01.141
Core:The fight between Hidimba and Bhima starts.
वैशम्पायन उवाच॥
Vaiśampāyana said:
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥१॥
Bhīmasena, seeing the rākṣasa and smiling as if, said these words to him who was enraged at his sister.
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥२॥
What is it to you, Hiḍimba, whether these peacefully sleeping ones are awakened? Confront me with force, O evil-minded man-eater.
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥३॥
Strike only at me, you should not kill a woman — especially when she has not wronged you, even if another has.
न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥ भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥४॥
This girl does not desire me by her own will today; she is impelled by Cupid, the body-roaming one. Your sister, O evil-minded one, is a disgrace to the fame of the rākṣasas.
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥५॥
This girl desires me today because of your command and having seen my form; O timid one, she does not disgrace your family.
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥६॥
O rākṣasa, when the fault is caused by Cupid, you should not kill this woman while I stand here, O wicked one.
समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥७॥
Come alone with me, O man-eater. I alone will take you today to the abode of Yama.
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥८॥
Today, O rākṣasa, let your head be crushed and shattered, as if by the foot of a mighty elephant.
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥९॥
Today, let the hawks, jackals, and other flesh-eaters joyfully drag your limbs across the earth, O slain one in battle by me.
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥१०॥
Today I will make this forest safe in a moment, which was always defiled before by you eating men.
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥११॥
Today your sister, O wicked one, will see you dragged by me on the ground, like a lion drags a mountain-like elephant.
निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥१२॥
When you are slain by me, O defiler of the rākṣasas, unharmed men who roam the forest shall dwell in this forest.
हिडिम्ब उवाच॥
Hiḍimba said:
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥१३॥
What use is your roaring and boasting, O human? Do this by deed and then boast—delay no longer.
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥१४॥
You think yourself strong and unchallenged, but today you shall know my strength surpasses yours upon meeting me.
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥१५॥
I shall not harm these for now—let them sleep as they wish. Today I shall kill you, O wicked one, who speak unpleasantly.
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥१६॥
Having drunk your blood from your limbs, I shall then kill these others too, and afterward this woman who has done wrong.
वैशम्पायन उवाच॥
Vaiśampāyana said:
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥१७॥
Having said thus, the man-eater seized his arm and rushed enraged toward Bhīmasena, the subduer of enemies.
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥१८॥
As he rushed swiftly, Bhīma of terrible prowess seized his struck arm with force, as if smiling.
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥१९॥
Having seized him with force, Bhīma dragged the struggling foe from that place like a lion drags a small beast from its den.
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥२०॥
Then the enraged rākṣasa, seized by the Pāṇḍava with force, embraced Bhīmasena and roared a terrible sound.
पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ॥२१॥
Again, mighty Bhīma dragged him with force, thinking, “Let not a sound arise to wake my peacefully sleeping brothers.”
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥२२॥
Those two, having met each other, dragged each other mightily — the rākṣasa and Bhīmasena displayed supreme prowess.
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥२३॥
They broke great trees and pulled creepers, like two frenzied, fiercely enraged sixty-year-old elephants.
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥२४॥
Awakened by the great sound of those two, the bull-like men along with their mother saw Hiḍimbā standing in front.