01.127
Core:The sun goes down, and the fight between Karna and Arjuna gets halted.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥१-१२७-१॥
tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ। viveśādhiratho raṅgaṁ yaṣṭiprāṇo hvayanniva॥1॥
[ततः (tataḥ) - then; स्रस्त-उत्तर-पटः (srasta-uttara-paṭaḥ) - with upper garment fallen; स-प्रस्वेदः (sa-prasvedaḥ) - sweating; स-वेपथुः (sa-vepathuḥ) - trembling; विवेश (viveśa) - entered; अधिरथः (adhirathaḥ) - Adhiratha; रङ्गम् (raṅgam) - the arena; यष्टि-प्राणः (yaṣṭi-prāṇaḥ) - whose life is his staff; ह्वयन्-इव (hvayan-iva) - as if calling out;]
Then Adhiratha, with his upper cloth fallen, sweating and trembling, entered the arena, as if summoned, his staff being his very life.
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥१-१२७-२॥
tamālokya dhanustyaktvā pitṛgauravayantritaḥ। karṇo'bhiṣekārdraśirāḥ śirasā samavandata॥2॥
[तम् (tam) - him; आलोक्य (ālokya) - seeing; धनुः (dhanuḥ) - bow; त्यक्त्वा (tyaktvā) - dropping; पितृ-गौरव-यन्त्रितः (pitṛ-gaurava-yantritaḥ) - restrained by fatherly reverence; कर्णः (karṇaḥ) - Karṇa; अभिषेक-अर्द्र-शिराः (abhiṣeka-ardra-śirāḥ) - with head wet from anointment; शिरसा (śirasā) - with head; समवन्दत (samavandata) - respectfully bowed;]
Seeing him, Karṇa, his head still wet from anointment, dropped his bow, restrained by reverence for his father, and bowed his head in respect.
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥१-१२७-३॥
tataḥ pādāvavacchādya paṭāntena sasambhramaḥ। putreti paripūrṇārthamabravīdrathasārathiḥ॥3॥
[ततः (tataḥ) - then; पादौ (pādau) - feet; अवच्छाद्य (avacchādya) - covering; पट-अन्तेन (paṭāntena) - with the end of his cloth; स-सम्भ्रमः (sa-sambhramaḥ) - with emotion; पुत्रः-इति (putraḥ-iti) - "my son"; परिपूर्ण-अर्थम् (paripūrṇa-artham) - fully meaning it; अब्रवीत् (abravīt) - said; रथ-सारथिः (ratha-sārathiḥ) - the charioteer;]
Then the charioteer, with emotion, covering his feet with the end of his garment, said with full meaning, "My son."
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥१-१२७-४॥
pariṣvajya ca tasyātha mūrdhānaṁ snehaviklavaḥ। aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ॥4॥
[परिष्वज्य (pariṣvajya) - embracing; च (ca) - and; तस्य (tasya) - his; अथ (atha) - then; मूर्धानम् (mūrdhānam) - head; स्नेह-विक्लवः (sneha-viklavaḥ) - overcome by affection; अङ्ग-राज्य-अभिषेक-अर्द्रम् (aṅga-rājya-abhiṣeka-ardram) - damp from anointment of the kingdom of Aṅga; अश्रुभिः (aśrubhiḥ) - with tears; सिषिचे (siṣice) - sprinkled; पुनः (punaḥ) - again;]
Embracing him, his father, overcome with affection, again sprinkled his son’s head—already wet from his anointment as king of Aṅga—with his tears.
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥१-१२७-५॥
taṁ dṛṣṭvā sūtaputro'yamiti niścitya pāṇḍavaḥ। bhīmasenastadā vākyamabravītprahasanniva॥5॥
[तम् (tam) - him; दृष्ट्वा (dṛṣṭvā) - seeing; सूत-पुत्रः-अयम् (sūta-putraḥ-ayam) - this is a charioteer's son; इति (iti) - thus; निश्चित्य (niścitya) - concluding; पाण्डवः (pāṇḍavaḥ) - the Pāṇḍava; भीमसेनः (bhīmasenaḥ) - Bhīmasena; तदा (tadā) - then; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - said; प्रहसन्-इव (prahasan-iva) - as if laughing;]
Seeing this and concluding he was the son of a charioteer, Bhīmasena, the Pāṇḍava, then mockingly spoke these words as if laughing.
