa; समागम्य (samāgamya) - approaching; प्रणयात् (praṇayāt) - with affection; इदम् (idam) - this; अब्रवीत् (abravīt) - said;]
Arjuna, O king, remembering Ekalavya, approached Droṇa in private and said this with affection.
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥१-१२३-२७॥
nanv ahaṁ parirabhyaikaḥ prīti-pūrvam idaṁ vacaḥ। bhavatokto na me śiṣyas tvad-viśiṣṭo bhaviṣyati ॥27॥
[नु (nu) - indeed; अहम् (aham) - I; परिरभ्य (parirabhya) - having embraced; एकः (ekaḥ) - alone; प्रीतिपूर्वम् (prīti-pūrvam) - with affection; इदम् (idam) - this; वचः (vacaḥ) - statement; भवता (bhavatā) - by you; उक्तः (uktaḥ) - spoken; न (na) - not; मे (me) - my; शिष्यः (śiṣyaḥ) - disciple; त्वत्-विशिष्टः (tvat-viśiṣṭaḥ) - superior to you; भविष्यति (bhaviṣyati) - shall be;]
Did you not, having embraced me alone with affection, say this: “No disciple of mine shall become superior to you”?
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥१-१२३-२८॥
atha kasmān mad-viśiṣṭo lokād api ca vīryavān। asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ ॥28॥
[अथ (atha) - then; कस्मात् (kasmāt) - why; मद्विशिष्टः (mad-viśiṣṭaḥ) - superior to me; लोकात् (lokāt) - in the world; अपि (api) - also; वीर्यवान् (vīryavān) - powerful; अस्ति (asti) - is; अन्यः (anyaḥ) - another; भवतः (bhavataḥ) - of you; शिष्यः (śiṣyaḥ) - disciple; निषादाधिपतेः (niṣādādhipateḥ) - of the Niṣāda king; सुतः (sutaḥ) - the son;]
Then why is there another disciple of yours in the world, the son of the Niṣāda king, powerful and superior to me?
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥१-१२३-२९॥
muhūrtam iva taṁ droṇaś cintayitvā viniścayam। savyasācinam ādāya naiṣādiṁ prati jagmivān ॥29॥
[मुहूर्तम् (muhūrtam) - for a moment; इव (iva) - as if; तम् (tam) - that; द्रोणः (droṇaḥ) - Droṇa; चिन्तयित्वा (cintayitvā) - having thought; विनिश्चयम् (viniścayam) - decision; सव्यसाचिनम् (savyasācinam) - the ambidextrous one (Arjuna); आदाय (ādāya) - taking along; नैषादिम् (naiṣādim) - toward the Niṣāda; प्रति (prati) - toward; जग्मिवान् (jagmivān) - went;]
Droṇa, having thought for a moment and resolved, took Savyasācin (Arjuna) along and went toward the Niṣāda.
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥१-१२३-३०॥
dadarśa mala-digdhāṅgaṁ jaṭilaṁ cīra-vāsasam। ekalavyaṁ dhanuṣ-pāṇim asyantam aniśaṁ śarān ॥30॥
[ददर्श (dadarśa) - saw; मलदिग्धाङ्गम् (mala-digdhāṅgam) - with body smeared with dirt; जटिलम् (jaṭilam) - matted-haired; चीरवाससम् (cīra-vāsasam) - clothed in bark; एकलव्यम् (ekalavyam) - Ekalavya; धनुष्पाणिम् (dhanuṣ-pāṇim) - holding a bow; अस्यन्तम् (asyantam) - shooting; अनिशम् (aniśam) - constantly; शरान् (śarān) - arrows;]
He saw Ekalavya, with matted hair and bark-clothes, body smeared with dirt, holding a bow and constantly shooting arrows.
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥१-१२३-३१॥
ekalavyas tu taṁ dṛṣṭvā droṇam āyāntam antikāt। abhigamya upasaṅgṛhya jagāma śirasā mahīm ॥31॥
[एकलव्यः (ekalavyaḥ) - Ekalavya; तु (tu) - indeed; तम् (tam) - him; दृष्ट्वा (dṛṣṭvā) - having seen; द्रोणम् (droṇam) - Droṇa; आयान्तम् (āyāntam) - approaching; अन्तिकात् (antikāt) - from near; अभिगम्य (abhigamya) - having approached; उपसङ्गृह्य (upasaṅgṛhya) - having saluted; जगाम (jagāma) - went; शिरसा (śirasā) - with his head; महीम् (mahīm) - to the ground;]
Ekalavya, seeing Droṇa approaching, came near, saluted him, and bowed his head to the ground.
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥१-१२३-३२॥
pūjayitvā tato droṇaṁ vidhivats niṣādajaḥ। nivedya śiṣyam ātmānaṁ tasthau prāñjalir agrataḥ ॥32॥
[पूजयित्वा (pūjayitvā) - having worshipped; ततः (tataḥ) - then; द्रोणम् (droṇam) - Droṇa; विधिवत् (vidhivat) - according to rule; निषादजः (niṣādajaḥ) - the Niṣāda-born; निवेद्य (nivedya) - having declared; शिष्यं (śiṣyam) - as a student; आत्मानम् (ātmānam) - himself; तस्थौ (tasthau) - stood; प्राञ्जलिः (prāñjaliḥ) - with folded hands; अग्रतः (agrataḥ) - in front;]
Then the Niṣāda-born, having duly worshipped Droṇa and declared himself a disciple, stood before him with folded hands.
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ॥१-१२३-३३॥
tato droṇo'bravīd rājan ekalavyam idaṁ vacaḥ। yadi śiṣyo'si me tūrṇaṁ vetanaṁ sampradīyatām ॥33॥
[ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Droṇa; अब्रवीत् (abravīt) - said; राजन् (rājan) - O king; एकलव्यम् (ekalavyam) - to Ekalavya; इदम् (idam) - this; वचः (vacaḥ) - speech; यदि (yadi) - if; शिष्यः (śiṣyaḥ) - disciple; असि (asi) - you are; मे (me) - of mine; तूर्णम् (tūrṇam) - quickly; वेतनम् (vetanam) - fee; सम्प्रदीयताम् (sampradīyatām) - be given;]
Then Droṇa said to Ekalavya, “O king, if you are my disciple, then quickly pay the fee.”
