Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.141
Core:The fight between Hidimba and Bhima starts.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥१॥
bhīmasenas tu taṁ dṛṣṭvā rākṣasaṁ prahasann iva। bhaginīṁ prati saṅkruddham idaṁ vacanam abravīt॥1॥
[भीमसेनः (bhīmasenaḥ) - Bhīmasena; तु (tu) - but; तम् (tam) - him; दृष्ट्वा (dṛṣṭvā) - seeing; राक्षसम् (rākṣasam) - the rākṣasa; प्रहसन् (prahasan) - smiling; इव (iva) - as if; भगिनीम् (bhaginīm) - at the sister; प्रति (prati) - towards; सङ्क्रुद्धम् (saṅkruddham) - enraged; इदम् (idam) - this; वचनम् (vacanam) - statement; अब्रवीत् (abravīt) - he said;]
Bhīmasena, seeing the rākṣasa and smiling as if, said these words to him who was enraged at his sister.
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥२॥
kiṁ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ। mām āsādaya durbuddhe tarasā tvaṁ narāśana॥2॥
[किम् (kim) - what; ते (te) - to you; हिडिम्ब (hiḍimba) - Hiḍimba; एतैः वा (etair vā) - with these or; सुख-सुप्तैः (sukha-suptaiḥ) - peacefully sleeping; प्रबोधितैः (prabodhitaiḥ) - awakened; माम् (mām) - me; आसादय (āsādaya) - confront; दुर्बुद्धे (durbuddhe) - O evil-minded one; तरसा (tarasā) - with force; त्वम् (tvam) - you; नर-अशन (nara-aśana) - man-eater;]
What is it to you, Hiḍimba, whether these peacefully sleeping ones are awakened? Confront me with force, O evil-minded man-eater.
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥३॥
mayy eva prahara hi tvaṁ na striyaṁ hantum arhasi। viśeṣato'napakṛte pareṇāpakṛte sati॥3॥
[मयि एव (mayi eva) - at me alone; प्रहर (prahara) - strike; हि (hi) - indeed; त्वम् (tvam) - you; न (na) - not; स्त्रीम् (strīm) - a woman; हन्तुम् (hantum) - to kill; अर्हसि (arhasi) - should; विशेषतः (viśeṣataḥ) - especially; अनुपकृते (anapakṛte) - when not harmed; परेण (pareṇa) - by another; अपकृते सति (apakṛte sati) - even if harmed;]
Strike only at me, you should not kill a woman — especially when she has not wronged you, even if another has.
न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥ भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥४॥
na hīyaṁ svavaśā bālā kāmayaty adya mām iha। coditaiṣā hy anaṅgena śarīrāntaracāriṇā। bhaginī tava durbuddhe rākṣasānāṁ yaśohara॥4॥
[न (na) - not; हि (hi) - indeed; इयं (iyaṁ) - this girl; स्ववशा (svavaśā) - of her own will; बाला (bālā) - young woman; कामयति (kāmayati) - desires; अद्य (adya) - today; माम् (mām) - me; इह (iha) - here; चोदिता (coditā) - impelled; एषा (eṣā) - she; हि (hi) - indeed; अनङ्गेन (anaṅgena) - by the bodiless (Cupid); शरीर-अन्तर-चारिणा (śarīra-antara-cāriṇā) - who moves within bodies; भगिनी (bhaginī) - sister; तव (tava) - your; दुर्बुद्धे (durbuddhe) - O evil-minded one; राक्षसानाम् (rākṣasānām) - of the rākṣasas; यशः-हर (yaśo-hara) - destroyer of fame;]
This girl does not desire me by her own will today; she is impelled by Cupid, the body-roaming one. Your sister, O evil-minded one, is a disgrace to the fame of the rākṣasas.