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥१-१२७-६॥
na tvamarhasi pārthena sūtaputra raṇe vadham। kulasya sadṛśastūrṇaṁ pratodo gṛhyatāṁ tvayā॥6॥
[न (na) - not; त्वम् (tvam) - you; अर्हसि (arhasi) - deserve; पार्थेन (pārthena) - by Pārtha; सूत-पुत्र (sūta-putra) - O son of a charioteer; रणे (raṇe) - in battle; वधम् (vadham) - slaying; कुलस्य (kulasya) - of noble family; सदृशः (sadṛśaḥ) - suitable; तूर्णम् (tūrṇam) - quickly; प्रतोदः (pratodaḥ) - goad; गृह्यताम् (gṛhyatām) - be seized; त्वया (tvayā) - by you;]
O son of a charioteer, you do not deserve to be slain in battle by Pārtha. Take up a goad instead, something suited to your lineage.
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥१-१२७-७॥
aṅgarājyaṁ ca nārhastvamupabhoktuṁ narādhama। śvā hutāśasamīpasthaṁ puroḍāśamivādhvare॥7॥
[अङ्ग-राज्यम् (aṅga-rājyam) - the kingdom of Aṅga; च (ca) - and; न-अर्हसि (na-arhasi) - are not worthy; त्वम् (tvam) - you; उपभोक्तुम् (upabhoktum) - to enjoy; नर-अधम (nara-adhama) - O lowest of men; श्वा (śvā) - a dog; हुताश-समीप-स्थम् (hutāśa-samīpa-stham) - near the sacrificial fire; पुरोडाशम् (puroḍāśam) - the sacrificial cake; इव (iva) - like; अध्वरे (adhvare) - in the sacrifice;]
O lowest of men, you are not worthy to enjoy the kingdom of Aṅga, like a dog near the sacrificial fire reaching out for the sacred offering.
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥१-१२७-८॥
evamuktastataḥ karṇaḥ kiñcitprasphuritādharaḥ। gaganasthaṁ viniḥśvasya divākaramudaikṣata॥8॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; ततः (tataḥ) - then; कर्णः (karṇaḥ) - Karṇa; किञ्चित्-प्रस्फुरित-अधरः (kiñcit-prasphurita-adharaḥ) - lips slightly quivering; गगन-स्थम् (gagana-stham) - placed in the sky; विनिःश्वस्य (viniḥśvasya) - sighing; दिवाकरम् (divākaram) - the sun; उदैक्षत (udaikṣata) - looked at;]
Thus addressed, Karṇa, with lips slightly trembling, sighed and looked toward the sun in the sky.
ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥१-१२७-९॥
tato duryodhanaḥ kopādutpapāta mahābalaḥ। bhrātṛpadmavanāttasmānmadotkaṭa iva dvipaḥ॥9॥
[ततः (tataḥ) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; कोपात् (kopāt) - from anger; उत्पपात (utpapāta) - sprang up; महा-बलः (mahā-balaḥ) - mighty; भ्रातृ-पद्म-वनात् (bhrātṛ-padmavanāt) - from the lotus-lake of his brothers; तस्मात् (tasmāt) - from there; मद-उत्कटः (mada-utkaṭaḥ) - highly intoxicated; इव (iva) - like; द्विपः (dvipaḥ) - an elephant;]
Then mighty Duryodhana rose in wrath like an intoxicated elephant emerging from the lotus-lake of his brothers.
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥१-१२७-१०॥
so'bravīdbhīmakarmāṇaṁ bhīmasenamavasthitam। vṛkodara na yuktaṁ te vacanaṁ vaktumīdṛśam॥10॥
[सः (saḥ) - he; अब्रवीत् (abravīt) - said; भीम-कर्माणम् (bhīma-karmāṇam) - of terrible deeds; भीमसेनम् (bhīmasenam) - to Bhīmasena; अवस्थितम् (avasthitam) - standing; वृकोदर (vṛkodara) - Vṛkodara; न (na) - not; युक्तम् (yuktam) - appropriate; ते (te) - for you; वचनम् (vacanam) - words; वक्तुम् (vaktum) - to speak; ईदृशम् (īdṛśam) - such;]
He said to Bhīmasena, of terrible deeds, "O Vṛkodara, such words are not fitting for you to speak."
