01.124
Core:Arrangements for display of military skills by Kurus.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत। दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥१-१२४-१॥
kṛtāstrāndhārtarāṣṭrāṁśca pāṇḍuputrāṁśca bhārata। dṛṣṭvā droṇo'bravīdrājandhṛtarāṣṭraṁ janeśvaram ॥1॥
[कृतास्त्रान् (kṛtāstrān) - those trained in weapons; धार्तराष्ट्रान् (dhārtarāṣṭrān) - sons of Dhṛtarāṣṭra; च (ca) - and; पाण्डुपुत्रान् (pāṇḍuputrān) - sons of Pāṇḍu; च (ca) - and; भारत (bhārata) - O Bhārata; दृष्ट्वा (dṛṣṭvā) - seeing; द्रोणः (droṇaḥ) - Droṇa; अब्रवीत् (abravīt) - said; राजन् (rājan) - O king; धृतराष्ट्रम् (dhṛtarāṣṭram) - to Dhṛtarāṣṭra; जनेश्वरम् (janeśvaram) - lord of men;]
O Bhārata, seeing both the sons of Dhṛtarāṣṭra and the sons of Pāṇḍu trained in weapons, Droṇa said to King Dhṛtarāṣṭra, lord of men.
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः। गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥१-१२४-२॥
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ। gāṅgeyasya ca sānnidhye vyāsasya vidurasya ca ॥2॥
[कृपस्य (kṛpasya) - of Kṛpa; सोमदत्तस्य (somadattasya) - of Somadatta; बाह्लीकस्य (bāhlīkasya) - of Bāhlīka; च (ca) - and; धीमतः (dhīmataḥ) - the wise one; गाङ्गेयस्य (gāṅgeyasya) - of Gāṅgeya (Bhīṣma); च (ca) - and; सांनिध्ये (sānnidhye) - in the presence; व्यासस्य (vyāsasya) - of Vyāsa; विदुरस्य (vidurasya) - of Vidura; च (ca) - and;]
In the presence of the wise Kṛpa, Somadatta, Bāhlīka, Gāṅgeya, Vyāsa, and Vidura.
राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम। ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥१-१२४-३॥
rājansamprāptavidyāste kumarāḥ kurusattama। te darśayeyuḥ svāṁ śikṣāṁ rājannanumate tava ॥3॥
[राजन् (rājan) - O king; सम्प्राप्तविद्याः (samprāptavidyāḥ) - those who have obtained knowledge; ते (te) - your; कुमाराः (kumārāḥ) - sons; कुरुसत्तम (kurusattama) - best of the Kurus; ते (te) - they; दर्शयेयुः (darśayeyuḥ) - should display; स्वाम् (svām) - their own; शिक्षाम् (śikṣām) - training; राजन् (rājan) - O king; अनुमते (anumate) - with the consent; तव (tava) - of you;]
O King, your sons who have gained knowledge, O best of the Kurus, should demonstrate their training with your consent.
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥१-१२४-४॥
tato'bravīnmahārājaḥ prahṛṣṭenāntarātmanā। bhāradvāja mahatkarma kṛtaṁ te dvijasattama ॥4॥
[ततः (tataḥ) - then; अब्रवीत् (abravīt) - said; महाराजः (mahārājaḥ) - the great king; प्रहृष्टेन (prahṛṣṭena) - with delight; अन्तरात्मना (antarātmanā) - from within; भारद्वाज (bhāradvāja) - O Bhāradvāja; महत् (mahat) - great; कर्म (karma) - deed; कृतम् (kṛtam) - done; ते (te) - by you; द्विजसत्तम (dvijasattama) - best of Brāhmaṇas;]
Then the great king, delighted within, said, “O Bhāradvāja, a great deed has been done by you, O best of Brāhmaṇas.”
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा। तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥१-१२४-५॥
yadā tu manyase kālaṁ yasmindeśe yathā yathā। tathā tathā vidhānāya svayamājñāpayasva mām ॥5॥
[यदा (yadā) - when; तु (tu) - indeed; मन्यसे (manyase) - you think; कालम् (kālam) - time; यस्मिन् (yasmin) - in which; देशे (deśe) - place; यथा यथा (yathā yathā) - in whatever manner; तथा तथा (tathā tathā) - likewise; विधानाय (vidhānāya) - for arrangement; स्वयम् (svayam) - yourself; आज्ञापयस्व (ājñāpayasva) - command; माम् (mām) - me;]
Whenever and wherever you consider fit, please command me yourself for making the necessary arrangements.
