Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.128
Core:Drona defeats Drupada with the help of his disciple and returns half the kingdom.
vaiśampāyana uvāca॥
Vaiśampāyana said:
tataḥ śiṣyānsamānīya ācāryārthamacodayat। droṇaḥ sarvānaśeṣeṇa dakṣiṇārthaṁ mahīpate॥1॥
Then Droṇa, having assembled all his disciples, urged them completely for the sake of their teacher, O king, to bring the offering.
pāñcālarājaṁ drupadaṁ gṛhītvā raṇamūrdhani। paryānayata bhadraṁ vaḥ sā syātparamadakṣiṇā॥2॥
Capture Drupada, king of the Pāñcālas, in battle and bring him; that shall be your supreme offering. Blessings upon you.
tathetyuktvā tu te sarve rathaistūrṇaṁ prahāriṇaḥ। ācāryadhanadānārthaṁ droṇena sahitā yayuḥ॥3॥
Saying “so be it,” all of them quickly went with their chariots as warriors, united with Droṇa for the teacher's offering.
tato'bhijagmuḥ pāñcālānnighnantaste nararṣabhāḥ। mamṛdustasya nagaraṁ drupadasya mahaujasaḥ॥4॥
Then those best among men attacked the Pāñcālas, and crushed the city of the mighty Drupada.
te yajñasenaṁ drupadaṁ gṛhītvā raṇamūrdhani। upājahruḥ sahāmātyaṁ droṇāya bharatarṣabhāḥ॥5॥
The best of the Bharatas captured Yajñasena Drupada in battle and brought him, along with his ministers, to Droṇa.
bhagnadarpaṁ hṛtadhanaṁ tathā ca vaśamāgatam। sa vairaṁ manasā dhyātvā droṇo drupadamabravīt॥6॥
Seeing Drupada, whose pride was broken, wealth taken, and brought under control, Droṇa, reflecting upon the enmity in his mind, spoke to him.
pramṛdya tarasā rāṣṭraṁ puraṁ te mṛditaṁ mayā। prāpya jīvanripuvaśaṁ sakhipūrvaṁ kimiṣyate॥7॥
Having crushed your kingdom and city with force, and now having you under my control while alive—what is to be desired of a former friend?
evamuktvā prahasyainaṁ niścitya punarabravīt। mā bhaiḥ prāṇabhayādrājankṣamiṇo brāhmaṇā vayam॥8॥
Thus speaking and smiling, he resolved and again said: “Fear not for your life, O king. We Brāhmaṇas are forgiving.”
āśrame krīḍitaṁ yattu tvayā bālye mayā saha। tena saṁvardhitaḥ snehastvayā me kṣatriyarṣabha॥9॥
O best of Kṣatriyas, the games we played together in our childhood in the hermitage—by that, my affection for you has grown.
prārthayeyaṁ tvayā sakhyaṁ punareva nararṣabha। varaṁ dadāmi te rājanrājyasyārdhamavāpnuhi॥10॥
I seek friendship from you once again, O best of men. I grant you a boon, O king—obtain half of your kingdom.
arājā kila no rājñāṁ sakhā bhavitumarhati। ataḥ prayatitaṁ rājye yajñasena mayā tava॥11॥
One without a kingdom is indeed unworthy of being a friend to kings. Therefore, O Yajñasena, I exerted myself to gain you a kingdom.
rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare। sakhāyaṁ māṁ vijānīhi pāñcāla yadi manyase॥12॥
You are king on the southern bank of the Gaṅgā; I am on the northern. Know me as your friend, O Pāñcāla, if you consider it right.
drupada uvāca॥
Drupada said:
anāścaryamidaṁ brahmanvikrānteṣu mahātmasu। prīye tvayāhaṁ tvattaśca prītimicchāmi śāśvatīm॥13॥
O Brāhmaṇa, this is not surprising among the valiant and great souls. I am pleased with you and desire eternal friendship from you.
vaiśampāyana uvāca॥
Vaiśampāyana said:
evamuktastu taṁ droṇo mokṣayāmāsa bhārata। satkṛtya cainaṁ prītātmā rājyārdhaṁ pratyapādayat॥14॥
Thus addressed, Droṇa released him, O Bhārata, and, honoring him with a pleased heart, gave him half the kingdom.
mākandīmatha gaṅgāyāstīre janapadāyutām। so'dhyāvasaddīnamanāḥ kāmpilyaṁ ca purottamam॥ dakṣiṇāṁścaiva pāñcālānyāvaccarmaṇvatī nadī॥15॥
He, with a dejected mind, dwelled at Mākanḍī on the bank of the Gaṅgā, a territory with people, and in the excellent city of Kāmpilya, and ruled the southern Pāñcāla region up to the river Carmaṇvatī.
droṇena vairaṁ drupadaḥ saṁsmaranna śaśāma ha। kṣātreṇa ca balenāsya nāpaśyatsa parājayam॥16॥
Drupada, remembering his enmity with Droṇa, did not cease from it. With Kṣatriya power, he saw no defeat of him.
hīnaṁ viditvā cātmānaṁ brāhmaṇena balena ca। putrajanma parīpsanvai sa rājā tadadhārayat॥ ahićchatraṁ ca viṣayaṁ droṇaḥ samabhipadyata॥17॥
Knowing himself as deficient in strength compared to the Brāhmaṇa, and desiring a son, the king held that in mind. Droṇa attained the territory of Ahicchatra.
evaṁ rājannahićchatrā purī janapadāyutā। yudhi nirjitya pārthena droṇāya pratipāditā॥18॥
Thus, O king, the city of Ahicchatra with its region, having been conquered in battle by Arjuna, was given to Droṇa.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.