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥१-१२७-११॥
kṣatriyāṇāṁ balaṁ jyeṣṭhaṁ yoddhavyaṁ kṣatrabandhunā। śūrāṇāṁ ca nadīnāṁ ca prabhavā durvidāḥ kila॥11॥
[क्षत्रियाणाम् (kṣatriyāṇām) - of kṣatriyas; बलम् (balam) - strength; ज्येष्ठम् (jyeṣṭham) - foremost; योद्धव्यम् (yoddhavyam) - to be fought; क्षत्र-बन्धुना (kṣatra-bandhunā) - by a kṣatriya-brother; शूराणाम् (śūrāṇām) - of heroes; च (ca) - and; नदीनाम् (nadīnām) - of rivers; च (ca) - and; प्रभवाः (prabhavāḥ) - origins; दुर्विदाः (durvidāḥ) - hard to know; किल (kila) - indeed;]
The strength of kṣatriyas is foremost and should be challenged only by another kṣatriya; the origins of heroes and rivers are indeed difficult to trace.
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥१-१२७-१२॥
salilādutthito vahnir yena vyāptaṁ carācaram। dadhīcyasthito vajraṁ kṛtaṁ dānavasūdanam॥12॥
[सलिलात् (salilāt) - from water; उत्थितः (utthitaḥ) - risen; वह्निः (vahniḥ) - fire; येन (yena) - by whom; व्याप्तम् (vyāptam) - pervaded; चर-अचरम् (cara-acaram) - moving and unmoving; दधीचस्य (dadhīcyasya) - of Dadhīci; अस्थि-तो (asthi-taḥ) - from bones; वज्रम् (vajram) - the thunderbolt; कृतम् (kṛtam) - made; दानव-सूदनम् (dānava-sūdanam) - slayer of demons;]
Fire arose from water and pervaded all; the thunderbolt made from Dadhīci’s bones became the slayer of demons.
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥१-१२७-१३॥
āgneyaḥ kṛttikāputro raudro gāṅgeya ityapi। śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ॥13॥
[आग्नेयः (āgneyaḥ) - son of Agni; कृत्तिका-पुत्रः (kṛttikā-putraḥ) - son of the Kṛttikās; रौद्रः (raudraḥ) - son of Rudra; गाङ्गेयः (gāṅgeyaḥ) - son of Gaṅgā; इति (iti) - thus; अपि (api) - also; श्रूयते (śrūyate) - is heard; भगवान् (bhagavān) - the lord; देवः (devaḥ) - deity; सर्व-गुह्य-मयः (sarva-guhya-mayaḥ) - full of all secrets; गुहः (guhaḥ) - Guha (Kārtikeya);]
The deity Guha is called the son of Agni, the Kṛttikās, Rudra, and Gaṅgā—he is the lord, Guha, composed of all mysteries.
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ॥ भवतां च यथा जन्म तदप्यागमितं नृपैः ॥१-१२७-१४॥
kṣatriyābhyaśca ye jātā brāhmaṇās te ca viśrutāḥ। ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ। bhavatāṁ ca yathā janma tad apy āgamitaṁ nṛpaiḥ॥14॥
[क्षत्रियाभ्यः-च (kṣatriyābhyaḥ-ca) - and from kṣatriyas; ये (ye) - who; जाताः (jātāḥ) - are born; ब्राह्मणाः (brāhmaṇāḥ) - brāhmaṇas; ते (te) - they; च (ca) - and; विश्रुताः (viśrutāḥ) - renowned; आचार्यः (ācāryaḥ) - the teacher; कलशात्-जातः (kalaśāt-jātaḥ) - born from a pot; शर-स्तम्भात् (śara-stambhāt) - from a pile of arrows; गुरुḥ (guruḥ) - the teacher; कृपः (kṛpaḥ) - Kṛpa; भवताम् (bhavatām) - your; च (ca) - and; यथा (yathā) - as; जन्म (janma) - birth; तत् (tat) - that; अपि (api) - also; आगमितम् (āgamitam) - is known; नृपैः (nṛpaiḥ) - by kings;]
Brāhmaṇas born from kṣatriyas are also renowned; the teacher was born from a pot, Kṛpa from a heap of arrows—your birth too is known by kings.