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्। अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥१-१२४-६॥
spṛhayāmyadya nirvedātpuruṣāṇāṁ sacakṣuṣām। astrahetoḥ parākrāntānye me drakṣyanti putrakān ॥6॥
[स्पृहयामि (spṛhayāmi) - I desire; अद्य (adya) - today; निर्वेदात् (nirvedāt) - from dispassion; पुरुषाणाम् (puruṣāṇām) - of men; सचक्षुषाम् (sacakṣuṣām) - with eyes; अस्त्रहेतोः (astrahetoḥ) - for the sake of weapons; पराक्रान्तान् (parākrāntān) - those who are valiant; ये (ye) - who; मे (me) - my; द्रक्ष्यन्ति (drakṣyanti) - will see; पुत्रकान् (putrakān) - sons;]
I desire today, with detachment, that people with eyes will witness my sons performing valor for the sake of weapons.
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा। न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥१-१२४-७॥
kṣattaryadgururācāryo bravīti kuru tattathā। na hīdṛśaṁ priyaṁ manye bhavitā dharmavatsala ॥7॥
[क्षत्तः (kṣattaḥ) - O minister (Vidura); यत् (yat) - what; गुरुः (guruḥ) - the teacher; आचार्यः (ācāryaḥ) - the instructor; ब्रवीति (bravīti) - says; कुरु (kuru) - do; तत् (tat) - that; तथा (tathā) - accordingly; न (na) - not; हि (hi) - indeed; इदृशम् (idṛśam) - such; प्रियम् (priyam) - dear; मन्ये (manye) - I think; भविता (bhavitā) - will happen; धर्मवत्सल (dharmavatsala) - O lover of dharma;]
O minister, do whatever the teacher says, for I do not think there will be anything more pleasing than this, O lover of dharma.
ततो राजानमामन्त्र्य विदुरानुगतो बहिः। भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्। समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥१-१२४-८॥
tato rājānamāmantrya vidurānugato bahiḥ। bhāradvājo mahāprājño māpayāmāsa medinīm। samāmavṛkṣāṁ nirgulmāmudakpravaṇasaṁsthitām ॥8॥
[ततः (tataḥ) - then; राजानम् (rājānam) - the king; आमन्त्र्य (āmantrya) - after taking leave; विदुरानुगतः (vidurānugataḥ) - accompanied by Vidura; बहिः (bahiḥ) - outside; भारद्वाजः (bhāradvājaḥ) - Bhāradvāja; महाप्राज्ञः (mahāprājñaḥ) - very wise; मापयामास (māpayāmāsa) - measured; मेदिनीम् (medinīm) - the land; समाम् (samām) - even; अवृक्षाम् (avṛkṣām) - without trees; निर्गुल्माम् (nirgulmām) - without shrubs; उदक्प्रवणसंस्थिताम् (udakpravaṇasaṁsthitām) - sloping towards water;]
Then, after taking leave of the king and accompanied by Vidura, the wise Bhāradvāja measured out land—level, treeless, shrubless, and sloping toward water.
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते। अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥१-१२४-९॥
tasyāṁ bhūmau baliṁ cakre tithau nakṣatrapūjite। avaghuṣṭaṁ pure cāpi tadarthaṁ vadatāṁ vara ॥9॥
[तस्याम् (tasyām) - in that; भूमौ (bhūmau) - land; बलिम् (balim) - offering; चक्रे (cakre) - performed; तिथौ (tithau) - on an auspicious lunar day; नक्षत्रपूजिते (nakṣatrapūjite) - honored by an auspicious star; अवघुष्टम् (avaghuṣṭam) - proclaimed; पुरे (pure) - in the city; च (ca) - and; अपि (api) - also; तदर्थम् (tadartham) - for that purpose; वदतां वर (vadatāṁ vara) - best among speakers;]
On that land, he performed a sacrificial offering on an auspicious day under a favorable star, and it was proclaimed throughout the city for that purpose, O best of speakers.