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥५॥
tvanniyogena caiveyaṁ rūpaṁ mama samīkṣya ca। kāmayaty adya māṁ bhīrur naiṣā dūṣayate kulam॥5॥
[त्वत्-नियोगेन (tvat-niyogena) - by your command; च (ca) - and; एव (eva) - indeed; इयम् (iyam) - this one; रूपम् (rūpam) - form; मम (mama) - my; समीक्ष्य (samīkṣya) - having seen; च (ca) - and; कामयति (kāmayati) - desires; अद्य (adya) - today; माम् (mām) - me; भीरुः (bhīruḥ) - timid woman; न (na) - not; एषा (eṣā) - she; दूषयते (dūṣayate) - disgraces; कुलम् (kulam) - the family;]
This girl desires me today because of your command and having seen my form; O timid one, she does not disgrace your family.
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥६॥
anaṅgena kṛte doṣe nemāṁ tvam iha rākṣasa। mayi tiṣṭhati duṣṭātman na striyaṁ hantum arhasi॥6॥
[अनङ्गेन (anaṅgena) - by Cupid; कृते (kṛte) - done; दोषे (doṣe) - fault; न (na) - not; इमाम् (imām) - her; त्वम् (tvam) - you; इह (iha) - here; राक्षस (rākṣasa) - O rākṣasa; मयि (mayi) - while I am here; तिष्ठति (tiṣṭhati) - stands; दुष्ट-आत्मन् (duṣṭ-ātman) - O wicked soul; न (na) - not; स्त्रीयम् (striyam) - a woman; हन्तुम् (hantum) - to kill; अर्हसि (arhasi) - should;]
O rākṣasa, when the fault is caused by Cupid, you should not kill this woman while I stand here, O wicked one.
समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥७॥
samāgaccha mayā sārdham ekenaiko narāśana। aham eva nayiṣyāmi tvām adya yamasādanam॥7॥
[समागच्छ (samāgaccha) - come forth; मया (mayā) - with me; सार्धम् (sārdham) - together; एकेन (ekena) - alone; एकः (ekaḥ) - alone; नर-अशन (nara-aśana) - man-eater; अहम् (aham) - I; एव (eva) - indeed; नयिष्यामि (nayiṣyāmi) - will lead; त्वाम् (tvām) - you; अद्य (adya) - today; यम-सादनम् (yama-sādanam) - to the abode of Yama (death);]
Come alone with me, O man-eater. I alone will take you today to the abode of Yama.
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥८॥
adya te talaniṣpiṣṭaṁ śiro rākṣasa dīryatām। kuñjarasy eva pādena viniṣpiṣṭaṁ balīyasaḥ॥8॥
[अद्य (adya) - today; ते (te) - your; तल-निष्पिष्टम् (tala-niṣpiṣṭam) - crushed by the sole; शिरः (śiraḥ) - head; राक्षस (rākṣasa) - O rākṣasa; दीर्यताम् (dīryatām) - be shattered; कुञ्जरस्य (kuñjarasya) - of an elephant; एव (eva) - just; पादेन (pādena) - by the foot; विनिष्पिष्टम् (viniṣpiṣṭam) - trampled; बलीयसः (balīyasaḥ) - of a stronger;]
Today, O rākṣasa, let your head be crushed and shattered, as if by the foot of a mighty elephant.
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥९॥
adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te। karṣantu bhuvi saṁhṛṣṭā nihatāsya mayā mṛdhe॥9॥
[अद्य (adya) - today; गात्राणि (gātrāṇi) - limbs; क्रव्यादाः (kravyādāḥ) - flesh-eaters; श्येनाः (śyenāḥ) - hawks; गोमायवः (gomāyavaḥ) - jackals; च (ca) - and; ते (te) - your; कर्षन्तु (karṣantu) - may they drag; भुवि (bhuvi) - on the ground; संहृष्टाः (saṁhṛṣṭāḥ) - joyfully; निहतस्य (niḥatasya) - of the one slain; मया (mayā) - by me; मृधे (mṛdhe) - in battle;]
Today, let the hawks, jackals, and other flesh-eaters joyfully drag your limbs across the earth, O slain one in battle by me.
