01.126
Core:Karna is sworn as King of Anga.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः। विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥१-१२६-१॥
datte'vakāśe puruṣairvismayotphullalocanaiḥ। viveśa raṅgaṁ vistīrṇaṁ karṇaḥ parapurañjayaḥ॥1॥
[दत्ते (datte) - when given; अवकाशे (avakāśe) - space; पुरुषैः (puruṣaiḥ) - by men; विस्मय (vismaya) - with wonder; उत्पुल्ल (utphulla) - wide open; लोचनैः (locanaiḥ) - eyes; विवेश (viveśa) - entered; रङ्गम् (raṅgam) - the arena; विस्तीर्णम् (vistīrṇam) - wide; कर्णः (karṇaḥ) - Karṇa; परपुरञ्जयः (parapurañjayaḥ) - conqueror of enemy cities;]
When space was given by the men with eyes wide in wonder, Karṇa, conqueror of enemy cities, entered the vast arena.
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः। सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः॥१-१२६-२॥
sahajaṁ kavacaṁ bibhratkuṇḍaloddyotitānanaḥ। sadhanurbaddhanistriṁśaḥ pādacārīva parvataḥ॥2॥
[सहजम् (sahajam) - natural; कवचम् (kavacam) - armor; बिभ्रत् (bibhrat) - wearing; कुण्डल (kuṇḍala) - earrings; उद्ध्योतित (uddyotita) - illuminated; आननः (ānanaḥ) - face; सधनुः (sadhanuh) - with bow; बद्ध (baddha) - bound; निस्त्रिंशः (nistriṁśaḥ) - with sword; पादचारी (pādacārī) - walking on foot; इव (iva) - like; पर्वतः (parvataḥ) - a mountain;]
Wearing natural armor and earrings that lit his face, bearing bow and bound sword, he looked like a mountain moving on foot.
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः। तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः॥१-१२६-३॥
kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ। tīkṣṇāṁśorbhāskarasyāṁśaḥ karṇo'rigāṇasūdanaḥ॥3॥
[कन्या (kanyā) - maiden; गर्भः (garbhaḥ) - womb-born; पृथुयशाः (pṛthuyaśāḥ) - of great fame; पृथायाः (pṛthāyāḥ) - of Kuntī; पृथुलोचनः (pṛthulocanaḥ) - large-eyed; तीक्ष्णांशोः (tīkṣṇāṁśoḥ) - of the fierce-rayed; भास्करस्य (bhāskarasya) - of the sun; अंशः (aṁśaḥ) - part; कर्णः (karṇaḥ) - Karṇa; अरिगणसूदनः (arigaṇasūdanaḥ) - destroyer of hosts of enemies;]
Born of a maiden, famed and large-eyed son of Kuntī, Karṇa, part of the fierce-rayed sun, destroyer of enemy hosts.
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः। दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥१-१२६-४॥
siṁharṣabhagajendrāṇāṁ tulyavīryaparākramaḥ। dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ॥4॥
[सिंह (siṁha) - lion; ऋषभ (ṛṣabha) - bull; गजेन्द्राणां (gajendrāṇām) - and lordly elephants; तुल्य (tulya) - equal; वीर्य (vīrya) - in strength; पराक्रमः (parākramaḥ) - and valor; दीप्ति (dīpti) - brilliance; कान्ति (kānti) - charm; द्युति (dyuti) - splendor; गुणैः (guṇaiḥ) - by qualities; सूर्य (sūrya) - sun; इन्दु (indu) - moon; ज्वलन (jvalana) - fire; उपमः (upamaḥ) - like;]
Equal in strength and valor to lions, bulls, and elephants; like sun, moon, and fire in brilliance, charm, and splendor.
प्रांशुः कनकतालाभः सिंहसंहननो युवा। असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः॥१-१२६-५॥
prāṁśuḥ kanakatālābhaḥ siṁhasaṁhanano yuvā। asaṅkhyeyaguṇaḥ śrīmānbhāskarasyātmasambhavaḥ॥5॥
[प्रांशुः (prāṁśuḥ) - tall; कनक (kanaka) - golden; तालाभः (tālābhaḥ) - palm-like; सिंह (siṁha) - lion; संहननः (saṁhananaḥ) - in build; युवा (yuvā) - young; असङ्ख्येय (asaṅkhyeya) - countless; गुणः (guṇaḥ) - qualities; श्रीमान् (śrīmān) - glorious; भास्करस्य (bhāskarasya) - of the sun; आत्म (ātma) - self; सम्भवः (sambhavaḥ) - born;]
Tall, with golden palm-like limbs, lion-built youth, of countless qualities, glorious, born from the Sun himself.