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि। प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः। राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥१-१२४-१०॥
raṅgabhūmau suvipulaṁ śāstradṛṣṭaṁ yathāvidhi। prekṣāgāraṁ suvihitaṁ cakrustatra ca śilpinaḥ। rājñaḥ sarvāyudhopetaṁ strīṇāṁ caiva nararṣabha ॥10॥
[रङ्गभूमौ (raṅgabhūmau) - in the arena; सुविपुलम् (suvipulam) - very spacious; शास्त्रदृष्टम् (śāstradṛṣṭam) - as prescribed in scriptures; यथाविधि (yathāvidhi) - according to rule; प्रेक्षागारम् (prekṣāgāram) - viewing gallery; सुविहितम् (suvihitam) - well-constructed; चक्रुः (cakruḥ) - made; तत्र (tatra) - there; च (ca) - and; शिल्पिनः (śilpinaḥ) - artisans; राज्ञः (rājñaḥ) - for the king; सर्वायुधोपेतम् (sarvāyudhopetam) - equipped with all weapons; स्त्रीणाम् (strīṇām) - for women; च (ca) - and; एव (eva) - also; नरर्षभ (nararṣabha) - O best of men;]
In the arena, the artisans constructed a very spacious and properly designed viewing gallery according to scriptural directions, equipped with all weapons for the king and also arranged for women, O best of men.
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः । विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥१-१२४-११॥
mañcāṁśca kārayāmāsustatra jānapadā janāḥ। vipulānucchrayopetāñśibikāśca mahādhanāḥ ॥11॥
[मञ्चान् (mañcān) - platforms; च (ca) - and; कारयामासुः (kārayāmāsuḥ) - had constructed; तत्र (tatra) - there; जानपदाः (jānapadāḥ) - inhabitants of the region; जनाः (janāḥ) - people; विपुलान् (vipulān) - large; उच्छ्रयोपेतान् (ucchrayo-petān) - elevated; शिबिकाः (śibikāḥ) - palanquins; च (ca) - and; महाधनाः (mahādhanāḥ) - wealthy;]
The people of the region constructed elevated platforms and palanquins for the wealthy.
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥१-१२४-१२॥
tasmiṁstato'hani prāpte rājā sasacivastadā। bhīṣmaṁ pramukhataḥ kṛtvā kṛpaṁ cācāryasattamam ॥12॥
[तस्मिन् (tasmin) - on that; ततः (tataḥ) - then; अहनि (ahani) - day; प्राप्ते (prāpte) - having arrived; राजा (rājā) - the king; ससचिवः (sasacivaḥ) - with ministers; तदा (tadā) - then; भीष्मम् (bhīṣmam) - Bhīṣma; प्रमुखतः (pramukhataḥ) - in front; कृत्वा (kṛtvā) - placing; कृपम् (kṛpam) - Kṛpa; च (ca) - and; आचार्यसत्तमम् (ācāryasattamam) - the best of teachers;]
Then, on that day, the king arrived with his ministers, placing Bhīṣma and Kṛpa, the best of teachers, at the front.
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् । शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥१-१२४-१३॥
muktājālaparikṣiptaṁ vaiḍūryamaṇibhūṣitam। śātakumbhamayaṁ divyaṁ prekṣāgāramupāgamat ॥13॥
[मुक्ताजालपरिक्षिप्तम् (muktājāla-parikṣiptam) - enclosed by a net of pearls; वैडूर्यमणिभूषितम् (vaiḍūrya-maṇi-bhūṣitam) - adorned with cat’s-eye gems; शातकुम्भमयम् (śātakumbhamayam) - made of refined gold; दिव्यम् (divyam) - divine; प्रेक्षागारम् (prekṣāgāram) - viewing pavilion; उपागमत् (upāgamat) - he entered;]
He entered the divine viewing pavilion, made of refined gold, adorned with cat’s-eye gems, and enclosed by a net of pearls.