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥१-१२३-३४॥
ekalavyas tu tac chrutvā prīyamāṇo'bravīd idam। kiṁ prayacchāmi bhagavan ājñāpayatu māṁ guruḥ ॥34॥
[एकलव्यः (ekalavyaḥ) - Ekalavya; तु (tu) - indeed; तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; प्रीयमाणः (prīyamāṇaḥ) - delighted; अब्रवीत् (abravīt) - said; इदम् (idam) - this; किम् (kim) - what; प्रयच्छामि (prayacchāmi) - shall I give; भगवन् (bhagavan) - O venerable one; आज्ञापयतु (ājñāpayatu) - let him command; माम् (mām) - me; गुरुः (guruḥ) - the teacher;]
Ekalavya, delighted on hearing that, said: “O venerable one, what shall I give? Let my teacher command me.”
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥१-१२३-३५॥
na hi kiñcid adeyaṁ me gurave brahma-vittama। tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṁ mama ॥35॥
[न (na) - not; हि (hi) - indeed; किञ्चित् (kiñcit) - anything; अदेयम् (adeyam) - unfit to be given; मे (me) - by me; गुरवे (gurave) - to the teacher; ब्रह्मवित्तम (brahma-vittama) - O knower of Brahman; तम् (tam) - to him; अब्रवीत् (abravīt) - he said; त्वया (tvayā) - by you; अङ्गुष्ठः (aṅguṣṭhaḥ) - the thumb; दक्षिणः (dakṣiṇaḥ) - right; दीयताम् (dīyatām) - be given; मम (mama) - to me;]
“There is nothing I will not give to my teacher, O knower of Brahman.” Droṇa said to him, “Then give me your right thumb.”
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥१-१२३-३६॥
ekalavyas tu tac chrutvā vaco droṇasya dāruṇam। pratijñām ātmano rakṣan satye ca nirataḥ sadā ॥36॥
[एकलव्यः (ekalavyaḥ) - Ekalavya; तु (tu) - indeed; तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; वचः (vacaḥ) - words; द्रोणस्य (droṇasya) - of Droṇa; दारुणम् (dāruṇam) - harsh; प्रतिज्ञाम् (pratijñām) - vow; आत्मनः (ātmanaḥ) - of himself; रक्षन् (rakṣan) - protecting; सत्ये (satye) - in truth; निरतः (nirataḥ) - devoted; सदा (sadā) - always;]
Hearing those harsh words of Droṇa, Ekalavya, always devoted to truth, upheld his vow and protected it.
तथैव हृष्टवदनस्तथैवादीनमानसः । छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥१-१२३-३७॥
tathaiva hṛṣṭa-vadanas tathaivādīna-mānasaḥ। chittvā avicārya taṁ prādād droṇāyāṅguṣṭham ātmanaḥ ॥37॥
[तथा एव (tathā eva) - just so; हृष्टवदनः (hṛṣṭa-vadanaḥ) - with delighted face; तथा एव (tathā eva) - likewise; अदीनमानसः (adīna-mānasaḥ) - without dejection in mind; छित्त्वा (chittvā) - having cut; अविचार्य (avicārya) - without hesitation; तम् (tam) - that; प्रादात् (prādāt) - gave; द्रोणाय (droṇāya) - to Droṇa; अङ्गुष्ठम् (aṅguṣṭham) - the thumb; आत्मनः (ātmanaḥ) - of himself;]
With a cheerful face and undisturbed mind, he cut off his thumb without hesitation and gave it to Droṇa.
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत । न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥१-१२३-३८॥
tataḥ paraṁ tu naiṣādir aṅgulībhiḥ vyakarṣata। na tathā sa tu śīghro'bhūd yathā pūrvaṁ narādhipa ॥38॥
[ततः (tataḥ) - thereafter; परम् (param) - further; तु (tu) - but; नैषादिः (naiṣādiḥ) - the Niṣāda; अङ्गुलीभिः (aṅgulībhiḥ) - with fingers; व्यकर्षत् (vyakarṣat) - drew (the bow); न (na) - not; तथा (tathā) - as; सः (saḥ) - he; तु (tu) - indeed; शीघ्रः (śīghraḥ) - swift; अभूत् (abhūt) - was; यथा (yathā) - as; पूर्वम् (pūrvam) - before; नराधिप (narādhipa) - O king;]
Thereafter, the Niṣāda drew the bow with his fingers, but he was not as swift as before, O king.
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः । द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥१-१२३-३९॥
tato'rjunaḥ prīta-manā babhūva vigata-jvaraḥ। droṇaś ca satya-vāk āsīn nānyo'bhyabhavad arjunam ॥39॥
[ततः (tataḥ) - then; अर्जुनः (arjunaḥ) - Arjuna; प्रीतमना (prīta-manā) - pleased in mind; बभूव (babhūva) - became; विगतज्वरः (vigata-jvaraḥ) - free from anxiety; द्रोणः (droṇaḥ) - Droṇa; च (ca) - and; सत्यवाक् (satya-vāk) - true to his word; आसीत् (āsīt) - was; न (na) - not; अन्यः (anyaḥ) - another; अभ्यभवत् (abhyabhavat) - surpassed; अर्जुनम् (arjunam) - Arjuna;]
Then Arjuna became pleased and free of anxiety, and Droṇa remained true to his word — no one surpassed Arjuna.
द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः । दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥१-१२३-४०॥
droṇasya tu tadā śiṣyau gadā-yogyāṁ viśeṣataḥ। duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām ॥40॥
[द्रोणस्य (droṇasya) - of Droṇa; तु (tu) - indeed; तदा (tadā) - then; शिष्यौ (śiṣyau) - two students; गदायोग्याम् (gadā-yogyām) - suitable for mace-fighting; विशेषतः (viśeṣataḥ) - especially; दुर्योधनः (duryodhanaḥ) - Duryodhana; च (ca) - and; भीमः (bhīmaḥ) - Bhīma; च (ca) - and; कुरूणाम् (kurūṇām) - among the Kurus; अभ्यगच्छताम् (abhyagacchatām) - became (his disciples);]
Then among the Kurus, Duryodhana and Bhīma became Droṇa’s disciples, especially suited for mace-fighting.
