Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.142
Core:Bhima kills Hidimba.
वैशम्पायन उवाच॥
Vaiśampāyana said:
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥१॥
Awakened, they saw Hiḍimbā's superhuman form and were amazed — those tiger-like men, along with Pṛthā.
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा । उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥२॥
Then Kuntī, astonished by her beauty, gently said this sweet and conciliatory speech.
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि । केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥३॥
O beautiful one who appears god-born, whose are you? What is your purpose, O graceful-hipped one? From where have you come?
यदि वास्य वनस्यासि देवता यदि वाप्सराः । आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥४॥
If you are a goddess of this forest or a celestial nymph, then tell me all this — why do you remain here?
हिडिम्बोवाच॥
Hiḍimba said:
यदेतत्पश्यसि वनं नीलमेघनिभं महत् । निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥५॥
This great forest that you see, dark like rainclouds, is the dwelling of the rākṣasa Hiḍimba — and also mine.
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥६॥
Know me, O beautiful lady, to be the sister of that king of rākṣasas, who sent me to kill you and your sons, O noble one.
क्रूरबुद्धेरहं तस्य वचनादागता इह । अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥७॥
I, on his command, came here — that cruel-minded one — and I saw your powerful, golden-complexioned son.
ततोऽहं सर्वभूतानां भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥८॥
Then, while I moved through the hearts of all beings, O auspicious one, I was overcome by Cupid, drawn to your son.
ततो वृतो मया भर्ता तव पुत्रो महाबलः । अपनेतुं च यतितो न चैव शकितो मया ॥९॥
Your mighty son was chosen by me as husband, and though I tried to resist, I was not able.
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥१०॥
Knowing I was delayed, the man-eater himself came to slay all your sons.
स तेन मम कान्तेन तव पुत्रेण धीमता । बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥११॥
He was crushed with force and dragged away by my beloved — your wise and great-souled son.
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥१२॥
See, in battle, those two — the man and the rākṣasa — of great speed and valor, dragging and roaring at each other.
वैशम्पायन उवाच॥
Vaiśampāyana said:
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥१३॥
Hearing her words, Yudhiṣṭhira at once sprang up, and so did Arjuna, Nakula, and mighty Sahadeva.
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥१४॥
They saw those two locked in struggle, each dragging the other and desiring victory — fierce in battle like lions.
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् । दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥१५॥
Embracing and dragging each other, they stirred up earthly dust like smoke from a forest fire.
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ । विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥१६॥
Covered in earth-dust, the two shone like mountains enveloped in mist.
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु । उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥१७॥
Seeing Bhīma struggling against the rākṣasa, Pārtha spoke these words gently with a smile.
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् । समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥१८॥
Do not fear, O mighty-armed Bhīma. We, being wearied and asleep, did not perceive you engaged in such a fearsome form.
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥१९॥
I stand ready to assist, O Pārtha; I shall fight the rākṣasa. Nakula and Sahadeva shall guard our mother.
भीम उवाच॥
Bhīma said:
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया । न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥२०॥
Remain unconcerned and observe; you need not be agitated. This one shall never again live, having come within my arms.
अर्जुन उवाच॥
Arjuna said:
किमनेन चिरं भीम जीवता पापरक्षसा । गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥२१॥
Why let this sinful demon live long, O Bhīma? We should move; it is not possible to stay here long, O subduer of enemies.
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥२२॥
The eastern sky will soon redden, twilight is about to begin; in this fierce hour, demons become powerful.
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥२३॥
Hasten, Bhīma, do not play. Slay the dreadful demon before he uses illusion; apply your full strength through your arms.
वैशम्पायन उवाच॥
Vaiśampāyana said:
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः । उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥२४॥
Thus addressed by Arjuna, Bhīma swiftly lifted and whirled the fearsome demon’s body, whose strength exceeded a hundredfold.
भीम उवाच॥
Bhīma said:
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥२५॥
Nourished in vain by useless flesh, aged and foolish in vain, you deserve a futile death. Today, you shall not be in vain again.
अर्जुन उवाच॥
Arjuna said:
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि । करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥२६॥
Or if you consider this demon a burden in battle, I shall assist you — let him be quickly slain.
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥२७॥
Or else, I myself shall slay this one, O Vṛkodara. You are exhausted, having done your part. Rest for now.
वैशम्पायन उवाच॥
Vaiśampāyana said:
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः । निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥२८॥
Hearing that speech, the enraged Bhīmasena crushed him by force on the ground and killed the beast-slaying demon.
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥२९॥
As Bhīma slew him, he roared a loud sound, filling the whole forest like a wet kettledrum.
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥३०॥
The mighty son of Pāṇḍu bound him with his arms, broke him in the middle, and delighted the Pāṇḍavas.
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः । अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥३१॥
Seeing Hidiṁba slain, the swift ones rejoiced and honored Bhīmasena, the tiger among men and subduer of enemies.
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥३२॥
Having honored Bhīma, the great-souled and mighty one, Arjuna again addressed these words to Vṛkodara.
नदूरे नगरं मन्ये वनादस्मादहं प्रभो । शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥३३॥
I believe the city is not far from this forest, O lord. Let us go quickly for your welfare, so that Suyodhana does not find us.
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः । प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥३४॥
Then all the warriors, scorcher of foes, said "So be it" and departed with their mother, along with the demoness Hiḍimbā.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.