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥१०॥
kṣaṇenādya kariṣyāham idaṁ vanam akaṇṭakam। purastād dūṣitaṁ nityaṁ tvayā bhakṣayatā narān॥10॥
[क्षणेन (kṣaṇena) - in a moment; अद्य (adya) - today; करिष्ये (kariṣye) - I will make; अहम् (aham) - I; इदं (idam) - this; वनम् (vanam) - forest; अ-कण्टकम् (akaṇṭakam) - thornless, danger-free; पुरस्तात् (purastāt) - before; दूषितम् (dūṣitam) - defiled; नित्यं (nityaṁ) - always; त्वया (tvayā) - by you; भक्षयता (bhakṣayatā) - eating; नरान् (narān) - men;]
Today I will make this forest safe in a moment, which was always defiled before by you eating men.
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥११॥
adya tvāṁ bhaginī pāpa kṛṣyamāṇaṁ mayā bhuvi। drakṣaty adri-pratīkāśaṁ siṁheneva mahādvipam॥11॥
[अद्य (adya) - today; त्वाम् (tvām) - you; भगिनी (bhaginī) - sister; पाप (pāpa) - wicked one; कृष्यमाणम् (kṛṣyamāṇam) - being dragged; मया (mayā) - by me; भुवि (bhuvi) - on the ground; द्रक्ष्यति (drakṣyati) - will see; अद्रि-प्रतीकाशम् (adri-pratīkāśam) - mountain-like; सिंहेन (siṁhena) - by a lion; इव (iva) - like; महा-द्विपम् (mahā-dvipam) - great elephant;]
Today your sister, O wicked one, will see you dragged by me on the ground, like a lion drags a mountain-like elephant.
निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥१२॥
nirābādhās tvayi hate mayā rākṣasapāṁsana। vanam etac cariṣyanti puruṣā vanacāriṇaḥ॥12॥
[निराबाधाः (nirābādhāḥ) - unharmed; त्वयि (tvayi) - when you; हते (hate) - are slain; मया (mayā) - by me; राक्षस-पांसन (rākṣasa-pāṁsana) - defiler of the rākṣasas; वनम् (vanam) - forest; एतत् (etat) - this; चरिष्यन्ति (cariṣyanti) - will roam; पुरुषाः (puruṣāḥ) - men; वन-चारिणः (vana-cāriṇaḥ) - forest-dwellers;]
When you are slain by me, O defiler of the rākṣasas, unharmed men who roam the forest shall dwell in this forest.
हिडिम्ब उवाच॥
hiḍimba uvāca॥
[हिडिम्बः (hiḍimbaḥ) - Hiḍimba; उवाच (uvāca) - said;]
Hiḍimba said:
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥१३॥
garjitena vṛthā kiṁ te katthitena ca mānuṣa। kṛtvaitat karmaṇā sarvaṁ katthethā mā ciraṁ kṛthāḥ॥13॥
[गर्जितेन (garjitena) - with roaring; वृथा (vṛthā) - vainly; किम् (kim) - what use; ते (te) - to you; कत्थितेन (katthitena) - with boasting; च (ca) - and; मानुष (mānuṣa) - O human; कृत्वा (kṛtvā) - having done; एतत् (etat) - this; कर्मणा (karmaṇā) - by deed; सर्वम् (sarvam) - all; कत्थेथा (katthethā) - boast; मा (mā) - do not; चिरम् (ciram) - long; कृथाः (kṛthāḥ) - delay;]
What use is your roaring and boasting, O human? Do this by deed and then boast—delay no longer.
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥१४॥
balinaṁ manyase yac cātmānam aparākramam। jñāsyasy adya samāgamya mayātmānaṁ balādhikam॥14॥
[बलिनम् (balinam) - strong; मन्यसे (manyase) - you consider; यत् (yat) - that; आत्मानम् (ātmānam) - yourself; अपराक्रमम् (aparākramam) - unchallenged; ज्ञास्यसि (jñāsyasi) - you will know; अद्य (adya) - today; समागम्य (samāgamya) - upon meeting; मया (mayā) - me; आत्मानम् (ātmānam) - my self; बल-अधिकम् (bala-adhikam) - superior in strength;]
You think yourself strong and unchallenged, but today you shall know my strength surpasses yours upon meeting me.