गान्धारी च महाभागा कुन्ती च जयतां वर । स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ॥ हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥१-१२४-१४॥
gāndhārī ca mahābhāgā kuntī ca jayatāṁ vara। striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ। harṣādāruruhurmañcānmeruṁ devastriyo yathā ॥14॥
[गान्धारी (gāndhārī) - Gāndhārī; च (ca) - and; महाभागा (mahābhāgā) - greatly fortunate; कुन्ती (kuntī) - Kuntī; च (ca) - and; जयतां वर (jayatāṁ vara) - O best among victors; स्त्रियः (striyaḥ) - women; च (ca) - and; सर्वाः (sarvāḥ) - all; या (yāḥ) - who; राज्ञः (rājñaḥ) - of the king; सप्रेष्याः (sapreṣyāḥ) - with maidservants; सपरिच्छदाः (saparicchadāḥ) - with ornaments; हर्षात् (harṣāt) - with joy; आरुरुहुḥ (āruruhuḥ) - ascended; मञ्चान् (mañcān) - platforms; मेरुम् (merum) - Mount Meru; देवस्त्रियः (devastriyaḥ) - divine women; यथा (yathā) - as;]
Gāndhārī the blessed, Kuntī, and all the king’s women with attendants and ornaments joyfully ascended the platforms like celestial women ascending Mount Meru.
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् । दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥१-१२४-१५॥
brāhmaṇakṣatriyādyaṁ ca cāturvarṇyaṁ purāddrutam। darśanepsu samabhyāgātkumāraṇāṁ kṛtāstratām ॥15॥
[ब्राह्मण (brāhmaṇa) - Brāhmaṇas; क्षत्रिय (kṣatriya) - Kṣatriyas; आद्यम् (ādyam) - etc.; च (ca) - and; चातुर्वर्ण्यम् (cāturvarṇyam) - the four castes; पुरात् (purāt) - from the city; द्रुतम् (drutam) - swiftly; दर्शनेप्सु (darśan-epsu) - desiring to see; समभ्यागात् (samabhyāgāt) - assembled; कुमाराणाम् (kumārāṇām) - of the princes; कृतास्त्रताम् (kṛtāstratām) - expertise in weapons;]
The four castes—Brāhmaṇas, Kṣatriyas, and others—swiftly came from the city, desiring to witness the martial skill of the princes.
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च । महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥१-१२४-१६॥
pravāditaiśca vāditrairjanakautūhalena ca। mahārṇava iva kṣubdhaḥ samājaḥ so'bhavattadā ॥16॥
[प्रवादितैः (pravāditaiḥ) - being played; वादित्रैः (vāditraiḥ) - with musical instruments; जन (jana) - people; कौतूहलेन (kautūhalena) - with curiosity; च (ca) - and; महार्णवः (mahārṇavaḥ) - great ocean; इव (iva) - like; क्षुब्धः (kṣubdhaḥ) - agitated; समाजः (samājaḥ) - assembly; सः (saḥ) - that; अभवत् (abhavat) - became; तदा (tadā) - then;]
With musical instruments playing and people full of curiosity, the assembly became like an agitated ocean.
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् । शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥१-१२४-१७॥
tataḥ śuklāmbaradharaḥ śuklayajñopavītavān। śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ ॥17॥
[ततः (tataḥ) - then; शुक्लाम्बरधरः (śuklāmbaradharaḥ) - wearing white garments; शुक्लयज्ञोपवीतवान् (śuklayajñopavītavān) - with white sacred thread; शुक्लकेशः (śuklakeśaḥ) - with white hair; सितश्मश्रुः (sitaśmaśruḥ) - with white beard; शुक्लमाल्या (śuklamālyā) - with white garlands; अनुलेपनः (anulepanaḥ) - and ointments;]
Then appeared one clad in white garments, with white sacred thread, white hair, white beard, and adorned with white garlands and ointments.
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥१-१२४-१८॥
raṅgamadhyaṁ tadācāryaḥ saputraḥ praviveśa ha। nabho jaladharairhiīnaṁ sāṅgāraka ivāṁśumān ॥18॥
[रङ्गमध्यम् (raṅgamadhyam) - the center of the arena; तत् (tat) - that; आचार्यः (ācāryaḥ) - teacher; सपुत्रः (saputraḥ) - with his son; प्रविवेश (praviveśa) - entered; ह (ha) - indeed; नभः (nabhaḥ) - the sky; जलधरैः (jaladharaiḥ) - with clouds; हीनम् (hīnam) - devoid of; साङ्गारकः (sāṅgārakaḥ) - like Mars; इव (iva) - like; अंशुमान् (aṁśumān) - the radiant one (sun);]
Then the teacher, with his son, entered the center of the arena, like the radiant Mars shining in a sky devoid of clouds.