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ॥ युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ॥१-१२३-४१॥
aśvatthāmā rahasyeṣu sarveṣv abhyadhiko'bhavat। tathāti-puruṣān anyān sārukau yamajāv ubhau॥ yudhiṣṭhiro ratha-śreṣṭhaḥ sarvatra tu dhanañjayaḥ ॥41॥
[अश्वत्थामा (aśvatthāmā) - Aśvatthāman; रहस्येषु (rahasyeṣu) - in secret matters; सर्वेषु (sarveṣu) - among all; अभ्यधिकः (abhyadhikaḥ) - superior; अभवत् (abhavat) - became; तथा (tathā) - likewise; अति-पुरुषान् (ati-puruṣān) - great heroes; अन्यान् (anyān) - others; सारुकौ (sārukau) - equal; यमजौ (yamajau) - the twin sons of Yama; उभौ (ubhau) - both; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; रथ-श्रेष्ठः (ratha-śreṣṭhaḥ) - best of chariot-warriors; सर्वत्र (sarvatra) - in all respects; तु (tu) - but; धनञ्जयः (dhanañjayaḥ) - Dhanañjaya (Arjuna);]
Aśvatthāman became superior to all in secret matters. The twin sons of Yama were equal to other great heroes. Yudhiṣṭhira was foremost among chariot-warriors, but Dhanañjaya excelled in all respects.
प्रथितः सागरान्तायां रथयूथपयूथपः । बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥१-१२३-४२॥
prathitaḥ sāgara-āntāyāṁ ratha-yūthapa-yūthapaḥ। buddhi-yoga-bala-utsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ ॥42॥
[प्रथितः (prathitaḥ) - renowned; सागरान्तायाम् (sāgarāntāyām) - to the ends of the ocean; रथयूथपयूथपः (ratha-yūthapa-yūthapaḥ) - chief of the chiefs of chariot-warriors; बुद्धि (buddhi) - intelligence; योग (yoga) - concentration; बल (bala) - strength; उत्साहैः (utsāhaiḥ) - and enthusiasm; सर्वास्त्रेषु (sarvāstreṣu) - in all weapons; च (ca) - and; पाण्डवः (pāṇḍavaḥ) - the Pāṇḍava (Arjuna);]
The Pāṇḍava became renowned to the ends of the ocean as the chief among chariot-warriors, due to his intelligence, focus, strength, and zeal in all weapons.
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः । तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ॥ एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥१-१२३-४३॥
astre gurv-anurāge ca viśiṣṭo'bhavad arjunaḥ। tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān। ekaḥ sarva-kumārāṇāṁ babhūvātiratho'rjunaḥ ॥43॥
[अस्त्रे (astre) - in weapons; गुरुः (guruḥ) - the teacher’s; अनुरागे (anurāge) - affection; च (ca) - and; विशिष्टः (viśiṣṭaḥ) - distinguished; अभवत् (abhavat) - became; अर्जुनः (arjunaḥ) - Arjuna; तुल्येषु (tulyeṣu) - among equals; अस्त्र-उपदेशेषु (astra-upadeśeṣu) - in instruction of weapons; सौष्ठवेन (sauṣṭhavena) - by skill; च (ca) - and; वीर्यवान् (vīryavān) - powerful; एकः (ekaḥ) - only; सर्व-कुमाराणाम् (sarva-kumārāṇām) - among all princes; बभूव (babhūva) - became; अतिरथः (atirathaḥ) - a supreme chariot-warrior; अर्जुनः (arjunaḥ) - Arjuna;]
Arjuna became distinguished in weapons and the affection of his teacher. Equal in instruction, he surpassed in skill and valor, and alone among all princes, Arjuna became a supreme chariot-warrior.
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥१-१२३-४४॥
prāṇādhikaṁ bhīmasenaṁ kṛta-vidyaṁ dhanañjayam। dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa ॥44॥
[प्राणाधिकम् (prāṇādhikam) - dearer than life; भीमसेनम् (bhīmasenam) - Bhīmasena; कृतविद्यम् (kṛta-vidyam) - accomplished in knowledge; धनञ्जयम् (dhanañjayam) - Dhanañjaya (Arjuna); धार्तराष्ट्राः (dhārtarāṣṭrāḥ) - sons of Dhṛtarāṣṭra; दुरात्मानः (durātmānaḥ) - evil-hearted; न (na) - not; अमृष्यन्त (amṛṣyanta) - tolerated; नराधिप (narādhipa) - O king;]
The sons of Dhṛtarāṣṭra, evil-hearted, could not bear Bhīmasena, dearer than life, or Dhanañjaya, accomplished in all knowledge, O king.
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् । द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥१-१२३-४५॥
tāṁs tu sarvān samānīya sarva-vidyāsu niṣṭhitān। droṇaḥ praharaṇa-jñāne jijñāsuḥ puruṣarṣabha ॥45॥
[तान् (tān) - them; तु (tu) - indeed; सर्वान् (sarvān) - all; समानीय (samānīya) - having assembled; सर्वविद्यासु (sarva-vidyāsu) - in all sciences; निष्ठितान् (niṣṭhitān) - established; द्रोणः (droṇaḥ) - Droṇa; प्रहरणज्ञाने (praharaṇa-jñāne) - in weapon-knowledge; जिज्ञासुः (jijñāsuḥ) - desirous to know; पुरुषर्षभ (puruṣarṣabha) - O bull among men;]
Droṇa, O best of men, desiring to know their skill in weaponry, assembled all who were established in every science.
