01.129
Core:Duryodhana cribs in front of Dhritarastra
वैशम्पायन उवाच॥
Vaiśampāyana said:
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥१-१२९-१॥
Observing Bhīmasena, dearer than life, and Dhanañjaya, accomplished in learning, Duryodhana, the evil-minded, was distressed.
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥१-१२९-२॥
Then Karṇa, son of Vikartana, and Śakuni, son of Subala, sought to harm the Pāṇḍavas by many means.
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥१-१२९-३॥
And the Pāṇḍavas, best among men, recognizing all that, did not retaliate but remained according to Vidura's counsel.
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥१-१२९-४॥
Seeing the sons of Pāṇḍu endowed with virtues, the citizens then would gather and speak of them in the open squares and assemblies.
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥१-१२९-५॥
Because Dhṛtarāṣṭra, lord of men, was blind and had not earlier attained the kingdom, how can he now be king?
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥१-१२९-६॥
Likewise, Bhīṣma, son of Śantanu, bound to truth and of great vow, having renounced the kingdom earlier, will not now ever accept it.
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥१-१२९-७॥
Therefore, let us today anoint the eldest Pāṇḍava, though young in age, as king—he who is virtuous, truthful, and compassionate in nature.
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥१-१२९-८॥
Indeed, he who knows dharma will honor Bhīṣma and Dhṛtarāṣṭra with his son, involving them in various enjoyments.
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥१-१२९-९॥
Hearing those words spoken by those devoted to Yudhiṣṭhira, the evil-minded Duryodhana was tormented.
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥१-१२९-१०॥
Burning within and evil-minded, he could not endure their words. Consumed by envy, he approached Dhṛtarāṣṭra.
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥१-१२९-११॥
Then, having seen his father alone and duly honored him, scorched by the citizens' affection, he afterwards spoke this.
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥१-१२९-१२॥
O father, I have heard the inauspicious words of the citizens as they speak—they desire the Pāṇḍava as lord, disregarding you and Bhīṣma.
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥१-१२९-१३॥
This too is Bhīṣma’s opinion—that he does not desire the kingdom. But the people in the city intend to cause us great affliction.
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥१-१२९-१४॥
Pāṇḍu formerly obtained the kingdom from our father through his own virtues. But though you also attained it, due to lack of merit you did not secure it.
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥१-१२९-१५॥
If the Pāṇḍava obtains the inheritance of Pāṇḍu, then certainly his son shall gain it, and so on to each thereafter.
ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥१-१२९-१६॥
Thus we, deprived of the royal lineage along with our sons, shall become disregarded by the world, O lord of the earth.
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥१-१२९-१७॥
Constantly falling into hell, living on the food of others—let us not become that, O king. Therefore, let something be quickly arranged.
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥१-१२९-१८॥
Had you, O king, been firm in the kingdom before, we certainly would have gained the kingdom even over a subjugated people.