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ॥१-१२७-१५॥
sakuṇḍalaṁ sakavacaṁ divyalakṣaṇalakṣitam। katham ādityasaṅkāśaṁ mṛgī vyāghraṁ janiṣyati॥15॥
[स-कुण्डलम् (sa-kuṇḍalam) - with earrings; स-कवचम् (sa-kavacam) - with armor; दिव्य-लक्षण-लक्षितम् (divya-lakṣaṇa-lakṣitam) - marked by divine features; कथम् (katham) - how; आदित्य-सङ्काशम् (āditya-saṅkāśam) - like the sun; मृगी (mṛgī) - a deer; व्याघ्रम् (vyāghram) - a tiger; जनिष्यति (janiṣyati) - give birth to;]
How can a deer give birth to a tiger radiant like the sun, adorned with earrings and armor, marked by divine signs?
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥१-१२७-१६॥
pṛthivīrājyamarho'yaṁ nāṅgarājyaṁ nareśvaraḥ। anena bāhuvīryeṇa mayā cājñānuvartinā॥16॥
[पृथिवी-राज्यम् (pṛthivī-rājyam) - the kingdom of the earth; अर्हः (arhaḥ) - deserves; अयम् (ayam) - he; न (na) - not; अङ्ग-राज्यम् (aṅga-rājyam) - the kingdom of Aṅga; नर-ईश्वरः (nara-īśvaraḥ) - O lord of men; अनेन (anena) - with this; बाहु-वीर्येण (bāhu-vīryeṇa) - arm strength; मया (mayā) - by me; च (ca) - and; आज्ञा-अनुवर्तिना (ājñā-anuvartinā) - obedient to command;]
This man deserves the sovereignty of the whole earth, not just Aṅga, O lord of men—with this arm's strength and my faithful service.
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥१-१२७-१७॥
yasya vā manujasyedaṁ na kṣāntaṁ madviceṣṭitam। rathamāruhya padbhyāṁ vā vināmayatu kārmukam॥17॥
[यस्य-वा (yasya-vā) - of any man; मनुजस्य (manujasya) - of human; इदम् (idam) - this; न (na) - not; क्षान्तम् (kṣāntam) - borne; मत्-विचेष्टितम् (mat-viceṣṭitam) - my action; रथम्-आरुह्य (ratham-āruhya) - mounting a chariot; पद्भ्याम्-वा (padbhyām-vā) - or on foot; विनामयतु (vināmayatu) - let him bend; कार्मुकम् (kārmukam) - the bow;]
Let any man who cannot bear my act mount a chariot or on foot and bend the bow.
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥१-१२७-१८॥
tataḥ sarvasya raṅgasya hāhākāro mahānabhūt। sādhuvādānusambaddhaḥ sūryaścāstamupāgamat॥18॥
[ततः (tataḥ) - then; सर्वस्य (sarvasya) - of all; रङ्गस्य (raṅgasya) - the arena; हाहाकारः (hāhākāraḥ) - loud uproar; महान् (mahān) - great; अभूत् (abhūt) - arose; साधु-वाद-अनुसम्बद्धः (sādhu-vāda-anusambaddhaḥ) - mingled with cries of "well done"; सूर्यः-च (sūryaḥ-ca) - and the sun; अस्तम्-उपागमत् (astam-upāgamat) - went down;]
Then a great uproar arose in the arena, mingled with cries of approval, and the sun set.
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥१-१२७-१९॥
tato duryodhanaḥ karṇamālambyātha kare nṛpa। dīpikāgnikṛtālokaḥ tasmād raṅgād viniryayau॥19॥
[ततः (tataḥ) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; कर्णम्-आलम्ब्य (karṇam-ālambya) - taking Karṇa by the hand; अथ (atha) - then; करे (kare) - by the hand; नृप (nṛpa) - O king; दीपिका-अग्नि-कृत-आलोकः (dīpikā-agni-kṛta-ālokaḥ) - lit by lamp-fire; तस्मात् (tasmāt) - from there; रङ्गात् (raṅgāt) - from the arena; विनिर्ययौ (viniryayau) - went out;]
Then Duryodhana, holding Karṇa by the hand and lit by the lamp-fire, departed from the arena, O king.
