Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.128
Core:Drona defeats Drupada with the help of his disciple and returns half the kingdom.
वैशम्पायन उवाच॥
Vaiśampāyana said:
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥१-१२८-१॥
Then Droṇa, having assembled all his disciples, urged them completely for the sake of their teacher, O king, to bring the offering.
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥१-१२८-२॥
Capture Drupada, king of the Pāñcālas, in battle and bring him; that shall be your supreme offering. Blessings upon you.
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥१-१२८-३॥
Saying “so be it,” all of them quickly went with their chariots as warriors, united with Droṇa for the teacher's offering.
ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥१-१२८-४॥
Then those best among men attacked the Pāñcālas, and crushed the city of the mighty Drupada.
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥१-१२८-५॥
The best of the Bharatas captured Yajñasena Drupada in battle and brought him, along with his ministers, to Droṇa.
भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥१-१२८-६॥
Seeing Drupada, whose pride was broken, wealth taken, and brought under control, Droṇa, reflecting upon the enmity in his mind, spoke to him.
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥१-१२८-७॥
Having crushed your kingdom and city with force, and now having you under my control while alive—what is to be desired of a former friend?
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥१-१२८-८॥
Thus speaking and smiling, he resolved and again said: “Fear not for your life, O king. We Brāhmaṇas are forgiving.”
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥१-१२८-९॥
O best of Kṣatriyas, the games we played together in our childhood in the hermitage—by that, my affection for you has grown.
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥१-१२८-१०॥
I seek friendship from you once again, O best of men. I grant you a boon, O king—obtain half of your kingdom.
अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥१-१२८-११॥
One without a kingdom is indeed unworthy of being a friend to kings. Therefore, O Yajñasena, I exerted myself to gain you a kingdom.
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥१-१२८-१२॥
You are king on the southern bank of the Gaṅgā; I am on the northern. Know me as your friend, O Pāñcāla, if you consider it right.
द्रुपद उवाच॥
Drupada said:
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥१-१२८-१३॥
O Brāhmaṇa, this is not surprising among the valiant and great souls. I am pleased with you and desire eternal friendship from you.
वैशम्पायन उवाच॥
Vaiśampāyana said:
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥१-१२८-१४॥
Thus addressed, Droṇa released him, O Bhārata, and, honoring him with a pleased heart, gave him half the kingdom.
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥ दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥१-१२८-१५॥
He, with a dejected mind, dwelled at Mākanḍī on the bank of the Gaṅgā, a territory with people, and in the excellent city of Kāmpilya, and ruled the southern Pāñcāla region up to the river Carmaṇvatī.
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥१-१२८-१६॥
Drupada, remembering his enmity with Droṇa, did not cease from it. With Kṣatriya power, he saw no defeat of him.
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ॥ अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥१-१२८-१७॥
Knowing himself as deficient in strength compared to the Brāhmaṇa, and desiring a son, the king held that in mind. Droṇa attained the territory of Ahicchatra.
एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥१-१२८-१८॥
Thus, O king, the city of Ahicchatra with its region, having been conquered in battle by Arjuna, was given to Droṇa.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.