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्। प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्॥१-१२६-६॥
sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam। praṇāmaṁ droṇakṛpayornātyādṛtamivākarot॥6॥
[स (sa) - he; निरीक्ष्य (nirīkṣya) - having observed; महाबाहुः (mahābāhuḥ) - mighty-armed; सर्वतः (sarvataḥ) - all around; रङ्गमण्डलम् (raṅgamaṇḍalam) - the arena circle; प्रणामम् (praṇāmam) - salutation; द्रोणकृपयोः (droṇakṛpayoh) - to Droṇa and Kṛpa; न (na) - not; अत्यादृतम् (atyādṛtam) - greatly respectful; इव (iva) - as if; अकरोत् (akarot) - made;]
He, the mighty-armed, surveyed the entire arena and made a salutation to Droṇa and Kṛpa, but without marked respect.
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः। कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥१-१२६-७॥
sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ। ko'yamityāgatakṣobhaḥ kautūhalaparo'bhavat॥7॥
[स (sa) - he; सामाजजनः (sāmājajanaḥ) - all the assembly; सर्वो (sarvaḥ) - all; निश्चलः (niścalaḥ) - motionless; स्थिरलोचनः (sthiralocanaḥ) - with steady gaze; कः (kaḥ) - who; अयम् (ayam) - this; इति (iti) - thus; आगत (āgata) - come; क्षोभः (kṣobhaḥ) - with disturbance; कौतूहलपरः (kautūhalaparaḥ) - full of curiosity; अभवत् (abhavat) - became;]
The entire assembly stood still with steady eyes; disturbed and curious, they wondered who this man was.
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः। भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥१-१२६-८॥
so'bravīṁmeghadhīreṇa svareṇa vadatāṁ varaḥ। bhrātā bhrātaramajñātaṁ sāvitraḥ pākaśāsanim॥8॥
[सः (saḥ) - he; अब्रवीत् (abravīt) - said; मेघ (megha) - cloud; धीर (dhīra) - deep; स्वरः (svaraḥ) - voice; वदताम् (vadatām) - of speakers; वरः (varaḥ) - best; भ्राता (bhrātā) - brother; भ्रातरम् (bhrātaram) - to brother; अज्ञातम् (ajñātam) - unknown; सावित्रः (sāvitraḥ) - son of the sun; पाकशासनिम् (pākaśāsanim) - to Indra;]
He, best of speakers, with a voice deep as a cloud, addressed his unknown brother, son of the Sun, to Indra.
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः। करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः॥१-१२६-९॥
pārtha yatte kṛtaṁ karma viśeṣavadahaṁ tataḥ। kariṣye paśyatāṁ nṛṇāṁ mātmanaā vismayaṁ gamaḥ॥9॥
[पार्थ (pārtha) - O son of Pṛthā; यत् (yat) - which; ते (te) - by you; कृतम् (kṛtam) - done; कर्म (karma) - feat; विशेषवत् (viśeṣavat) - exceptional; अहम् (aham) - I; ततः (tataḥ) - then; करिष्ये (kariṣye) - shall perform; पश्यताम् (paśyatām) - in view of; नृणाम् (nṛṇām) - men; आत्मनः (ātmanaḥ) - by myself; विस्मयम् (vismayam) - wonder; गमः (gamaḥ) - shall attain;]
O Pārtha, what feat you have done, I shall now perform an exceptional one myself in the sight of all men and amaze them.
असमाप्ते ततस्तस्य वचने वदतां वर। यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः॥१-१२६-१०॥
asamāpte tatastasya vacane vadatāṁ vara। yantrotkṣipta iva kṣipramuttasthau sarvato janaḥ॥10॥
[असमाप्ते (asamāpte) - before completing; ततः (tataḥ) - then; तस्य (tasya) - his; वचने (vacane) - speech; वदताम् (vadatām) - of speakers; वर (vara) - best; यन्त्र (yantra) - machine; उत्क्षिप्त (utkṣipta) - hurled up; इव (iva) - as if; क्षिप्रम् (kṣipram) - quickly; उत्तस्थौ (uttasthau) - stood up; सर्वतः (sarvataḥ) - all around; जनः (janaḥ) - the people;]
While he was still speaking, the best among speakers, the people suddenly rose all around, as if thrown up by a machine.
