Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.144
Core-Pancharatra:Vyasa's visit and advice to stay at Ekachakra.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥१॥
te vanena vanaṁ vīrā ghnanto mṛga-gaṇān bahūn। apakramya yayū rājan tvaramāṇā mahā-rathāḥ॥1॥
[ते (te) - they; वनेन (vanena) - through forest; वनं (vanaṁ) - to forest; वीरा (vīrāḥ) - heroes; घ्नन्तः (ghnantaḥ) - striking; मृगगणान् (mṛga-gaṇān) - groups of deer; बहून् (bahūn) - many; अपक्रम्य (apakramya) - withdrawing; ययुः (yayuḥ) - went; राजन् (rājan) - O king; त्वारमाणाः (tvaramāṇāḥ) - hurrying; महारथाः (mahā-rathāḥ) - great chariot-warriors;]
Those heroic great chariot-warriors, slaying many groups of deer, proceeded from one forest to another with haste, O King.
मत्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥२॥
matsyāṁs trigartān pāñcālān kīcakān antaraṇa ca। ramaṇīyān vana-uddeśān prekṣamāṇāḥ sarāṁsi ca॥2॥
[मत्स्याञ् (matsyān) - the Matsyas; त्रिगर्तान् (trigartān) - the Trigartas; पाञ्चालान् (pāñcālān) - the Pāñcālas; कीचकान् (kīcakān) - the Kīcakas; अन्तरेण (antaraṇa) - passing through; च (ca) - and; रमणीयान् (ramaṇīyān) - beautiful; वन-उद्देशान् (vana-uddeśān) - forest tracts; प्रेक्षमाणाः (prekṣamāṇāḥ) - observing; सरांसि (sarāṁsi) - lakes; च (ca) - and;]
Passing through the lands of the Matsyas, Trigartas, Pāñcālas, and Kīcakas, they beheld many beautiful forest regions and lakes.
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥३॥
jaṭāḥ kṛtvātmanaḥ sarve valkala-ājina-vāsasaḥ। saha kuntyā mahātmāno bibhrataḥ tāpasaṁ vapuḥ॥3॥
[जटाः (jaṭāḥ) - matted locks; कृत्वा (kṛtvā) - having made; आत्मनः (ātmanaḥ) - for themselves; सर्वे (sarve) - all; वल्कल-अजिन-वाससः (valkala-ājina-vāsasaḥ) - clothed in bark and deer skin; सह (saha) - with; कुन्त्या (kuntyā) - Kuntī; महात्मानः (mahātmānaḥ) - great souls; बिभ्रतः (bibhrataḥ) - bearing; तापसं (tāpasaṁ) - ascetic; वपुः (vapuḥ) - appearance;]
All of them, with Kuntī, adopted matted locks, wore bark and deer-skin garments, and took on the appearance of ascetics.
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥४॥
kvacid vahanto jananīṁ tvaramāṇā mahā-rathāḥ। kvacit chandena gacchantas te jagmuḥ prasabhaṁ punaḥ॥4॥
[क्वचित् (kvacit) - sometimes; वहन्तः (vahantaḥ) - carrying; जननीम् (jananīm) - their mother; त्वारमाणाः (tvaramāṇāḥ) - hurrying; महारथाः (mahā-rathāḥ) - great chariot-warriors; क्वचित् (kvacit) - sometimes; छन्देन (chandena) - at will; गच्छन्तः (gacchantaḥ) - going; ते (te) - they; जग्मुः (jagmuḥ) - went; प्रसभं (prasabham) - with force; पुनः (punaḥ) - again;]
Sometimes those great warriors carried their mother in haste, sometimes walked at their own pace — thus they moved forward with determination.
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥५॥
brāhmaṁ vedam adhīyānā vedāṅgāni ca sarvaśaḥ। nīti-śāstraṁ ca dharma-jñā dadṛśus te pitāmaham॥5॥
[ब्राह्मम् (brāhmam) - Vedic; वेदम् (vedam) - Veda; अधीयानाः (adhīyānāḥ) - studying; वेदाङ्गानि (vedāṅgāni) - auxiliary Vedic texts; च (ca) - and; सर्वशः (sarvaśaḥ) - completely; नीतिशास्त्रम् (nīti-śāstram) - treatise on ethics; च (ca) - and; धर्मज्ञाः (dharma-jñāḥ) - knowers of dharma; ददृशुः (dadṛśuḥ) - they saw; ते (te) - they; पितामहम् (pitāmaham) - the grandsire;]
They, studying the Vedas and all its auxiliaries as well as the science of ethics and being knowers of dharma, saw their grandsire.