स यथासमयं चक्रे बलिं बलवतां वरः । ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥१-१२४-१९॥
sa yathāsamayaṁ cakre baliṁ balavatāṁ varaḥ। brāhmaṇāṁścātra mantrajñānvācayāmāsa maṅgalam ॥19॥
[सः (saḥ) - he; यथासमयम् (yathāsamayam) - as per proper time; चक्रे (cakre) - performed; बलिम् (balim) - offering; बलवताम् (balavatām) - among the strong; वरः (varaḥ) - the best; ब्राह्मणान् (brāhmaṇān) - Brāhmaṇas; च (ca) - and; अत्र (atra) - here; मन्त्रज्ञान् (mantrajñān) - those knowing mantras; वाचयामास (vācayāmāsa) - caused to chant; मङ्गलम् (maṅgalam) - auspicious hymns;]
He, the best among the mighty, performed the offering at the right time and had the mantra-knowing Brāhmaṇas chant auspicious hymns.
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् । विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥१-१२४-२०॥
atha puṇyāhaghoṣasya puṇyasya tadanantaram। viviśurvividhaṁ gṛhya śastropakaraṇaṁ narāḥ ॥20॥
[अथ (atha) - then; पुण्याहघोषस्य (puṇyāhaghoṣasya) - after the declaration of the auspicious day; पुण्यस्य (puṇyasya) - of the sacred; तत् (tat) - that; अनन्तरम् (anantaram) - afterward; विविशुः (viviśuḥ) - entered; विविधम् (vividham) - various; गृह्य (gṛhya) - having taken; शस्त्र (śastra) - weapons; उपकरणम् (upakaraṇam) - equipment; नराः (narāḥ) - men;]
Then, after the declaration of the sacred day, men entered with various weapons and equipment.
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः । बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥१-१२४-२१॥
tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ। baddhatūṇāḥ sadhanuṣo viviśurbharatarṣabhāḥ ॥21॥
[ततः (tataḥ) - then; बद्ध-तनुत्राणाः (baddha-tanutrāṇāḥ) - wearing armor; बद्ध-कक्ष्याः (baddha-kakṣyāḥ) - with belts tied; महाबलाः (mahābalāḥ) - mighty; बद्ध-तूणाः (baddha-tūṇāḥ) - with quivers tied; स-धनुषः (sa-dhanuṣaḥ) - with bows; विविशुः (viviśuḥ) - entered; भरत-ऋषभाः (bharata-ṛṣabhāḥ) - best among the Bharatas;]
Then the mighty Bharatas, equipped with armor, belts, quivers, and bows, entered the arena.
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥१-१२४-२२॥
anujyeṣṭhaṁ ca te tatra yudhiṣṭhira-purogamāḥ। cakrurastraṁ mahāvīryāḥ kumārāḥ paramādbhutam ॥22॥
[अनु-ज्येष्ठम् (anu-jyeṣṭham) - after the eldest; च (ca) - and; ते (te) - they; तत्र (tatra) - there; युधिष्ठिर-पुरोगमाः (yudhiṣṭhira-purogamāḥ) - led by Yudhiṣṭhira; चक्रुः (cakruḥ) - performed; अस्त्रम् (astram) - martial feats; महा-वीर्याः (mahā-vīryāḥ) - greatly powerful; कुमाराः (kumārāḥ) - princes; परम-अद्भुतम् (param-adbhutam) - extremely wonderful;]
The powerful princes, led by Yudhiṣṭhira and following the eldest, performed marvelous feats of weaponry.
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥१-१२४-२३॥
keciccharākṣepa-bhayācchirāṁsyavananāmire। manujā dhṛṣṭamapare vīkṣāṁ cakruḥ savismayāḥ ॥23॥
[केचित् (kecit) - some; शर-आक्षेप-भयात् (śara-ākṣepa-bhayāt) - out of fear of arrow-shooting; शिरांसि (śirāṁsi) - heads; अवननामिरे (avananāmire) - bent down; मनुजाः (manujāḥ) - men; धृष्टम् (dhṛṣṭam) - boldly; अपरे (apare) - others; वीक्षाम् (vīkṣām) - gaze; चक्रुः (cakruḥ) - made; स-विस्मयाः (sa-vismayāḥ) - with amazement;]
Some men bent their heads in fear of flying arrows, while others watched boldly with amazement.