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥१-१२६-११॥
prītiśca puruṣavyāghra duryodhanamathāspṛśat । hrīśca krodhaśca bībhatsuṁ kṣaṇenānvaviśacca ha ॥11॥
[प्रीतिः (prītiḥ) - joy; च (ca) - and; पुरुषव्याघ्र (puruṣavyāghra) - O tiger among men; दुर्योधनम् (duryodhanam) - Duryodhana; अथ (atha) - then; अस्पृशत् (aspṛśat) - touched; ह्रीः (hrīḥ) - modesty; च (ca) - and; क्रोधः (krodhaḥ) - anger; च (ca) - and; बीभत्सुम् (bībhatsum) - Bhīma; क्षणेन (kṣaṇena) - in an instant; अन्वविशत् (anvaviśat) - entered; च (ca) - and; ह (ha) - indeed;]
Then, O tiger among men, joy touched Duryodhana, and in the next instant, modesty and anger entered Bhīma.
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥१-१२६-१२॥
tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā । yatkṛtaṁ tatra pārthena taccakāra mahābalaḥ ॥12॥
[ततः (tataḥ) - then; द्रोण (droṇa) - by Droṇa; अभ्यनुज्ञातः (abhyanujñātaḥ) - having been permitted; कर्णः (karṇaḥ) - Karṇa; प्रियरणः (priyaraṇaḥ) - fond of battle; सदा (sadā) - always; यत् (yat) - which; कृतम् (kṛtam) - was done; तत्र (tatra) - there; पार्थेन (pārthena) - by Pārtha; तत् (tat) - that; चकार (cakāra) - he did; महाबलः (mahābalaḥ) - mighty one;]
Then Karṇa, ever fond of battle and mighty, permitted by Droṇa, did what had been done by Pārtha.
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥१-१२६-१३॥
atha duryodhanastatra bhrātṛbhiḥ saha bhārata । karṇaṁ pariṣvajya mudā tato vacanamabravīt ॥13॥
[अथ (atha) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; तत्र (tatra) - there; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; सह (saha) - along with; भारत (bhārata) - O Bhārata; कर्णम् (karṇam) - Karṇa; परिष्वज्य (pariṣvajya) - embracing; मुदा (mudā) - with joy; ततः (tataḥ) - then; वचनम् (vacanam) - speech; अब्रवीत् (abravīt) - spoke;]
Then, O Bhārata, Duryodhana, along with his brothers, joyfully embraced Karṇa and then spoke these words.
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥१-१२६-१४॥
svāgataṁ te mahābāho diṣṭyā prāpto'si mānada । ahaṁ ca kururājyaṁ ca yatheṣṭamupabhujyatām ॥14॥
[स्वागतम् (svāgatam) - welcome; ते (te) - to you; महाबाहो (mahābāho) - O mighty-armed; दिष्ट्या (diṣṭyā) - by fortune; प्राप्तः (prāptaḥ) - arrived; असि (asi) - you are; मानद (mānada) - giver of honor; अहम् (aham) - I; च (ca) - and; कुरुराज्यम् (kururājyam) - Kuru kingdom; च (ca) - and; यथेष्टम् (yatheṣṭam) - as desired; उपभुज्यताम् (upabhujyatām) - may be enjoyed;]
Welcome to you, O mighty-armed! Fortunate it is that you have come, O giver of honor. Enjoy with me the Kuru kingdom as you please.
कर्ण उवाच॥
karṇa uvāca॥
[कर्णः (karṇaḥ) - Karṇa; उवाच (uvāca) - said;]
Karṇa said:
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥१-१२६-१५॥
kṛtaṁ sarveṇa me'nyena sakhitvaṁ ca tvayā vṛṇe । dvandvayuddhaṁ ca pārthena kartumicchāmi bhārata ॥15॥
[कृतम् (kṛtam) - done; सर्वेण (sarveṇa) - by all; मे (me) - by me; अन्येन (anyena) - by another; सखित्वम् (sakhitvam) - friendship; च (ca) - and; त्वया (tvayā) - with you; वृणे (vṛṇe) - I choose; द्वन्द्वयुद्धम् (dvandvayuddham) - duel; च (ca) - and; पार्थेन (pārthena) - with Pārtha; कर्तुम् (kartum) - to do; इच्छामि (icchāmi) - I desire; भारत (bhārata) - O Bhārata;]
I have formed friendship with you like all others; I choose you. I desire to engage in a duel with Pārtha, O Bhārata.
