01.142
Core:Bhima kills Hidimba.
vaiśampāyana uvāca॥
Vaiśampāyana said:
prabuddhās te hiḍimbāyā rūpaṁ dṛṣṭvātimānuṣam। vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha॥1॥
Awakened, they saw Hiḍimbā's superhuman form and were amazed — those tiger-like men, along with Pṛthā.
tataḥ kuntī samīkṣyaināṁ vismitā rūpasampadā। uvāca madhuraṁ vākyaṁ sāntvapūrvam idaṁ śanaiḥ॥2॥
Then Kuntī, astonished by her beauty, gently said this sweet and conciliatory speech.
kasya tvaṁ suragarbhābhe kā cāsi varavarṇini। kena kāryeṇa suśroṇi kutaś cāgamanaṁ tava॥3॥
O beautiful one who appears god-born, whose are you? What is your purpose, O graceful-hipped one? From where have you come?
yadi vā'sya vanasyāsi devatā yadi vāpsarāḥ। ācakṣva mama tat sarvaṁ kimarthaṁ ceha tiṣṭhasi॥4॥
If you are a goddess of this forest or a celestial nymph, then tell me all this — why do you remain here?
hiḍimbovāca॥
Hiḍimba said:
yad etat paśyasi vanaṁ nīlameghanibhaṁ mahat। nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca॥5॥
This great forest that you see, dark like rainclouds, is the dwelling of the rākṣasa Hiḍimba — and also mine.
tasya māṁ rākṣasendrasya bhaginīṁ viddhi bhāmini। bhrātrā saṁpreṣitām ārye tvāṁ saputrāṁ jighāṁsatā॥6॥
Know me, O beautiful lady, to be the sister of that king of rākṣasas, who sent me to kill you and your sons, O noble one.
krūrabuddher ahaṁ tasya vacanād āgatā iha। adrākṣaṁ hemavarṇābhaṁ tava putraṁ mahaujasaṁ॥7॥
I, on his command, came here — that cruel-minded one — and I saw your powerful, golden-complexioned son.
tato'haṁ sarvabhūtānāṁ bhāve vicaratā śubhe। coditā tava putrasya manmathena vaśānugā॥8॥
Then, while I moved through the hearts of all beings, O auspicious one, I was overcome by Cupid, drawn to your son.
tato vṛto mayā bhartā tava putro mahābalaḥ। apnetuṁ ca yatito na caiva śakito mayā॥9॥
Your mighty son was chosen by me as husband, and though I tried to resist, I was not able.
cirāyamāṇāṁ māṁ jñātvā tataḥ sa puruṣādakaḥ। svayam evāgato hantum imān sarvān tavātmajān॥10॥
Knowing I was delayed, the man-eater himself came to slay all your sons.
sa tena mama kāntena tava putreṇa dhīmatā। balādito viniṣpiṣya vyapakṛṣṭo mahātmanā॥11॥
He was crushed with force and dragged away by my beloved — your wise and great-souled son.
vikarṣantau mahāvegau garjamānau parasparam। paśyadhvaṁ yudhi vikrāntāv etau tau nara-rākṣasau॥12॥
See, in battle, those two — the man and the rākṣasa — of great speed and valor, dragging and roaring at each other.
vaiśampāyana uvāca॥
Vaiśampāyana said:
tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ। arjuno nakulaś caiva sahadevaś ca vīryavān॥13॥
Hearing her words, Yudhiṣṭhira at once sprang up, and so did Arjuna, Nakula, and mighty Sahadeva.
tau te dadṛśur āsaktau vikarṣantau parasparam। kāṅkṣamāṇau jayaṁ caiva siṁhāv iva raṇotkaṭau॥14॥
They saw those two locked in struggle, each dragging the other and desiring victory — fierce in battle like lions.
tāv anyonyaṁ samāliṅgya vikarṣantau parasparam। dāvāgni-dhūmasadṛśaṁ cakratuḥ pārthivaṁ rajaḥ॥15॥
Embracing and dragging each other, they stirred up earthly dust like smoke from a forest fire.
vasudhā-reṇu-saṁvītau vasudhādhara-saṁnibhau। vibhrājetāṁ yathā śailau nīhāreṇābhisaṁvṛtau॥16॥
Covered in earth-dust, the two shone like mountains enveloped in mist.
rākṣasena tathā bhīmaṁ kliśyamānaṁ nirīkṣya tu। uvācedaṁ vacaḥ pārthaḥ prahasañ śanakair iva॥17॥
Seeing Bhīma struggling against the rākṣasa, Pārtha spoke these words gently with a smile.
bhīma mā bhair mahābāho na tvāṁ budhyāmahe vayam। sametaṁ bhīmarūpeṇa prasuptāḥ śrama-karśitāḥ॥18॥
Do not fear, O mighty-armed Bhīma. We, being wearied and asleep, did not perceive you engaged in such a fearsome form.