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥१५॥
na tāvad etān hiṁsiṣye svapantv ete yathā sukham। eṣa tvām eva durbuddhe nihanmy adyāpriyaṁvadam॥15॥
[न (na) - not; तावत् (tāvat) - for now; एतान् (etān) - these; हिंसिष्ये (hiṁsiṣye) - I will harm; स्वपन्तु (svapantu) - let them sleep; एते (ete) - these; यथा (yathā) - as; सुखम् (sukham) - they wish; एषः (eṣaḥ) - I; त्वाम् (tvām) - you; एव (eva) - only; दुर्बुद्धे (durbuddhe) - O wicked-minded one; निहन्मि (nihanmi) - will kill; अद्य (adya) - today; अप्रियं-वदम् (apriyaṁ-vadam) - speaker of harsh words;]
I shall not harm these for now—let them sleep as they wish. Today I shall kill you, O wicked one, who speak unpleasantly.
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥१६॥
pītvā tavāsṛg gātrebhyas tataḥ paścād imān api। haniṣyāmi tataḥ paścād imāṁ vipriyakāriṇīm॥16॥
[पीत्वा (pītvā) - having drunk; तव (tava) - your; असृक् (asṛk) - blood; गात्रेभ्यः (gātrebhyaḥ) - from the limbs; ततः (tataḥ) - then; पश्चात् (paścāt) - afterwards; इमान् (imān) - these; अपि (api) - also; हनिष्यामि (haniṣyāmi) - I shall slay; ततः (tataḥ) - then; पश्चात् (paścāt) - afterward; इमाम् (imām) - this woman; विप्रिय-कारिणीम् (vipriya-kāriṇīm) - doer of unpleasant deeds;]
Having drunk your blood from your limbs, I shall then kill these others too, and afterward this woman who has done wrong.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥१७॥
evam uktvā tato bāhuṁ pragṛhya puruṣādakaḥ। abhyadhāvata saṅkruddho bhīmasenam ariṁdamam॥17॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having said; ततः (tataḥ) - then; बाहुम् (bāhum) - arm; प्रगृह्य (pragṛhya) - having seized; पुरुष-अदकः (puruṣādakaḥ) - man-eater; अभ्यधावत (abhyadhāvata) - rushed; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; भीमसेनम् (bhīmasenam) - toward Bhīmasena; अरि-दमम् (ari-damam) - subduer of enemies;]
Having said thus, the man-eater seized his arm and rushed enraged toward Bhīmasena, the subduer of enemies.
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥१८॥
tasyābhipatatastūrṇaṁ bhīmo bhīmaparākramaḥ। vegena prahṛtaṁ bāhuṁ nijagrāha hasann iva॥18॥
[तस्य (tasya) - his; अभिपततः (abhipatataḥ) - as he rushed; तूर्णम् (tūrṇam) - swiftly; भीमः (bhīmaḥ) - Bhīma; भीम-पराक्रमः (bhīma-parākramaḥ) - of terrible prowess; वेगेन (vegena) - with force; प्रहृतम् (prahṛtam) - struck; बाहुम् (bāhum) - arm; निजग्राह (nijagrāha) - seized; हसन्-इव (hasan-iva) - as if smiling;]
As he rushed swiftly, Bhīma of terrible prowess seized his struck arm with force, as if smiling.
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥१९॥
nigṛhya taṁ balād bhīmo visphurantaṁ cakarṣa ha। tasmād deśād dhanūṁṣy aṣṭau siṁhaḥ kṣudramṛgaṁ yathā॥19॥
[निगृह्य (nigṛhya) - having seized; तम् (tam) - him; बलात् (balāt) - forcibly; भीमः (bhīmaḥ) - Bhīma; विस्फुरन्तम् (visphurantam) - struggling; चकर्ष (cakarṣa) - dragged; ह (ha) - indeed; तस्मात् (tasmāt) - from that; देशात् (deśāt) - place; धनूंषि (dhanūṁṣi) - bows; अष्टौ (aṣṭau) - eight; सिंहः (siṁhaḥ) - lion; क्षुद्र-मृगम् (kṣudra-mṛgam) - small animal; यथा (yathā) - like;]
Having seized him with force, Bhīma dragged the struggling foe from that place like a lion drags a small beast from its den.