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥१-१२३-४६॥
kṛtrimaṁ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam। avijñātaṁ kumārāṇāṁ lakṣya-bhūtam upādiśat ॥46॥
[कृत्रिमम् (kṛtrimam) - artificial; भासम् (bhāsam) - figure (of a bird); आरोप्य (āropya) - having placed; वृक्षाग्रे (vṛkṣāgre) - atop a tree; शिल्पिभिः (śilpibhiḥ) - by craftsmen; कृतम् (kṛtam) - made; अविज्ञातम् (avijñātam) - unknown; कुमाराणाम् (kumārāṇām) - to the princes; लक्ष्यभूतम् (lakṣya-bhūtam) - as the target; उपादिशत् (upādiśat) - he assigned;]
He placed an artificial bird made by craftsmen atop a tree, unknown to the princes, and set it as their target.
द्रोण उवाच॥
droṇa uvāca॥
[द्रोणः (droṇaḥ) - Droṇa; उवाच (uvāca) - said;]
Droṇa said:
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः । भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥१-१२३-४७॥
śīghraṁ bhavantaḥ sarve vai dhanuṁṣy ādāya satvarāḥ। bhāsam etaṁ samuddiśya tiṣṭhantāṁ saṁhiteṣavaḥ ॥47॥
[शीघ्रम् (śīghram) - quickly; भवन्तः (bhavantaḥ) - you all; सर्वे (sarve) - all; वै (vai) - indeed; धनूंषि (dhanuṁṣi) - bows; आदाय (ādāya) - having taken; सत्वराः (satvarāḥ) - swiftly; भासम् (bhāsam) - the bird; एतम् (etam) - this; समुद्दिश्य (samuddiśya) - aiming at; तिष्ठन्ताम् (tiṣṭhantām) - let stand; संहित-इषवः (saṁhita-iṣavaḥ) - with arrows fitted;]
Quickly, all of you, take up your bows and stand with arrows fitted, aiming at this bird.
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् । एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥१-१२३-४८॥
mad-vākya-samakālaṁ ca śiro'sya vinipātyatām। ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ ॥48॥
[मद्वाक्यसमकालम् (mad-vākya-samakālam) - at the moment of my word; च (ca) - and; शिरः (śiraḥ) - head; अस्य (asya) - of this (bird); विनिपात्यताम् (vinipātyatām) - let it be struck down; एकैकशः (ekaikaśaḥ) - one by one; नियोक्ष्यामि (niyokṣyāmi) - I shall assign; तथा (tathā) - thus; कुरुत (kuruta) - do; पुत्रकाः (putrakāḥ) - O sons;]
At the moment of my word, let its head be struck down. I shall assign you one by one. Do thus, O sons.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥१-१२३-४९॥
tato yudhiṣṭhiraṁ pūrvam uvācāṅgirasāṁ varaḥ। sandhatsva bāṇaṁ durdharṣa mad-vākyānte vimuñca ca ॥49॥
[ततः (tataḥ) - then; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhiṣṭhira; पूर्वम् (pūrvam) - first; उवाच (uvāca) - he said; आङ्गिरसाम् (āṅgirasām) - among the Aṅgiras lineage; वरः (varaḥ) - best; सन्धत्स्व (sandhatsva) - string (the bow); बाणम् (bāṇam) - arrow; दुर्धर्ष (durdharṣa) - unassailable one; मद्वाक्यान्ते (mad-vākyānte) - at the end of my word; विमुञ्च (vimuñca) - release; च (ca) - and;]
Then the best of the Aṅgiras lineage said to Yudhiṣṭhira first, “O unassailable one, string the arrow and release it at the end of my word.”
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् । तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥१-१२३-५०॥
tato yudhiṣṭhiraḥ pūrvaṁ dhanur gṛhya mahā-ravam। tasthau bhāsaṁ samuddiśya guru-vākya-pracoditaḥ ॥50॥
[ततः (tataḥ) - then; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; पूर्वम् (pūrvam) - first; धनुः (dhanuḥ) - bow; गृह्य (gṛhya) - having taken; महारवम् (mahā-ravam) - of great sound; तस्थौ (tasthau) - stood; भासम् (bhāsam) - the bird; समुद्दिश्य (samuddiśya) - aiming at; गुरु-वाक्य-प्रचोदितः (guru-vākya-pracoditaḥ) - prompted by the teacher’s word;]
Then Yudhiṣṭhira, having taken the great-sounding bow, stood aiming at the bird, prompted by the teacher’s instruction.
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥१-१२३-५१॥
tato vitata-dhanvānaṁ droṇas taṁ kuru-nandanam। sa muhūrtād uvācedaṁ vacanaṁ bharatarṣabha ॥51॥
[ततः (tataḥ) - then; विततधन्वानम् (vitata-dhanvānam) - with bow stretched; द्रोणः (droṇaḥ) - Droṇa; तम् (tam) - to him; कुरुनन्दनम् (kuru-nandanam) - Kuru’s joy (Yudhiṣṭhira); सः (saḥ) - he; मुहूर्तात् (muhūrtāt) - after a moment; उवाच (uvāca) - said; इदम् (idam) - this; वचनम् (vacanam) - speech; भरतर्षभ (bharatarṣabha) - O bull of the Bharatas;]
Then Droṇa, seeing Kuru’s joy with bow drawn, after a moment said this to him, O bull of the Bharatas.
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज । पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥१-१२३-५२॥
paśyasy enaṁ drumāgrasthaṁ bhāsaṁ naravarātmaja। paśyāmīty evam ācāryaṁ pratyuvāca yudhiṣṭhiraḥ ॥52॥
[पश्यसि (paśyasi) - do you see; एनम् (enam) - this; द्रुमाग्रस्थम् (drumāgrastham) - perched atop the tree; भासम् (bhāsam) - bird; नरवरात्मज (naravarātmaja) - O son of the best man; पश्यामि (paśyāmi) - I see; इति (iti) - thus; एवम् (evam) - so; आचार्यम् (ācāryam) - to the teacher; प्रत्युवाच (pratyuvāca) - replied; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;]
“Do you see the bird perched atop the tree, O prince?” — Yudhiṣṭhira replied to the teacher, “Yes, I see it.”