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः । विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥१-१२४-२४॥
te sma lakṣyāṇi vividhur bāṇair nāmāṅka-śobhitaiḥ। vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam ॥24॥
[ते (te) - they; स्म (sma) - indeed; लक्ष्याणि (lakṣyāṇi) - targets; विविधुः (vividhur) - struck; बाणैः (bāṇaiḥ) - with arrows; नामाङ्क-शोभितैः (nāmāṅka-śobhitaiḥ) - adorned with names; विविधैः (vividhaiḥ) - various; लाघव-उत्सृष्टैः (lāghava-utsṛṣṭaiḥ) - skillfully released; उह्यन्तः (uhyantaḥ) - riding; वाजिभिः (vājibhiḥ) - with horses; द्रुतम् (drutam) - swiftly;]
They struck targets with named arrows, skillfully released while swiftly riding horses.
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥१-१२४-२५॥
tat-kumāra-balaṁ tatra gṛhīta-śara-kārmukam। gandharva-nagara-ākāraṁ prekṣya te vismitābhavan ॥25॥
[तत् (tat) - that; कुमार-बलम् (kumāra-balam) - strength of the princes; तत्र (tatra) - there; गृहीत-शर-कार्मुकम् (gṛhīta-śara-kārmukam) - holding arrow and bow; गन्धर्व-नगर-आकारम् (gandharva-nagara-ākāram) - resembling a celestial city; प्रेक्ष्य (prekṣya) - seeing; ते (te) - they; विस्मिताः (vismitāḥ) - astonished; अभवन् (abhavan) - became;]
Seeing the princely strength, armed with bows and arrows, like a city of Gandharvas, they were amazed.
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः । विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥१-१२४-२६॥
sahasā cukruśus tatra narāḥ śata-sahasraśaḥ। vismayo'tphulla-nayanāḥ sādhu sādhv iti bhārata ॥26॥
[सहसा (sahasā) - suddenly; चुक्रुशुः (cukruśuḥ) - shouted; तत्र (tatra) - there; नराः (narāḥ) - men; शत-सहस्रशः (śata-sahasraśaḥ) - by the hundreds of thousands; विस्मय-उत्फुल्ल-नयनाः (vismaya-utphulla-nayanāḥ) - with eyes wide in wonder; साधु साधु इति (sādhu sādhu iti) - "well done, well done", thus; भारत (bhārata) - O Bhārata;]
Suddenly, hundreds of thousands of men with eyes wide in amazement shouted, "Well done! Well done!"
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥१-१२४-२७॥
kṛtvā dhanuṣi te mārgān ratha-caryāsu cāsakṛt। gaja-pṛṣṭhe'śva-pṛṣṭhe ca niyuddhe ca mahābalāḥ ॥27॥
[कृत्वा (kṛtvā) - making; धनुषि (dhanuṣi) - with the bow; ते (te) - they; मार्गान् (mārgān) - trajectories; रथ-चर्यासु (ratha-caryāsu) - in chariot movements; च (ca) - and; असकृत् (asakṛt) - repeatedly; गज-पृष्ठे (gaja-pṛṣṭhe) - on elephant back; अश्व-पृष्ठे (aśva-pṛṣṭhe) - on horse back; च (ca) - and; नियुद्धे (niyuddhe) - in close combat; महा-बलाः (mahā-balāḥ) - mighty ones;]
The mighty warriors repeatedly displayed bowmanship during chariot movements, and on elephant and horse backs, as well as in close combat.
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥१-१२४-२८॥
gṛhīta-khaḍga-carmāṇas tato bhūyaḥ prahāriṇaḥ। tsarumārgānyathoddiṣṭāṁś ceruḥ sarvāsu bhūmiṣu ॥28॥
[गृहीत-खड्ग-चर्माणः (gṛhīta-khaḍga-carmāṇaḥ) - holding swords and shields; ततः (tataḥ) - then; भूयः (bhūyaḥ) - again; प्रहारिणः (prahāriṇaḥ) - attacking; त्सरु-मार्गान् (tsaru-mārgān) - combat patterns; यथोद्दिष्टान् (yathoddiṣṭān) - as instructed; चेरुः (ceruḥ) - moved through; सर्वासु (sarvāsu) - in all; भूमिषु (bhūmiṣu) - grounds;]
Then, holding swords and shields, they again moved through all the designated fighting patterns across the grounds.