दुर्योधन उवाच॥
duryodhana uvāca॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; उवाच (uvāca) - said;]
Duryodhana said:
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥१-१२६-१६॥
bhuṅkṣva bhogānmayā sārdhaṁ bandhūnāṁ priyakṛdbhava । durhṛdāṁ kuru sarveṣāṁ mūrdhni pādamariṁdama ॥16॥
[भुङ्क्ष्व (bhuṅkṣva) - enjoy; भोगान् (bhogān) - pleasures; मया (mayā) - with me; सार्धम् (sārdham) - together; बन्धूनाम् (bandhūnām) - of kinsmen; प्रियकृत् (priyakṛt) - doer of good; भव (bhava) - be; दुर्हृदाम् (durhṛdām) - of foes; कुरु (kuru) - make; सर्वेषाम् (sarveṣām) - of all; मूर्ध्नि (mūrdhni) - on the head; पादम् (pādam) - foot; अरिंदम (ariṁdama) - O destroyer of foes;]
Enjoy pleasures with me, be the benefactor of our kinsmen. O destroyer of foes, place your foot on the heads of all enemies.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥१-१२६-१७॥
tataḥ kṣiptamivātmānaṁ matvā pārtho'bhyaabhāṣata । karṇaṁ bhrātṛsamūhasya madhye'calamiva sthitam ॥17॥
[ततः (tataḥ) - then; क्षिप्तम् (kṣiptam) - thrown; इव (iva) - as if; आत्मानम् (ātmānam) - himself; मत्वा (matvā) - having thought; पार्थः (pārthaḥ) - Pārtha; अभ्यभाषत (abhyabhāṣata) - spoke; कर्णम् (karṇam) - Karṇa; भ्रातृसमूहस्य (bhrātṛ-samūhasya) - of the group of brothers; मध्ये (madhye) - in the midst; अचलम् (acalam) - unmoving; इव (iva) - as if; स्थितम् (sthitam) - standing;]
Then, thinking himself thrown aside, Pārtha addressed Karṇa who stood unmoving in the midst of the group of brothers.
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥१-१२६-१८॥
anāhūtopasṛptānāmanāhūtopajalpinām । ye lokāstānhataḥ karṇa mayā tvaṁ pratipatysyase ॥18॥
[अनाहूत (anāhūta) - uninvited; उपसृप्तानाम् (upasṛptānām) - of those who have approached; अनाहूत (anāhūta) - uninvited; उपजल्पिनाम् (upajalpinām) - of those who speak out of turn; ये (ye) - which; लोकाः (lokāḥ) - worlds; तान् (tān) - those; हतः (hataḥ) - struck down; कर्ण (karṇa) - O Karṇa; मया (mayā) - by me; त्वम् (tvam) - you; प्रतिपत्स्यसे (pratipatysyase) - you will obtain;]
O Karṇa, the worlds of those who intrude or speak out of turn — those fallen worlds you shall obtain, struck down by me.
कर्ण उवाच॥
karṇa uvāca॥
[कर्णः (karṇaḥ) - Karṇa; उवाच (uvāca) - said;]
Karṇa said:
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥१-१२६-१९॥
raṅgo'yaṁ sarvasāmānyaḥ kimatra tava phalguna । vīryaśreṣṭhāśca rājanyā balaṁ dharmo'nuvartate ॥19॥
[रङ्गः (raṅgaḥ) - arena; अयम् (ayam) - this; सर्वसामान्यः (sarvasāmānyaḥ) - common to all; किम् (kim) - what; अत्र (atra) - here; तव (tava) - of you; फल्गुन (phalguna) - O Phālguna; वीर्यश्रेष्ठाः (vīryaśreṣṭhāḥ) - most valiant; च (ca) - and; राजन्याः (rājanyāḥ) - princes; बलम् (balam) - strength; धर्मः (dharmaḥ) - dharma; अनुवर्तते (anuvartate) - follows;]
This arena is open to all. What concern is it of yours, O Phālguna? Among princes, strength and dharma follow the most valiant.