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥१-१२७-२०॥
pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṁ pate। bhīṣmeṇa sahitāḥ sarve yayuḥ svaṁ svaṁ niveśanam॥20॥
[पाण्डवाः-च (pāṇḍavāḥ-ca) - and the Pāṇḍavas; सह-द्रोणाः (saha-droṇāḥ) - along with Droṇa; स-कृपाः-च (sa-kṛpāḥ-ca) - and with Kṛpa; विशाम्-पते (viśām-pate) - O lord of people; भीष्मेण-सहिताः (bhīṣmeṇa-sahitāḥ) - with Bhīṣma; सर्वे (sarve) - all; ययुः (yayuḥ) - went; स्वम्-स्वम् (svam-svam) - each to his own; निवेशनम् (niveśanam) - residence;]
And the Pāṇḍavas, along with Droṇa, Kṛpa, and Bhīṣma, all returned to their respective abodes, O lord of people.
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥१-१२७-२१॥
arjuneti janaḥ kaścit kaścit karṇeti bhārata। kaścid duryodhanety evaṁ bruvantaḥ prasthitās tadā॥21॥
[अर्जुन-इति (arjuna-iti) - "Arjuna," thus; जनः (janaḥ) - people; कश्चित् (kaścit) - someone; कश्चित् (kaścit) - another; कर्ण-इति (karṇa-iti) - "Karna," thus; भारत (bhārata) - O Bhārata; कश्चित् (kaścit) - someone; दुर्योधन-इति (duryodhana-iti) - "Duryodhana," thus; एवम् (evam) - so; ब्रुवन्तः (bruvantaḥ) - speaking; प्रस्थिताः (prasthitāḥ) - departed; तदा (tadā) - then;]
One said "Arjuna," another "Karna," another "Duryodhana"—so speaking, the people then departed, O Bhārata.
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥१-१२७-२२॥
kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam। putram aṅgeśvaraṁ snehācchannā prītir avardhata॥22॥
[कुन्त्याः-च (kuntyāḥ-ca) - and of Kunti; प्रत्यभिज्ञाय (pratyabhijñāya) - recognizing; दिव्य-लक्षण-सूचितम् (divya-lakṣaṇa-sūcitam) - marked by divine signs; पुत्रम् (putram) - the son; अङ्ग-ईश्वरम् (aṅga-īśvaram) - lord of Aṅga; स्नेह-आच्छन्ना (sneha-ācchannā) - covered by affection; प्रीति: (prītiḥ) - love; अवर्धत (avardhata) - grew;]
Recognizing the son of Aṅga, marked with divine signs, as her own, Kunti's love, concealed by affection, grew even more.
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ॥१-१२७-२३॥
duryodhanasyāpi tadā karṇam āsādya pārthiva। bhayam arjunasāñ jātaṁ kṣipram antaradhīyata॥23॥
[दुर्योधनस्य-अपि (duryodhanasya-api) - of Duryodhana also; तदा (tadā) - then; कर्णम्-आसाद्य (karṇam-āsādya) - having obtained Karna; पार्थिव (pārthiva) - O king; भयम् (bhayam) - fear; अर्जुन-साम्-जातम् (arjuna-sām-jātam) - arisen from Arjuna's power; क्षिप्रम् (kṣipram) - quickly; अन्तरधीयत (antaradhīyata) - disappeared;]
Then, O king, Duryodhana’s fear, which had arisen due to Arjuna’s strength, quickly vanished after gaining Karna.
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥१-१२७-२४॥
sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam। yudhiṣṭhirasyāpy abhavat tadā matiḥ; na karṇatulyo'sti dhanurdharaḥ kṣitau॥24॥
[सः-च-अपि (saḥ-ca-api) - and he too; वीरः (vīraḥ) - the hero; कृत-शस्त्र-निश्रमः (kṛta-śastra-niśramaḥ) - skilled in the use of weapons; परेण (pareṇa) - by another; साम्ना (sāmnā) - gently; अभ्यवदत् (abhyavadat) - addressed; सुयोधनम् (suyodhanam) - Suyodhana; युधिष्ठिरस्य-अपि (yudhiṣṭhirasya-api) - of Yudhiṣṭhira also; अभवत् (abhavat) - became; तदा (tadā) - then; मतिः (matiḥ) - thought; न (na) - not; कर्ण-तुल्यः (karṇa-tulyaḥ) - equal to Karna; अस्ति (asti) - exists; धनुः-धरः (dhanuḥ-dharaḥ) - wielder of the bow; क्षितौ (kṣitau) - on earth;]
That hero, skilled in weapons, spoke gently to Suyodhana; and even Yudhiṣṭhira then thought—there is no bowman on earth equal to Karna.