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥१-१२४-२९॥
lāghavaṁ sauṣṭhavaṁ śobhāṁ sthiratvaṁ dṛḍhamuṣṭitām। dadṛśus tatra sarveṣāṁ prayoge khaḍga-caramaṇām ॥29॥
[लाघवम् (lāghavam) - agility; सौष्ठवम् (sauṣṭhavam) - elegance; शोभाम् (śobhām) - beauty; स्थिरत्वम् (sthiratvam) - steadiness; दृढ-मुष्टिताम् (dṛḍha-muṣṭitām) - firmness of grip; ददृशुः (dadṛśuḥ) - they observed; तत्र (tatra) - there; सर्वेषाम् (sarveṣām) - of all; प्रयोगे (prayoge) - in the practice; खड्ग-चर्मणाम् (khaḍga-caramaṇām) - of sword and shield;]
They observed agility, elegance, beauty, steadiness, and firm grip in everyone's sword and shield performance.
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥१-१२४-३०॥
atha tau nitya-saṁhṛṣṭau suyodhana-vṛkodarau। avatīrṇau gadā-hastāv eka-śṛṅgāv ivācalau ॥30॥
[अथ (atha) - then; तौ (tau) - those two; नित्य-संहृष्टौ (nitya-saṁhṛṣṭau) - always delighted; सुयोधन-वृकोदरौ (suyodhana-vṛkodarau) - Suyodhana and Vṛkodara (Bhīma); अवतीर्णौ (avatīrṇau) - descended; गदा-हस्तौ (gadā-hastau) - mace-wielding; एक-शृङ्गौ (eka-śṛṅgau) - like twin peaks; इव (iva) - like; अचलौ (acalau) - immovable mountains;]
Then the ever-delighted Suyodhana and Vṛkodara descended, mace in hand, like two immovable mountain peaks.
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥१-१२४-३१॥
baddha-kakṣyau mahābāhū pauruṣe paryavasthitau। bṛṁhantau vāśitā-hetau samadāv iva kuñjarau ॥31॥
[बद्ध-कक्ष्यौ (baddha-kakṣyau) - with belts tied; महा-बाहू (mahā-bāhū) - with mighty arms; पौरुषे (pauruṣe) - in manliness; पर्यवस्थितौ (paryavasthitau) - firmly set; बृंहन्तौ (bṛṁhantau) - massive; वाशिता-हेतोः (vāśitā-hetoḥ) - due to trumpeting; समदौ (samadau) - excited; इव (iva) - like; कुञ्जरौ (kuñjarau) - elephants;]
With belts secured and mighty arms, the two stood firm in manly pride, massive like excited elephants stirred by trumpet calls.
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥१-१२४-३२॥
tau pradakṣiṇa-sav-yāni maṇḍalāni mahābalau। ceratur nirmala-gadau samadāv iva govṛṣau ॥32॥
[तौ (tau) - those two; प्रदक्षिण-सव्यानि (pradakṣiṇa-sav-yāni) - clockwise and leftward; मण्डलानि (maṇḍalāni) - circles; महा-बलौ (mahā-balau) - mighty ones; चेरतुः (ceratuḥ) - moved; निर्मल-गदौ (nirmala-gadau) - with clean maces; समदौ (samadau) - in excitement; इव (iva) - like; गो-वृषौ (go-vṛṣau) - bulls;]
Those two mighty warriors circled left and right with shining maces, like excited bulls.
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥१-१२४-३३॥
viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ। nyavedayetāṁ tat sarvaṁ kumārāṇāṁ viceṣṭitam ॥33॥
[विदुरः (viduraḥ) - Vidura; धृतराष्ट्राय (dhṛtarāṣṭrāya) - to Dhṛtarāṣṭra; गान्धार्यै (gāndhāryai) - to Gāndhārī; पाण्डव-अरणिः (pāṇḍava-araṇiḥ) - the fire-stick of the Pāṇḍavas (i.e., their ally); न्यवेदयेताम् (nyavedayetām) - informed; तत् (tat) - that; सर्वम् (sarvam) - all; कुमाराणाम् (kumārāṇām) - of the princes; विचेष्टितम् (viceṣṭitam) - activities;]
Vidura, the ally of the Pāṇḍavas, reported to Dhṛtarāṣṭra and Gāndhārī all the activities of the princes.