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥१-१२६-२०॥
kiṁ kṣepairdurbalāśvāsaiḥ śaraiḥ kathaya bhārata । guroḥ samakṣaṁ yāvatte harāmyadya śiraḥ śaraiḥ ॥20॥
[किम् (kim) - why; क्षेपैः (kṣepaiḥ) - with taunts; दुर्बल (durbala) - weak; अश्वासैः (aśvāsaiḥ) - breaths; शरैः (śaraiḥ) - with arrows; कथय (kathaya) - say; भारत (bhārata) - O Bhārata; गुरोः (guroḥ) - of the teacher; समक्षम् (samakṣam) - in the presence; यावत् (yāvat) - as long as; ते (te) - your; हरामि (harāmi) - I take; अद्य (adya) - today; शिरः (śiraḥ) - head; शरैः (śaraiḥ) - with arrows;]
Why speak with weak breath and taunts, O Bhārata? In the presence of the teacher, today I shall take your head with arrows.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥१-१२६-२१॥
tato droṇābhyanujñātaḥ pārthaḥ parapurañjayaḥ। bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam॥21॥
[ततः (tataḥ) - then; द्रोण (droṇa) - by Droṇa; अभ्यनुज्ञातः (abhyanujñātaḥ) - permitted; पार्थः (pārthaḥ) - Pārtha; परपुरञ्जयः (parapurañjayaḥ) - conqueror of enemy cities; भ्रातृभिः (bhrātṛbhiḥ) - by brothers; त्वरया (tvarayā) - with urgency; आश्लिष्टः (āśliṣṭaḥ) - embraced; रणाय (raṇāya) - for battle; उपजगाम (upajagāma) - approached; तम् (tam) - him;]
Then Pārtha, conqueror of enemy cities, permitted by Droṇa and embraced eagerly by his brothers, approached him for battle.
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥१-१२६-२२॥
tato duryodhanenāpi sabhrātrā samarodyataḥ। pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṁ dhanuḥ॥22॥
[ततः (tataḥ) - then; दुर्योधनेन (duryodhanena) - by Duryodhana; अपि (api) - also; सभ्रात्रा (sabhrātrā) - along with brother; समर-उद्यतः (samara-udyataḥ) - ready for battle; परिष्वक्तः (pariṣvaktaḥ) - embraced; स्थितः (sthitaḥ) - stood; कर्णः (karṇaḥ) - Karṇa; प्रगृह्य (pragṛhya) - having grasped; सशरम् (saśaram) - with arrows; धनुः (dhanuḥ) - bow;]
Then Karṇa, ready for battle and embraced by Duryodhana and his brother, stood grasping his bow with arrows.
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः । आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥१-१२६-२३॥
tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ। āvṛtaṁ gaganaṁ meghairbalākāpaṅktihāsibhiḥ॥23॥
[ततः (tataḥ) - then; सविद्युत् (savidyut) - with lightning; स्तनितैः (stanitaiḥ) - with thunder; सेन्द्रायुध-पुरोजवैः (sendrāyudha-purojavaiḥ) - preceded by Indra’s weapons; आवृतम् (āvṛtam) - covered; गगनम् (gaganam) - sky; मेघैः (meghaiḥ) - by clouds; बलाका-पङ्क्ति-हासिभिः (balākā-paṅkti-hāsibhiḥ) - streaked with rows of cranes;]
Then the sky was covered with clouds bearing lightning and thunder, streaked with rows of cranes, and preceded by the weapons of Indra.
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥१-१२६-२४॥
tataḥ snehāddharihayaṁ dṛṣṭvā raṅgāvalokinam। bhāskaro'pyanayannāśaṁ samīpopagatāṅghanān॥24॥
[ततः (tataḥ) - then; स्नेहात् (snehāt) - out of affection; हरिहयम् (harihayam) - Arjuna; दृष्ट्वा (dṛṣṭvā) - seeing; रङ्ग-अवलोकिनम् (raṅga-avalokinam) - observing the arena; भास्करः (bhāskaraḥ) - the sun; अपि (api) - also; अनयत् (anayat) - dispelled; आशम् (āśam) - gloom; समीप-उपगतान् (samīpa-upagatān) - those who had approached near; घनान् (ghanān) - clouds;]
Then, seeing Arjuna observing the arena with affection, the sun too dispelled the surrounding clouds.
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः । सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥१-१२६-२५॥
meghacchāyopagūḍhastu tato'dṛśyata pāṇḍavaḥ। sūryātapaparikṣiptaḥ karṇo'pi samadṛśyata॥25॥
[मेघ-छाया-उपगूढः (megha-chāyā-upagūḍhaḥ) - enveloped in cloud's shadow; तु (tu) - but; ततः (tataḥ) - then; अदृश्यत (adṛśyata) - was seen; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; सूर्य-आतप-परिक्षिप्तः (sūrya-ātapa-parikṣiptaḥ) - surrounded by sunlight; कर्णः (karṇaḥ) - Karṇa; अपि (api) - also; समदृश्यत (samadṛśyata) - was clearly visible;]
Then the Pāṇḍava was seen shrouded in the shade of clouds, while Karṇa was clearly visible in the sunlight.
