Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.141
Core:The fight between Hidimba and Bhima starts.
vaiśampāyana uvāca॥
Vaiśampāyana said:
bhīmasenas tu taṁ dṛṣṭvā rākṣasaṁ prahasann iva। bhaginīṁ prati saṅkruddham idaṁ vacanam abravīt॥1॥
Bhīmasena, seeing the rākṣasa and smiling as if, said these words to him who was enraged at his sister.
kiṁ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ। mām āsādaya durbuddhe tarasā tvaṁ narāśana॥2॥
What is it to you, Hiḍimba, whether these peacefully sleeping ones are awakened? Confront me with force, O evil-minded man-eater.
mayy eva prahara hi tvaṁ na striyaṁ hantum arhasi। viśeṣato'napakṛte pareṇāpakṛte sati॥3॥
Strike only at me, you should not kill a woman — especially when she has not wronged you, even if another has.
na hīyaṁ svavaśā bālā kāmayaty adya mām iha। coditaiṣā hy anaṅgena śarīrāntaracāriṇā। bhaginī tava durbuddhe rākṣasānāṁ yaśohara॥4॥
This girl does not desire me by her own will today; she is impelled by Cupid, the body-roaming one. Your sister, O evil-minded one, is a disgrace to the fame of the rākṣasas.
tvanniyogena caiveyaṁ rūpaṁ mama samīkṣya ca। kāmayaty adya māṁ bhīrur naiṣā dūṣayate kulam॥5॥
This girl desires me today because of your command and having seen my form; O timid one, she does not disgrace your family.
anaṅgena kṛte doṣe nemāṁ tvam iha rākṣasa। mayi tiṣṭhati duṣṭātman na striyaṁ hantum arhasi॥6॥
O rākṣasa, when the fault is caused by Cupid, you should not kill this woman while I stand here, O wicked one.
samāgaccha mayā sārdham ekenaiko narāśana। aham eva nayiṣyāmi tvām adya yamasādanam॥7॥
Come alone with me, O man-eater. I alone will take you today to the abode of Yama.
adya te talaniṣpiṣṭaṁ śiro rākṣasa dīryatām। kuñjarasy eva pādena viniṣpiṣṭaṁ balīyasaḥ॥8॥
Today, O rākṣasa, let your head be crushed and shattered, as if by the foot of a mighty elephant.
adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te। karṣantu bhuvi saṁhṛṣṭā nihatāsya mayā mṛdhe॥9॥
Today, let the hawks, jackals, and other flesh-eaters joyfully drag your limbs across the earth, O slain one in battle by me.
kṣaṇenādya kariṣyāham idaṁ vanam akaṇṭakam। purastād dūṣitaṁ nityaṁ tvayā bhakṣayatā narān॥10॥
Today I will make this forest safe in a moment, which was always defiled before by you eating men.
adya tvāṁ bhaginī pāpa kṛṣyamāṇaṁ mayā bhuvi। drakṣaty adri-pratīkāśaṁ siṁheneva mahādvipam॥11॥
Today your sister, O wicked one, will see you dragged by me on the ground, like a lion drags a mountain-like elephant.
nirābādhās tvayi hate mayā rākṣasapāṁsana। vanam etac cariṣyanti puruṣā vanacāriṇaḥ॥12॥
When you are slain by me, O defiler of the rākṣasas, unharmed men who roam the forest shall dwell in this forest.
hiḍimba uvāca॥
Hiḍimba said:
garjitena vṛthā kiṁ te katthitena ca mānuṣa। kṛtvaitat karmaṇā sarvaṁ katthethā mā ciraṁ kṛthāḥ॥13॥
What use is your roaring and boasting, O human? Do this by deed and then boast—delay no longer.
balinaṁ manyase yac cātmānam aparākramam। jñāsyasy adya samāgamya mayātmānaṁ balādhikam॥14॥
You think yourself strong and unchallenged, but today you shall know my strength surpasses yours upon meeting me.
na tāvad etān hiṁsiṣye svapantv ete yathā sukham। eṣa tvām eva durbuddhe nihanmy adyāpriyaṁvadam॥15॥
I shall not harm these for now—let them sleep as they wish. Today I shall kill you, O wicked one, who speak unpleasantly.
pītvā tavāsṛg gātrebhyas tataḥ paścād imān api। haniṣyāmi tataḥ paścād imāṁ vipriyakāriṇīm॥16॥
Having drunk your blood from your limbs, I shall then kill these others too, and afterward this woman who has done wrong.
vaiśampāyana uvāca॥
Vaiśampāyana said:
evam uktvā tato bāhuṁ pragṛhya puruṣādakaḥ। abhyadhāvata saṅkruddho bhīmasenam ariṁdamam॥17॥
Having said thus, the man-eater seized his arm and rushed enraged toward Bhīmasena, the subduer of enemies.
tasyābhipatatastūrṇaṁ bhīmo bhīmaparākramaḥ। vegena prahṛtaṁ bāhuṁ nijagrāha hasann iva॥18॥
As he rushed swiftly, Bhīma of terrible prowess seized his struck arm with force, as if smiling.
nigṛhya taṁ balād bhīmo visphurantaṁ cakarṣa ha। tasmād deśād dhanūṁṣy aṣṭau siṁhaḥ kṣudramṛgaṁ yathā॥19॥
Having seized him with force, Bhīma dragged the struggling foe from that place like a lion drags a small beast from its den.
tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ। bhīmasenaṁ samāliṅgya vyanadad bhairavaṁ ravam॥20॥
Then the enraged rākṣasa, seized by the Pāṇḍava with force, embraced Bhīmasena and roared a terrible sound.
punar bhīmo balād enaṁ vicakarṣa mahābalaḥ। mā śabdaḥ sukhasuptānāṁ bhrātṝṇāṁ me bhaved iti॥21॥
Again, mighty Bhīma dragged him with force, thinking, “Let not a sound arise to wake my peacefully sleeping brothers.”
anyonyaṁ tau samāsādya vicakarṣatur ojasā। rākṣaso bhīmasenaś ca vikramaṁ cakratuḥ param॥22॥
Those two, having met each other, dragged each other mightily — the rākṣasa and Bhīmasena displayed supreme prowess.
babhañjatur mahāvṛkṣāṁl latāś cākarṣatus tataḥ। mattāv iva susaṁrabdhau vāraṇau ṣaṣṭihāyanau॥23॥
They broke great trees and pulled creepers, like two frenzied, fiercely enraged sixty-year-old elephants.
tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ। saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām॥24॥
Awakened by the great sound of those two, the bull-like men along with their mother saw Hiḍimbā standing in front.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.