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ॥१-१२३-५३॥
sa muhūrtād iva punar droṇas taṁ pratyabhāṣata। atha vṛkṣam imaṁ māṁ vā bhrātṝn vāpi prapaśyasi ॥53॥
[सः (saḥ) - he; मुहूर्तात् इव (muhūrtāt iva) - after a moment; पुनः (punaḥ) - again; द्रोणः (droṇaḥ) - Droṇa; तम् (tam) - to him; प्रत्यभाषत (pratyabhāṣata) - spoke; अथ (atha) - then; वृक्षम् (vṛkṣam) - the tree; इमम् (imam) - this; माम् (mām) - me; वा (vā) - or; भ्रातॄन् (bhrātṝn) - brothers; वा अपि (vā api) - or also; प्रपश्यसि (prapaśyasi) - do you see;]
After a moment, Droṇa again spoke to him: “Then, do you see this tree, me, or your brothers?”
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ॥१-१२३-५४॥
tam uvāca sa kaunteyaḥ paśyāmy enaṁ vanaspatim। bhavantaṁ ca tathā bhrātṝn bhāsaṁ ceti punaḥ punaḥ ॥54॥
[तम् (tam) - to him; उवाच (uvāca) - said; सः (saḥ) - he; कौन्तेयः (kaunteyaḥ) - son of Kuntī; पश्यामि (paśyāmi) - I see; एनम् (enam) - this; वनस्पतिम् (vanaspatim) - tree; भवन्तम् (bhavantam) - you; च (ca) - and; तथा (tathā) - also; भ्रातॄन् (bhrātṝn) - brothers; भासम् (bhāsam) - bird; च (ca) - and; इति (iti) - thus; पुनः पुनः (punaḥ punaḥ) - again and again;]
The son of Kuntī said, “I see the tree, you, my brothers, and the bird — all of them, again and again.”
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥१-१२३-५५॥
tam uvācāpasarpeti droṇo'prīta-manā iva। naitac chakyaṁ tvayā veddhuṁ lakṣyam ity eva kutsayan ॥55॥
[तम् (tam) - to him; उवाच (uvāca) - said; अपसर्प (apasarpa) - step aside; इति (iti) - thus; द्रोणः (droṇaḥ) - Droṇa; अप्रीतमना इव (aprīta-manā iva) - as if displeased in mind; न (na) - not; एतत् (etat) - this; शक्यम् (śakyam) - possible; त्वया (tvayā) - by you; वेद्धुम् (veddhum) - to pierce; लक्ष्यम् (lakṣyam) - the target; इति एव (iti eva) - thus indeed; कुत्सयन् (kutsayan) - reproaching;]
Droṇa, as if displeased, said to him, “Step aside; you cannot hit this target,” thus reproaching him.
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥१-१२३-५६॥
tato duryodhanādīṁs tān dhārtarāṣṭrān mahā-yaśāḥ। tenaiva krama-yogena jijñāsuḥ paryapṛcchata ॥56॥
[ततः (tataḥ) - then; दुर्योधन-आदीन् (duryodhana-ādīn) - Duryodhana and others; तान् (tān) - those; धार्तराष्ट्रान् (dhārtarāṣṭrān) - sons of Dhṛtarāṣṭra; महायशाः (mahā-yaśāḥ) - of great fame; तेन एव (tena eva) - by that same; क्रमयोगेन (krama-yogena) - in sequence; जिज्ञासुः (jijñāsuḥ) - desiring to know; पर्यपृच्छत (paryapṛcchata) - asked;]
Then the illustrious teacher questioned Duryodhana and the other sons of Dhṛtarāṣṭra in the same order, desiring to test them.
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥१-१२३-५७॥
anyāṁś ca śiṣyān bhīmādīn rājñaś caivānya-deśa-jān। tathā ca sarve sarvaṁ tat paśyāma iti kutsitāḥ ॥57॥
[अन्यान् (anyān) - other; च (ca) - and; शिष्यान् (śiṣyān) - disciples; भीम-आदीन् (bhīma-ādīn) - Bhīma and others; राज्ञः (rājñaḥ) - of kings; च (ca) - and; एव (eva) - also; अन्यदेशजान् (anya-deśa-jān) - born in other lands; तथा (tathā) - likewise; च (ca) - and; सर्वे (sarve) - all; सर्वम् (sarvam) - everything; तत् (tat) - that; पश्याम (paśyāma) - we see; इति (iti) - thus; कुत्सिताः (kutsitāḥ) - were disapproved;]
Other disciples, Bhīma and others, and princes from other lands all replied similarly, “We see everything,” and were reproved.
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥१-१२३-५८॥
tato dhanañjayaṁ droṇaḥ smayamāno'bhyabhāṣata। tvay edānīṁ prahartavyam etal lakṣyaṁ niśamyatām ॥58॥
[ततः (tataḥ) - then; धनञ्जयम् (dhanañjayam) - to Dhanañjaya (Arjuna); द्रोणः (droṇaḥ) - Droṇa; स्मयमानः (smayamānaḥ) - smiling; अभ्यभाषत (abhyabhāṣata) - addressed; त्वया (tvayā) - by you; इदानीम् (idānīm) - now; प्रहर्तव्यम् (prahartavyam) - it should be struck; एतत् (etat) - this; लक्ष्यम् (lakṣyam) - target; निशम्यताम् (niśamyatām) - listen;]
Then Droṇa, smiling, addressed Dhanañjaya, “Now you must strike this target. Listen carefully.”
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥१-१२३-५९॥
mad-vākya-samakālaṁ te moktavyo'tra bhavec charaḥ। vitatya kārmukaṁ putra tiṣṭha tāvan muhūrtakam ॥59॥
[मद्वाक्यसमकालम् (mad-vākya-samakālam) - at the moment of my word; ते (te) - by you; मोक्तव्यः (moktavyaḥ) - should be released; अत्र (atra) - here; भवेत् (bhavet) - should be; शरः (śaraḥ) - the arrow; वितत्य (vitatya) - having drawn; कार्मुकम् (kārmukam) - the bow; पुत्र (putra) - O son; तिष्ठ (tiṣṭha) - stand; तावत् (tāvat) - for now; मुहूर्तकम् (muhūrtakam) - a moment;]
The arrow should be released by you at the very moment of my word. Draw your bow and stand ready for a moment, O son.