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥१-१२६-२६॥
dhārtarāṣṭrā yataḥ karṇastasmindeśe vyavasthitāḥ। bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato'bhavan॥26॥
[धार्तराष्ट्राः (dhārtarāṣṭrāḥ) - sons of Dhṛtarāṣṭra; यतः (yataḥ) - where; कर्णः (karṇaḥ) - Karṇa; तस्मिन् (tasmin) - in that; देशे (deśe) - place; व्यवस्थिताः (vyavasthitāḥ) - stationed; भारद्वाजः (bhāradvājaḥ) - Droṇa; कृपः (kṛpaḥ) - Kṛpa; भीष्मः (bhīṣmaḥ) - Bhīṣma; यतः (yataḥ) - where; पार्थः (pārthaḥ) - Pārtha; ततः (tataḥ) - there; अभवन् (abhavan) - were;]
Where Karṇa stood were stationed the sons of Dhṛtarāṣṭra, and where Pārtha stood were Droṇa, Kṛpa, and Bhīṣma.
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥१-१२६-२७॥
dvidhā raṅgaḥ samabhavatsrīṇāṁ dvaidhamajāyata। kuntibhojasutā mohaṁ vijñātārthā jagāma ha॥27॥
[द्विधा (dvidhā) - into two; रङ्गः (raṅgaḥ) - arena; समभवत् (samabhavat) - became; स्त्रीणाम् (strīṇām) - among women; द्वैधम् (dvaidham) - confusion; अजायत (ajāyata) - arose; कुन्तिभोज-सुता (kuntibhoja-sutā) - daughter of Kuntibhoja; मोहम् (moham) - delusion; विज्ञात-अर्था (vijñāta-arthā) - one who understood the meaning; जगाम (jagāma) - went; ह (ha) - indeed;]
The arena was split in two; confusion arose among the women. The daughter of Kuntibhoja, knowing the truth, entered into delusion.
तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् । कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥१-१२६-२८॥
tāṁ tathā mohasampannāṁ viduraḥ sarvadharmavit। kuntīmāśvāsayāmāsa prokṣyādbhiścandanokṣitaiḥ॥28॥
[ताम् (tām) - her; तथा (tathā) - thus; मोहसम्पन्नाम् (moha-sampannām) - possessed by delusion; विदुरः (viduraḥ) - Vidura; सर्वधर्मवित् (sarva-dharma-vit) - knower of all dharma; कुन्तीम् (kuntīm) - Kuntī; आश्वासयामास (āśvāsayāmāsa) - consoled; प्रोक्ष्य (prokṣya) - sprinkling; अद्भिः (adbhiḥ) - with waters; चन्दन-उक्षितैः (candana-ukṣitaiḥ) - mixed with sandal paste;]
Vidura, knower of all dharma, consoled Kuntī, who had become deluded, sprinkling her with water mixed with sandalwood.
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ । पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ॥१-१२६-२९॥
tataḥ pratyāgataprāṇā tāvubhau'pi daṁśitau। putrau dṛṣṭvā susantaptā nānvapadyata kiñcana॥29॥
[ततः (tataḥ) - then; प्रत्यागत-प्राणा (pratyāgata-prāṇā) - with life returned; तौ (tau) - those two; उभौ (ubhau) - both; अपि (api) - also; दंशितौ (daṁśitau) - tormented; पुत्रौ (putrau) - sons; दृष्ट्वा (dṛṣṭvā) - seeing; सुसन्तप्ता (susantaptā) - deeply grieved; न (na) - not; अन्वपद्यत (anvapadyata) - undertook; किञ्चन (kiñcana) - anything;]
Then, with her life restored, seeing both her sons tormented, she was deeply grieved and undertook nothing further.
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥१-१२६-३०॥
tāvudyatamahācāpau kṛpaḥ śāradvato'bravīt। dvandvayuddhasamācāre kuśalaḥ sarvadharmavit॥30॥
[तौ (tau) - those two; उद्यत-महाचापौ (udyata-mahācāpau) - with great bows raised; कृपः (kṛpaḥ) - Kṛpa; शारद्वतः (śāradvataḥ) - son of Śaradvat; अब्रवीत् (abravīt) - said; द्वन्द्वयुद्ध-समाचार (dvandvayuddha-samācāra) - conduct of single combat; कुशलः (kuśalaḥ) - skilled; सर्वधर्मवित् (sarva-dharma-vit) - knower of all dharma;]
Kṛpa, son of Śaradvat, skilled in the rules of duel combat and knower of all dharma, addressed the two warriors with bows raised.
