01.126
Core:Karna is sworn as King of Anga.
वैशम्पायन उवाच॥
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः। विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥१-१२६-१॥
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः। सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः॥१-१२६-२॥
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः। तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः॥१-१२६-३॥
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः। दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥१-१२६-४॥
प्रांशुः कनकतालाभः सिंहसंहननो युवा। असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः॥१-१२६-५॥
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्। प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्॥१-१२६-६॥
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः। कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥१-१२६-७॥
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः। भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥१-१२६-८॥
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः। करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः॥१-१२६-९॥
असमाप्ते ततस्तस्य वचने वदतां वर। यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः॥१-१२६-१०॥
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥१-१२६-११॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥१-१२६-१२॥
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥१-१२६-१३॥
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥१-१२६-१४॥
कर्ण उवाच॥
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥१-१२६-१५॥
दुर्योधन उवाच॥
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥१-१२६-१६॥
वैशम्पायन उवाच॥
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥१-१२६-१७॥
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥१-१२६-१८॥
कर्ण उवाच॥
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥१-१२६-१९॥
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥१-१२६-२०॥
वैशम्पायन उवाच॥
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥१-१२६-२१॥
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥१-१२६-२२॥
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः । आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥१-१२६-२३॥
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥१-१२६-२४॥
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः । सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥१-१२६-२५॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥१-१२६-२६॥
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥१-१२६-२७॥
तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् । कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥१-१२६-२८॥
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ । पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ॥१-१२६-२९॥
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥१-१२६-३०॥
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥१-१२६-३१॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ॥ ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥१-१२६-३२॥
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥१-१२६-३३॥
दुर्योधन उवाच॥
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥१-१२६-३४॥
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥१-१२६-३५॥
वैशम्पायन उवाच॥
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥१-१२६-३६॥
अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥१-१२६-३६॥
सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥१-१२६-३७॥
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ॥१-१२६-३८॥
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥१-१२६-३८॥
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥१-१२६-३९॥