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥१-१२३-६०॥
evam uktaḥ savyasācī maṇḍalīkṛta-kārmukaḥ। tasthau lakṣyaṁ samuddiśya guru-vākya-pracoditaḥ ॥60॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; सव्यसाची (savyasācī) - the ambidextrous one; मण्डलीकृतकार्मुकः (maṇḍalīkṛta-kārmukaḥ) - with curved bow; तस्थौ (tasthau) - stood; लक्ष्यम् (lakṣyam) - target; समुद्दिश्य (samuddiśya) - aiming at; गुरु-वाक्य-प्रचोदितः (guru-vākya-pracoditaḥ) - prompted by the teacher's word;]
Thus addressed, Savyasācin, with bow drawn in a circle, stood aiming at the target, prompted by the teacher’s command.
मुहूर्तादिव तं द्रोणस्तथैव समभाषत । पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥१-१२३-६१॥
muhūrtād iva taṁ droṇas tathaiva samabhāṣata। paśyasy enaṁ sthitaṁ bhāsaṁ drumaṁ mām api veti uta ॥61॥
[मुहूर्तात् इव (muhūrtāt iva) - after a moment; तम् (tam) - to him; द्रोणः (droṇaḥ) - Droṇa; तथा एव (tathā eva) - in the same way; समभाषत (samabhāṣata) - addressed; पश्यसि (paśyasi) - do you see; एनम् (enam) - this; स्थितम् (sthitam) - positioned; भासम् (bhāsam) - bird; द्रुमम् (drumam) - tree; माम् (mām) - me; अपि (api) - also; वेति (veti) - or; उत (uta) - indeed;]
After a moment, Droṇa addressed him again in the same way: “Do you see the bird there, the tree, or me?”
पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥१-१२३-६२॥
paśyāmy enaṁ bhāsam iti droṇaṁ pārtho'bhyabhāṣata। na tu vṛkṣaṁ bhavantaṁ vā paśyāmīti ca bhārata ॥62॥
[पश्यामि (paśyāmi) - I see; एनम् (enam) - this; भासम् (bhāsam) - bird; इति (iti) - thus; द्रोणम् (droṇam) - to Droṇa; पार्थः (pārthaḥ) - Pārtha (Arjuna); अभ्यभाषत (abhyabhāṣata) - said; न (na) - not; तु (tu) - indeed; वृक्षम् (vṛkṣam) - the tree; भवन्तम् (bhavantam) - you; वा (vā) - or; पश्यामि (paśyāmi) - I see; इति (iti) - thus; च (ca) - and; भारत (bhārata) - O Bhārata;]
“I see only the bird,” said Arjuna to Droṇa. “I do not see the tree or you,” O Bhārata.
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥१-१२३-६३॥
tataḥ prīta-manā droṇo muhūrtād iva taṁ punaḥ। pratyabhāṣata durdharṣaḥ pāṇḍavānāṁ ratha-ṛṣabham ॥63॥
[ततः (tataḥ) - then; प्रीतमना (prīta-manā) - pleased in mind; द्रोणः (droṇaḥ) - Droṇa; मुहूर्तात् इव (muhūrtāt iva) - after a moment; तम् (tam) - to him; पुनः (punaḥ) - again; प्रत्यभाषत (pratyabhāṣata) - addressed; दुर्धर्षः (durdharṣaḥ) - the formidable one; पाण्डवानाम् (pāṇḍavānām) - among the Pāṇḍavas; रथर्षभम् (ratha-ṛṣabham) - the bull among chariot-warriors;]
Then Droṇa, pleased in mind, after a moment, again addressed the formidable Arjuna, the bull among chariot-warriors of the Pāṇḍavas.
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥१-१२३-६४॥
bhāsaṁ paśyasi yady enaṁ tathā brūhi punar vacaḥ। śiraḥ paśyāmi bhāsasya na gātram iti so'bravīt ॥64॥
[भासम् (bhāsam) - the bird; पश्यसि (paśyasi) - you see; यदि (yadi) - if; एनम् (enam) - this; तथा (tathā) - thus; ब्रूहि (brūhi) - speak; पुनः (punaḥ) - again; वचः (vacaḥ) - words; शिरः (śiraḥ) - head; पश्यामि (paśyāmi) - I see; भासस्य (bhāsasya) - of the bird; न (na) - not; गात्रम् (gātram) - the body; इति (iti) - thus; सः (saḥ) - he; अब्रवीत् (abravīt) - said;]
“If you see the bird, say so again,” said Droṇa. Arjuna replied, “I see only the head of the bird, not its body.”
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥१-१२३-६५॥
arjunenaivam uktas tu droṇo hṛṣṭa-tanūruhaḥ। muñcasvety abravīt pārthaṁ sa mumocāvicārayan ॥65॥
[अर्जुनेन (arjunena) - by Arjuna; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; तु (tu) - indeed; द्रोणः (droṇaḥ) - Droṇa; हृष्टतनूरुहः (hṛṣṭa-tanūruhaḥ) - with thrilled body hair; मुञ्चस्व (muñcasva) - release; इति (iti) - thus; अब्रवीत् (abravīt) - said; पार्थम् (pārtham) - to Pārtha (Arjuna); सः (saḥ) - he; मुमोच (mumoca) - released; अविचारयन् (avicārayan) - without hesitation;]
Thus addressed by Arjuna, Droṇa, thrilled with joy, said, “Release!” Arjuna released the arrow without hesitation.
ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह । शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥१-१२३-६६॥
tatas tasya naga-sthasya kṣureṇa niśitena ha। śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ ॥66॥
[ततः (tataḥ) - then; तस्य (tasya) - of that (bird); नगस्थस्य (naga-sthasya) - perched on the tree; क्षुरेण (kṣureṇa) - with a razor-headed arrow; निशितेन (niśitena) - sharp; ह (ha) - indeed; शिरः (śiraḥ) - head; उत्कृत्य (utkṛtya) - cutting off; तरसा (tarasā) - swiftly; पातयाम् आस (pātayām āsa) - caused to fall; पाण्डवः (pāṇḍavaḥ) - the Pāṇḍava;]
Then the Pāṇḍava swiftly cut off the head of the bird perched on the tree with a sharp razor-arrow and brought it down.
तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् । मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥१-१२३-६७॥
tasmin karmaṇi saṁsiddhe paryaśvajata phalgunaṁ। mene ca drupadaṁ saṅkhye sānubandhaṁ parājitam ॥67॥
[तस्मिन् (tasmin) - in that; कर्मणि (karmaṇi) - act; संसिद्धे (saṁsiddhe) - accomplished; पर्यश्वजत (paryaśvajata) - embraced; फल्गुनम् (phalgunaṁ) - Phālguna (Arjuna); मेने (mene) - considered; च (ca) - and; द्रुपदम् (drupadam) - Drupada; सङ्ख्ये (saṅkhye) - in battle; सानुबन्धम् (sānubandham) - with his allies; पराजितम् (parājitam) - defeated;]
When that feat was accomplished, Droṇa embraced Phālguna and considered Drupada, along with his allies, defeated in battle.
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥१-१२३-६८॥
kasyacit tv atha kālasya saśiṣyo'ṅgirasāṁ varaḥ। jagāma gaṅgām abhito majjituṁ bharatarṣabha ॥68॥
[कस्यचित् (kasyacit) - after some; तु (tu) - then; कालस्य (kālasya) - time; सशिष्यः (saśiṣyaḥ) - with his disciples; अङ्गिरसाम् (aṅgirasām) - of the Aṅgiras lineage; वरः (varaḥ) - the best; जगाम (jagāma) - went; गङ्गाम् (gaṅgām) - to the Gaṅgā; अभितः (abhitaḥ) - toward; मज्जितुम् (majjitum) - to bathe; भरतर्षभ (bharatarṣabha) - O bull of the Bharatas;]
After some time, the best of the Aṅgiras line, along with his disciples, went to the Gaṅgā to bathe, O bull of the Bharatas.
अवगाढमथो द्रोणं सलिले सलिलेचरः । ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥१-१२३-६९॥
avagāḍham atho droṇaṁ salile salile-caraḥ। grāho jagrāha balavāñ jaṅghānte kāla-coditaḥ ॥69॥
[अवगाढम् (avagāḍham) - immersed; अथ (atha) - then; द्रोणम् (droṇam) - Droṇa; सलिले (salile) - in water; सलिलचरः (salila-caraḥ) - a water-dweller; ग्राहः (grāhaḥ) - a crocodile; जग्राह (jagrāha) - seized; बलवान् (balavān) - strong; जङ्घान्ते (jaṅghānte) - at the shin; कालचोदितः (kāla-coditaḥ) - impelled by fate;]
Then, as Droṇa was immersed in water, a strong crocodile, impelled by fate, seized him at the shin.
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥१-१२३-७०॥
sa samartho'pi mokṣāya śiṣyān sarvān acodayat। grāhaṁ hatvā mokṣayadhvaṁ mām iti tvarayann iva ॥70॥
[सः (saḥ) - he; समर्थः अपि (samarthaḥ api) - though capable; मोक्षाय (mokṣāya) - of release; शिष्यान् (śiṣyān) - disciples; सर्वान् (sarvān) - all; अचोदयत् (acodayat) - he urged; ग्राहम् (grāham) - the crocodile; हत्वा (hatvā) - having killed; मोक्षयध्वम् (mokṣayadhvam) - release; माम् (mām) - me; इति (iti) - thus; त्वरयन् इव (tvarayan iva) - as if hastening;]
Though capable of freeing himself, he urged all his disciples, “Kill the crocodile and release me,” as if in urgency.
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥ इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥१-१२३-७१॥
tad-vākya-samakālaṁ tu bībhatsur niśitaiḥ śaraiḥ। āvāpaiḥ pañcabhir grāhaṁ magnam ambhasi atāḍayat॥ itare tu visaṁmūḍhās tatra tatra prapedire ॥71॥
[तत्-वाक्य-समकालम् (tad-vākya-samakālam) - at the same moment as that statement; तु (tu) - but; बीभत्सुः (bībhatsuḥ) - Bībhatsu (Arjuna); निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - with arrows; आवापैः (āvāpaiḥ) - drawn to the ear; पञ्चभिः (pañcabhiḥ) - with five; ग्राहम् (grāham) - the crocodile; मग्नम् (magnam) - immersed; अम्भसि (ambhasi) - in water; अताडयत् (atāḍayat) - struck; इतरे (itare) - the others; तु (tu) - however; विसंमूढाः (visaṁmūḍhāḥ) - bewildered; तत्र तत्र (tatra tatra) - here and there; प्रपेदिरे (prapedire) - scattered;]
At that very moment, Bībhatsu struck the immersed crocodile in the water with five sharp, fully drawn arrows; the others, bewildered, scattered here and there.
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥१-१२३-७२॥
taṁ ca dṛṣṭvā kriyopetaṁ droṇo' manyata pāṇḍavam। viśiṣṭaṁ sarvaśiṣyebhyaḥ prītimāṁś cābhavat tadā ॥72॥
[तम् (tam) - him; च (ca) - and; दृष्ट्वा (dṛṣṭvā) - seeing; क्रिया-उपेतम् (kriyopetam) - endowed with skillful action; द्रोणः (droṇaḥ) - Droṇa; अमन्यत (amanyata) - considered; पाण्डवम् (pāṇḍavam) - the son of Pāṇḍu; विशिष्टम् (viśiṣṭam) - superior; सर्व-शिष्येभ्यः (sarva-śiṣyebhyaḥ) - to all disciples; प्रीतिमान् (prītimān) - pleased; च (ca) - and; अभवत् (abhavat) - became; तदा (tadā) - then;]
Seeing him act with skill, Droṇa considered the Pāṇḍava superior to all his other disciples and was pleased at that time.
