01.129
Core:Duryodhana cribs in front of Dhritarastra
vaiśampāyana uvāca॥
Vaiśampāyana said:
prāṇādhikaṁ bhīmasenaṁ kṛtavidyaṁ dhanañjayam। duryodhano lakṣayitva paryatapyata durmatiḥ॥1॥
Observing Bhīmasena, dearer than life, and Dhanañjaya, accomplished in learning, Duryodhana, the evil-minded, was distressed.
tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ। anekairabhyupāyaistāñjighāṁsanti sma pāṇḍavān॥2॥
Then Karṇa, son of Vikartana, and Śakuni, son of Subala, sought to harm the Pāṇḍavas by many means.
pāṇḍavāścāpi tatsarvaṁ pratyajānannarindamāḥ। udbhāvanamakurvanto vidurasya mate sthitāḥ॥3॥
And the Pāṇḍavas, best among men, recognizing all that, did not retaliate but remained according to Vidura's counsel.
guṇaiḥ samuditāndṛṣṭvā paurāḥ pāṇḍusutāṁstadā। kathayanti sma sambhūya catvareṣu sabhāsu ca॥4॥
Seeing the sons of Pāṇḍu endowed with virtues, the citizens then would gather and speak of them in the open squares and assemblies.
prajñācakṣuracakṣuṣṭvāddhṛtarāṣṭro janeśvaraḥ। rājyamaprāptavānpūrvaṁ sa kathaṁ nṛpatirbhavet॥5॥
Because Dhṛtarāṣṭra, lord of men, was blind and had not earlier attained the kingdom, how can he now be king?
tathā bhīṣmaḥ śāntanavaḥ satyasaṁdho mahāvrataḥ। pratyākhyāya purā rājyaṁ nādya jātu grahīṣyati॥6॥
Likewise, Bhīṣma, son of Śantanu, bound to truth and of great vow, having renounced the kingdom earlier, will not now ever accept it.
te vayaṁ pāṇḍavaṁ jyeṣṭhaṁ taruṇaṁ vṛddhaśīlinam। abhiṣiñcāma sādhvadya satyaṁ karuṇavedinam॥7॥
Therefore, let us today anoint the eldest Pāṇḍava, though young in age, as king—he who is virtuous, truthful, and compassionate in nature.
sa hi bhīṣmaṁ śāntanavaṁ dhṛtarāṣṭraṁ ca dharmavit। saputraṁ vividhairbhogairyojayiṣyati pūjayan॥8॥
Indeed, he who knows dharma will honor Bhīṣma and Dhṛtarāṣṭra with his son, involving them in various enjoyments.
teṣāṁ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām। yudhiṣṭhirānuraktānāṁ paryatapyata durmatiḥ॥9॥
Hearing those words spoken by those devoted to Yudhiṣṭhira, the evil-minded Duryodhana was tormented.
sa tapyamāno duṣṭātmā teṣāṁ vāco na cakṣame। īrṣyayā cābhisantapto dhṛtarāṣṭramupāgamat॥10॥
Burning within and evil-minded, he could not endure their words. Consumed by envy, he approached Dhṛtarāṣṭra.
tato virahitaṁ dṛṣṭvā pitaraṁ pratipūjya saḥ। paurānurāgasantaptaḥ paścādidamabhāṣata॥11॥
Then, having seen his father alone and duly honored him, scorched by the citizens' affection, he afterwards spoke this.
śrutā me jalpatāṁ tāta paurāṇāmaśivā giraḥ। tvāmanādṛtya bhīṣmaṁ ca patimicchanti pāṇḍavam॥12॥
O father, I have heard the inauspicious words of the citizens as they speak—they desire the Pāṇḍava as lord, disregarding you and Bhīṣma.
matametacca bhīṣmasya na sa rājyaṁ bubhūṣati। asmākaṁ tu parāṁ pīḍāṁ cikīrṣanti pure janāḥ॥13॥
This too is Bhīṣma’s opinion—that he does not desire the kingdom. But the people in the city intend to cause us great affliction.
pitṛtaḥ prāptavānrājyaṁ pāṇḍurātmaguṇaiḥ purā। tvamapyaguṇasaṁyogātprāptaṁ rājyaṁ na labdhavān॥14॥
Pāṇḍu formerly obtained the kingdom from our father through his own virtues. But though you also attained it, due to lack of merit you did not secure it.
sa eṣa pāṇḍordaāyādyaṁ yadi prāpnoti pāṇḍavaḥ। tasya putro dhruvaṁ prāptastasya tasya iti cāparaḥ॥15॥
If the Pāṇḍava obtains the inheritance of Pāṇḍu, then certainly his son shall gain it, and so on to each thereafter.
te vayaṁ rājavaṁśena hīnāḥ saha sutairapi। avajñātā bhaviṣyāmo lokasya jagatīpate॥16॥
Thus we, deprived of the royal lineage along with our sons, shall become disregarded by the world, O lord of the earth.
satataṁ nirayaṁ prāptāḥ parapiṇḍopajīvinaḥ। na bhavema yathā rājaṁstathā śīghraṁ vidhīyatām॥17॥
Constantly falling into hell, living on the food of others—let us not become that, O king. Therefore, let something be quickly arranged.
abhaviṣyaḥ sthiro rājye yadi hi tvaṁ purā nṛpa। dhruvaṁ prāpsyāma ca vayaṁ rājyamapyavaśe jane॥18॥
Had you, O king, been firm in the kingdom before, we certainly would have gained the kingdom even over a subjugated people.