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥१-१२६-३१॥
ayaṁ pṛthāyāstanayaḥ kanīyānpāṇḍunandanaḥ। kauravo bhavatā sārdhaṁ dvandvayuddhaṁ kariṣyati॥31॥
[अयम् (ayam) - this; पृथायाः (pṛthāyāḥ) - of Pṛthā; तनयः (tanayaḥ) - son; कनीयान् (kanīyān) - younger; पाण्डु-नन्दनः (pāṇḍu-nandanaḥ) - son of Pāṇḍu; कौरवः (kauravaḥ) - Kaurava; भवता (bhavatā) - with you; सार्धं (sārdham) - together; द्वन्द्वयुद्धं (dvandvayuddhaṁ) - single combat; करिष्यति (kariṣyati) - will do;]
This younger son of Pṛthā, a son of Pāṇḍu, will engage in single combat with you, O Kaurava.
त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ॥ ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥१-१२६-३२॥
tvamapyevaṁ mahābāho mātaraṁ pitaraṁ kulam। kathayasva narendrāṇāṁ yeṣāṁ tvaṁ kulavardhanaḥ॥ tato viditvā pārthastvāṁ pratiyotsyati vā na vā॥32॥
[त्वम् (tvam) - you; अपि (api) - also; एवं (evaṁ) - thus; महाबाहो (mahābāho) - O mighty-armed; मातरं (mātaram) - mother; पितरं (pitaraṁ) - father; कुलम् (kulam) - lineage; कथयस्व (kathayasva) - tell; नरेन्द्राणाम् (narendrāṇām) - of kings; येषां (yeṣām) - whose; त्वम् (tvam) - you; कुलवर्धनः (kulavardhanaḥ) - are an enhancer of the line; ततः (tataḥ) - then; विदित्वा (viditvā) - knowing; पार्थः (pārthaḥ) - Pārtha; त्वाम् (tvām) - you; प्रतियोत्स्यते (pratiyotsyate) - will fight back; वा (vā) - or; न (na) - not; वा (vā) - or;]
You too, O mighty-armed, declare your mother, father, and lineage among kings whose line you uphold. Then, Pārtha may or may not choose to oppose you.
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥१-१२६-३३॥
evamuktasya karṇasya vrīḍāvanatamānanam। babhau varṣāmbubhiḥ klinnaṁ padmamāgalitaṁ yathā॥33॥
[एवम् (evam) - thus; उक्तस्य (uktasya) - of the one who was spoken to; कर्णस्य (karṇasya) - of Karṇa; व्रीडा-वनत-आननम् (vrīḍā-vanata-ānanam) - face bent in shame; बभौ (babhau) - shone; वर्ष-अम्बुभिः (varṣāmbubhiḥ) - with rain drops; क्लिन्नं (klinnaṁ) - drenched; पद्मम् (padmam) - lotus; आगलितम् (āgalitam) - wilted; यथा (yathā) - like;]
The face of Karṇa, bent in shame at these words, shone like a lotus wilted by the rain.
दुर्योधन उवाच॥
duryodhana uvāca॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; उवाच (uvāca) - said;]
Duryodhana said:
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥१-१२६-३४॥
ācārya trividhā yonī rājñāṁ śāstraviniścaye। tatkulīnaśca śūraśca senāṁ yaśca prakarṣati॥34॥
[आचार्य (ācārya) - O teacher; त्रिविधा (trividhā) - threefold; योनी (yonī) - origin; राज्ञाम् (rājñām) - of kings; शास्त्र-विनिश्चये (śāstra-viniścaye) - in scriptural decision; तत्कुलीनः (tatkulīnaḥ) - of noble lineage; च (ca) - and; शूरः (śūraḥ) - brave; च (ca) - and; सेनाम् (senām) - army; यः (yaḥ) - who; प्रकर्षति (prakarṣati) - leads forward;]
O teacher, the origin of kingship is threefold according to scripture: noble lineage, bravery, and the ability to lead armies.