स पार्थ-बाणैः बहुधा खण्डशः परिकल्पितः । ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥१-१२३-७३॥
sa pārtha-bāṇaiḥ bahudhā khaṇḍaśaḥ parikalpitaḥ। grāhaḥ pañcatvam āpede jaṅghāṁ tyaktvā mahātmanaḥ ॥73॥
[सः (saḥ) - he; पार्थ-बाणैः (pārtha-bāṇaiḥ) - by Arjuna’s arrows; बहुधा (bahudhā) - into many pieces; खण्डशः (khaṇḍaśaḥ) - in fragments; परिकल्पितः (parikalpitaḥ) - made; ग्राहः (grāhaḥ) - the crocodile; पञ्चत्वम् (pañcatvam) - death; आपेदे (āpede) - reached; जङ्घाम् (jaṅghām) - the shin; त्यक्त्वा (tyaktvā) - leaving; महात्मनः (mahātmanaḥ) - of the great soul (Droṇa);]
The crocodile, cut into pieces by Arjuna’s arrows, gave up the shin of the great soul and met death.
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ॥ अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥१-१२३-७४॥
athābravīn mahātmānaṁ bhāradvājo mahāratham। gṛhāṇa idaṁ mahābāho viśiṣṭam atidurdharam। astraṁ brahmaśiro nāma saprayoga-nivartanam ॥74॥
[अथ (atha) - then; अब्रवीत् (abravīt) - said; महात्मानम् (mahātmānam) - to the great-souled one; भारद्वाजः (bhāradvājaḥ) - Bhāradvāja (Droṇa); महारथम् (mahāratham) - great chariot-warrior; गृहाण (gṛhāṇa) - take; इदम् (idam) - this; महाबाहो (mahābāho) - O mighty-armed one; विशिष्टम् (viśiṣṭam) - exceptional; अति-दुर्धरम् (ati-durdharam) - extremely hard to hold; अस्त्रम् (astram) - weapon; ब्रह्म-शिरः (brahma-śiraḥ) - named Brahmaśiras; स-प्रयोग-निवर्तनम् (sa-prayoga-nivartanam) - which includes both use and withdrawal;]
Then Droṇa, son of Bhāradvāja, said to the great-souled warrior, “Take this supreme weapon called Brahmaśiras, exceedingly difficult to control, complete with usage and retraction.”
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥१-१२३-७५॥
na ca te mānuṣeṣv etat prayoktavyaṁ kathañcana। jagad vinirdahed etad alpa-tejasi pātitam ॥75॥
[न च (na ca) - and not; ते (te) - by you; मानुषेषु (mānuṣeṣu) - among men; एतत् (etat) - this; प्रयोक्तव्यम् (prayoktavyam) - should be used; कथञ्चन (kathañcana) - in any case; जगत् (jagat) - the world; विनिर्दहेत् (vinirdahet) - would burn; एतत् (etat) - this; अल्प-तेजसि (alpa-tejasi) - on one of small energy; पातितम् (pātitam) - if discharged;]
This weapon should never be used among men. If discharged against one of little energy, it could burn down the world.
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥१-१२३-७६॥
asāmānyam idaṁ tāta lokeṣv astraṁ nigadyate। tad dhārayethāḥ prayataḥ śṛṇu cedaṁ vaco mama ॥76॥
[असामान्यम् (asāmānyam) - extraordinary; इदम् (idam) - this; तात (tāta) - dear son; लोकेषु (lokeṣu) - among people; अस्त्रम् (astram) - weapon; निगद्यते (nigadyate) - is said; तत् (tat) - that; धारयेथाः (dhārayethāḥ) - you should hold; प्रयतः (prayataḥ) - with discipline; शृणु (śṛṇu) - listen; च (ca) - and; इदम् (idam) - this; वचः (vacaḥ) - word; मम (mama) - of mine;]
This, dear one, is said to be an extraordinary weapon among all. You should bear it with restraint. Listen now to my word.
बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन । तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥१-१२३-७७॥
bādhetām ānuṣaḥ śatrur yadā tvāṁ vīra kaścana। tad-vadhāya prayuñjīthās tad astram idam āhave ॥77॥
[बाधेत (bādheta) - harasses; आमानुषः (āmānuṣaḥ) - superhuman; शत्रुः (śatruḥ) - enemy; यदा (yadā) - when; त्वाम् (tvām) - you; वीर (vīra) - O hero; कश्चन (kaścana) - some; तद्-वधाय (tad-vadhāya) - for his killing; प्रयुञ्जीथाः (prayuñjīthāḥ) - you should use; तत् (tat) - that; अस्त्रम् (astram) - weapon; इदम् (idam) - this; आहवे (āhave) - in battle;]
If ever a superhuman enemy afflicts you, O hero, use this weapon to destroy him in battle.
तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ॥ भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥१-१२३-७८॥
tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ। jagrāha paramāstraṁ tad āha ca enaṁ punar guruḥ। bhavitā tvat-samo nānyaḥ pumān loke dhanurdharaḥ ॥78॥
[तथा इति (tathā iti) - so be it; तत् (tat) - that; प्रतिश्रुत्य (pratiśrutya) - having promised; बीभत्सुः (bībhatsuḥ) - Arjuna; सः (saḥ) - he; कृताञ्जलिः (kṛtāñjaliḥ) - with folded hands; जग्राह (jagrāha) - received; परम-अस्त्रम् (param-astram) - the supreme weapon; तत् (tat) - that; आह (āha) - said; च (ca) - and; एनम् (enam) - to him; पुनः (punaḥ) - again; गुरुः (guruḥ) - the teacher; भविता (bhavitā) - will be; त्वत्-समः (tvat-samaḥ) - equal to you; न (na) - not; अन्यः (anyaḥ) - another; पुमान् (pumān) - man; लोके (loke) - in the world; धनुर्धरः (dhanurdharaḥ) - archer;]
“So be it,” said Bībhatsu with folded hands, having promised thus. He received that supreme weapon. The teacher said to him again, “There shall be no other archer in the world equal to you.”