sāhāyye'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam। nakulaḥ sahadevaś ca mātaraṁ gopayiṣyataḥ॥19॥
I stand ready to assist, O Pārtha; I shall fight the rākṣasa. Nakula and Sahadeva shall guard our mother.
bhīma uvāca॥
Bhīma said:
udāsīno nirīkṣasva na kāryaḥ sambhramas tvayā। na jātv ayaṁ punar jīven madbāhv antara-māgataḥ॥20॥
Remain unconcerned and observe; you need not be agitated. This one shall never again live, having come within my arms.
arjuna uvāca॥
Arjuna said:
kim anena ciraṁ bhīma jīvatā pāpa-rakṣasā। gantavyaṁ na ciraṁ sthātum iha śakyam ariṁdama॥21॥
Why let this sinful demon live long, O Bhīma? We should move; it is not possible to stay here long, O subduer of enemies.
purā saṁrajyate prācī purā sandhyā pravartate। raudre muhūrte rakṣāṁsi prabalāni bhavanti ca॥22॥
The eastern sky will soon redden, twilight is about to begin; in this fierce hour, demons become powerful.
tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam। purā vikurute māyāṁ bhujayoḥ sāram arpaya॥23॥
Hasten, Bhīma, do not play. Slay the dreadful demon before he uses illusion; apply your full strength through your arms.
vaiśampāyana uvāca॥
Vaiśampāyana said:
arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ। utkṣipyābhrāmayad dehaṁ tūrṇaṁ guṇaśatādhikam॥24॥
Thus addressed by Arjuna, Bhīma swiftly lifted and whirled the fearsome demon’s body, whose strength exceeded a hundredfold.
bhīma uvāca॥
Bhīma said:
vṛthāmāṁsair vṛthā puṣṭo vṛthā vṛddho vṛthā-matiḥ। vṛthāmaraṇam arhastvaṁ vṛthādya na bhaviṣyasi॥25॥
Nourished in vain by useless flesh, aged and foolish in vain, you deserve a futile death. Today, you shall not be in vain again.
arjuna uvāca॥
Arjuna said:
atha vā manyase bhāraṁ tvam imaṁ rākṣasaṁ yudhi। karomi tava sāhāyyaṁ śīghram eva nihanyatām॥26॥
Or if you consider this demon a burden in battle, I shall assist you — let him be quickly slain.
atha vāpy aham evainaṁ haniṣyāmi vṛkodara। kṛtakarmā pariśrāntaḥ sādhu tāvad uparama॥27॥
Or else, I myself shall slay this one, O Vṛkodara. You are exhausted, having done your part. Rest for now.
vaiśampāyana uvāca॥
Vaiśampāyana said:
tasya tad vacanaṁ śrutvā bhīmaseno'tyamarṣaṇaḥ। niṣpiṣyainaṁ balād bhūmau paśu-māram amārayat॥28॥
Hearing that speech, the enraged Bhīmasena crushed him by force on the ground and killed the beast-slaying demon.
sa māryamāṇo bhīmena nanāda vipulaṁ svanam। pūrayaṁs tad vanaṁ sarvaṁ jalārdra iva dundubhiḥ॥29॥
As Bhīma slew him, he roared a loud sound, filling the whole forest like a wet kettledrum.
bhujābhyāṁ yoktrayitvā taṁ balavān pāṇḍu-nandanaḥ। madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān॥30॥
The mighty son of Pāṇḍu bound him with his arms, broke him in the middle, and delighted the Pāṇḍavas.
hiḍimbaṁ nihataṁ dṛṣṭvā saṁhṛṣṭās te tarasvinaḥ। apūjayan nara-vyāghraṁ bhīmasenam ariṁdamam॥31॥
Seeing Hidiṁba slain, the swift ones rejoiced and honored Bhīmasena, the tiger among men and subduer of enemies.
abhipūjya mahātmānaṁ bhīmaṁ bhīma-parākramam। punar eva arjuno vākyam uvāca idaṁ vṛkodaram॥32॥
Having honored Bhīma, the great-souled and mighty one, Arjuna again addressed these words to Vṛkodara.
na dūre nagaraṁ manye vanād asmād ahaṁ prabho। śīghraṁ gacchāma bhadraṁ te na naḥ vidyāt suyodhanaḥ॥33॥
I believe the city is not far from this forest, O lord. Let us go quickly for your welfare, so that Suyodhana does not find us.
tataḥ sarve tathety uktvā saha mātrā parantapāḥ। prayayuḥ puruṣa-vyāghrā hiḍimbā caiva rākṣasī॥34॥
Then all the warriors, scorcher of foes, said "So be it" and departed with their mother, along with the demoness Hiḍimbā.