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥१-१२६-३५॥
yadyayaṁ phalguno yuddhe nārājñā yoddhumicchati। tasmādeṣo'ṅgaviṣaye mayā rājye'bhiṣicyate॥35॥
[यदि (yadi) - if; अयम् (ayam) - this one; फल्गुनः (phalgunaḥ) - Arjuna; युद्धे (yuddhe) - in battle; न (na) - not; आराज्ञा (ārājñā) - of royal lineage; योद्धुम् (yoddhum) - to fight; इच्छति (icchati) - desires; तस्मात् (tasmāt) - therefore; एषः (eṣaḥ) - he; अङ्गविषये (aṅgaviṣaye) - in the region of Aṅga; मया (mayā) - by me; राज्ये (rājye) - in kingship; अभिषिच्यते (abhiṣicyate) - is anointed;]
If this Phalguna does not wish to fight someone of non-royal birth, then I anoint this man king over the region of Aṅga.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥१-१२६-३६॥
tatastasminkṣaṇe karṇaḥ salājakusumairghaṭaiḥ। kāñcanaiḥ kāñcane pīṭhe mantravidbhirmahārathaḥ॥36॥
[ततः (tataḥ) - then; तस्मिन् (tasmin) - in that; क्षणे (kṣaṇe) - moment; कर्णः (karṇaḥ) - Karṇa; सलाज-कुसुमैः (salāja-kusumaiḥ) - with rice and flowers; घटैः (ghaṭaiḥ) - in pots; काञ्चनैः (kāñcanaiḥ) - golden; काञ्चने (kāñcane) - on a golden; पीठे (pīṭhe) - throne; मन्त्रविद्भिः (mantravidbhiḥ) - by mantra-knowers; महारथः (mahārathaḥ) - great warrior;]
Then at that very moment, Karṇa the great warrior was anointed king of Aṅga with golden pots filled with rice and flowers by those who knew the rites, on a golden throne.
अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥१-१२६-३६॥
abhiṣikto'ṅgarājye sa śriyā yukto mahābalaḥ॥36॥
[अभिषिक्तः (abhiṣiktaḥ) - anointed; अङ्ग-राज्ये (aṅga-rājye) - in the kingdom of Aṅga; सः (saḥ) - he; श्रिया (śriyā) - with splendor; युक्तः (yuktaḥ) - endowed; महा-बलः (mahā-balaḥ) - mighty;]
He, mighty and endowed with splendor, was anointed king of Aṅga.
सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥१-१२६-३७॥
sacchatravālavyajano jayaśabdāntareṇa ca। uvāca kauravaṁ rājā rājānaṁ taṁ vṛṣastadā॥37॥
[सच्छत्र-वाल-व्यजनः (sacchatra-vāla-vyajanaḥ) - with parasol, fan, and chowrie; जय-शब्द-अन्तरेण (jaya-śabda-antareṇa) - amidst cries of victory; च (ca) - and; उवाच (uvāca) - spoke; कौरवम् (kauravam) - to the Kaurava; राजा (rājā) - king; राजानम् (rājānam) - the king; तम् (tam) - him; वृषः (vṛṣaḥ) - bull among men; तदा (tadā) - then;]
Then the king, adorned with parasol, fan, and chowrie, and amid cries of victory, spoke to that Kaurava king, the bull among men.
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ॥१-१२६-३८॥
asya rājyapradānasya sadṛśaṁ kiṁ dadāni te। prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa॥38॥
[अस्य (asya) - for this; राज्य-प्रदानस्य (rājya-pradānasya) - gift of kingdom; सदृशं (sadṛśaṁ) - equal; किम् (kim) - what; ददानि (dadāni) - shall I give; ते (te) - to you; प्रब्रूहि (prabrūhi) - speak; राजा-शार्दूल (rāja-śārdūla) - tiger among kings; कर्ता (kartā) - doer; हि (hi) - indeed; अस्मि (asmi) - I am; तथा (tathā) - accordingly; नृप (nṛpa) - king;]
Tell me, O tiger among kings, what gift equal to this gift of kingship shall I give you. I am ready to act, O king.
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥१-१२६-३८॥
atyantaṁ sakhyamicchāmītyāha taṁ sa suyodhanaḥ॥38॥
[अत्यन्तं (atyantaṁ) - utmost; सख्यम् (sakhyam) - friendship; इच्छामि (icchāmi) - I desire; इति (iti) - thus; आह (āha) - said; तम् (tam) - to him; सः (saḥ) - he; सुयोधनः (suyodhanaḥ) - Suyodhana;]
Suyodhana said to him, "I desire utmost friendship."
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥१-१२६-३९॥
evamuktastataḥ karṇastatheti pratyabhāṣata। harṣāccobhau samāśliṣya parāṁ mudamavāpatuḥ॥39॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; ततः (tataḥ) - then; कर्णः (karṇaḥ) - Karṇa; तथा (tathā) - so; इति (iti) - thus; प्रत्यभाषत (pratyabhāṣata) - replied; हर्षात् (harṣāt) - with joy; च (ca) - and; उभौ (ubhau) - both; समाश्लिष्य (samāśliṣya) - embracing each other; पराम् (parām) - supreme; मुदम् (mudam) - joy; अवापतुः (avāpatuḥ) - attained;]
Thus addressed, Karṇa replied "so be it", and both embraced in joy and attained supreme delight.