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥२०॥
tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ। bhīmasenaṁ samāliṅgya vyanadad bhairavaṁ ravam॥20॥
[ततः (tataḥ) - then; सः (saḥ) - he; राक्षसः (rākṣasaḥ) - rākṣasa; क्रुद्धः (kruddhaḥ) - enraged; पाण्डवेन (pāṇḍavena) - by the Pāṇḍava; बलात् (balāt) - with strength; धृतः (dhṛtaḥ) - seized; भीमसेनम् (bhīmasenam) - Bhīmasena; समालिङ्ग्य (samāliṅgya) - embracing; व्यनदत् (vyanadat) - roared; भैरवम् (bhairavam) - terrible; रवम् (ravam) - sound;]
Then the enraged rākṣasa, seized by the Pāṇḍava with force, embraced Bhīmasena and roared a terrible sound.
पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ॥२१॥
punar bhīmo balād enaṁ vicakarṣa mahābalaḥ। mā śabdaḥ sukhasuptānāṁ bhrātṝṇāṁ me bhaved iti॥21॥
[पुनः (punaḥ) - again; भीमः (bhīmaḥ) - Bhīma; बलात् (balāt) - with force; एनम् (enam) - him; विचकर्ष (vicakarṣa) - dragged; महा-बलः (mahā-balaḥ) - mighty; मा (mā) - let not; शब्दः (śabdaḥ) - sound; सुख-सुप्तानाम् (sukha-suptānām) - peacefully sleeping; भ्रातृणाम् (bhrātṝṇām) - brothers; मे (me) - my; भवेत् (bhavet) - arise; इति (iti) - thus;]
Again, mighty Bhīma dragged him with force, thinking, “Let not a sound arise to wake my peacefully sleeping brothers.”
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥२२॥
anyonyaṁ tau samāsādya vicakarṣatur ojasā। rākṣaso bhīmasenaś ca vikramaṁ cakratuḥ param॥22॥
[अन्योन्यम् (anyonyaṁ) - each other; तौ (tau) - those two; समासाद्य (samāsādya) - having met; विचकर्षतुः (vicakarṣatuḥ) - they dragged; ओजसा (ojasā) - with might; राक्षसः (rākṣasaḥ) - the rākṣasa; भीमसेनः (bhīmasenaḥ) - and Bhīmasena; च (ca) - and; विक्रमम् (vikramam) - heroic effort; चक्रतुः (cakratuḥ) - they performed; परम् (param) - supreme;]
Those two, having met each other, dragged each other mightily — the rākṣasa and Bhīmasena displayed supreme prowess.
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥२३॥
babhañjatur mahāvṛkṣāṁl latāś cākarṣatus tataḥ। mattāv iva susaṁrabdhau vāraṇau ṣaṣṭihāyanau॥23॥
[बभञ्जतुः (babhañjatuḥ) - they broke; महा-वृक्षान् (mahā-vṛkṣān) - great trees; लताः (latāḥ) - creepers; च (ca) - and; आकर्षतुः (ākarṣatuḥ) - they pulled; ततः (tataḥ) - thereafter; मत्तौ (mattau) - frenzied; इव (iva) - like; सु-संरब्धौ (su-saṁrabdhau) - very enraged; वारणौ (vāraṇau) - elephants; षष्टि-हायनौ (ṣaṣṭi-hāyanau) - sixty years old;]
They broke great trees and pulled creepers, like two frenzied, fiercely enraged sixty-year-old elephants.
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥२४॥
tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ। saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām॥24॥
[तयोः (tayoḥ) - of those two; शब्देन (śabdena) - by the sound; महता (mahatā) - great; विबुद्धाः (vibuddhāḥ) - awakened; ते (te) - they; नर-ऋषभाः (nara-ṛṣabhāḥ) - bull-like men; सह (saha) - with; मात्रया (mātrayā) - mother; तु (tu) - then; ददृशुः (dadṛśuḥ) - saw; हिडिम्बाम् (hiḍimbām) - Hiḍimbā; अग्रतः (agrataḥ) - in front; स्थिताम् (sthitām) - standing;]
Awakened by the great sound of those two, the bull-like men along with their mother saw Hiḍimbā standing in front.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.