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥६॥
te'bhivādya mahātmānaṁ kṛṣṇa-dvaipāyanaṁ tadā। tasthuḥ prāñjalayaḥ sarve saha mātrā parantapāḥ॥6॥
[ते (te) - they; अभिवाद्य (abhivādya) - having bowed; महात्मानम् (mahātmānam) - the great soul; कृष्णद्वैपायनम् (kṛṣṇa-dvaipāyanam) - Kṛṣṇa Dvaipāyana; तदा (tadā) - then; तस्थुः (tasthuḥ) - stood; प्राञ्जलयः (prāñjalayaḥ) - with joined palms; सर्वे (sarve) - all; सह (saha) - with; मात्रा (mātrā) - mother; परन्तपाः (parantapāḥ) - scorcher of foes;]
Having bowed to the great soul Kṛṣṇa Dvaipāyana, all of them, scorcher of foes, stood with joined palms along with their mother.
व्यास उवाच॥
vyāsa uvāca॥
[व्यासः (vyāsaḥ) - Vyāsa; उवाच (uvāca) - said;]
Vyāsa said:
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥७॥
mayedaṁ manasā pūrvaṁ viditaṁ bharatarṣabhāḥ। yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ॥7॥
[मया (mayā) - by me; इदम् (idam) - this; मनसा (manasā) - by mind; पूर्वम् (pūrvam) - beforehand; विदितम् (viditam) - known; भरतर्षभाः (bharatarṣabhāḥ) - O best of Bharatas; यथा (yathā) - how; स्थितैः (sthitaiḥ) - being fixed; अधर्मेण (adharmeṇa) - in unrighteousness; धार्तराष्ट्रैः (dhārtarāṣṭrair) - by the sons of Dhṛtarāṣṭra; विवासिताः (vivāsitāḥ) - exiled;]
O best of Bharatas, I had previously known in my mind how, being set in unrighteousness, the sons of Dhṛtarāṣṭra would exile you.
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् । न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥८॥
tad viditvā asmi samprāptaḥ cikīrṣuḥ paramaṁ hitam। na viṣādo'tra kartavyaḥ sarvam etat sukhāya vaḥ॥8॥
[तत् (tat) - that; विदित्वा (viditvā) - knowing; अस्मि (asmi) - I am; सम्प्राप्तः (samprāptaḥ) - arrived; चिकीर्षुः (cikīrṣuḥ) - desiring to do; परमं (paramam) - supreme; हितम् (hitam) - welfare; न (na) - not; विषादः (viṣādaḥ) - grief; अत्र (atra) - here; कर्तव्यः (kartavyaḥ) - to be done; सर्वम् (sarvam) - all; एतत् (etat) - this; सुखाय (sukhāya) - for happiness; वः (vaḥ) - your;]
Knowing that, I have come now, desiring your supreme welfare. Do not grieve — all this shall be for your happiness.
समास्ते चैव मे सर्वे यूयं चैव न संशयः । दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥९॥
samās te caiva me sarve yūyaṁ caiva na saṁśayaḥ। dīnato bālataś caiva snehaṁ kurvanti bāndhavāḥ॥9॥
[समा (samāḥ) - equal; अस्ते (aste) - are; च (ca) - and; एव (eva) - indeed; मे (me) - to me; सर्वे (sarve) - all; यूयम् (yūyam) - you; च (ca) - and; न (na) - not; संशयः (saṁśayaḥ) - doubt; दीनतः (dīnataḥ) - due to helplessness; बालतः (bālataḥ) - or youth; च (ca) - and; एव (eva) - indeed; स्नेहम् (sneham) - affection; कुर्वन्ति (kurvanti) - do; बान्धवाः (bāndhavāḥ) - relatives;]
All of you are equally dear to me, no doubt. Relatives show affection due to helplessness or youth.
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् । स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥१०॥
tasmād abhyadhikaḥ sneho yuṣmāsu mama sāmpratam। sneha-pūrvaṁ cikīrṣāmi hitaṁ vas tan nibodhata॥10॥
[तस्मात् (tasmāt) - therefore; अभ्यधिकः (abhyadhikaḥ) - exceeding; स्नेहः (snehaḥ) - affection; युष्मासु (yuṣmāsu) - for you; मम (mama) - my; साम्प्रतम् (sāmpratam) - at present; स्नेह-पूर्वम् (sneha-pūrvam) - with affection; चिकीर्षामि (cikīrṣāmi) - I desire to do; हितम् (hitam) - good; वः (vaḥ) - for you; तत् (tat) - that; निबोधत (nibodhata) - understand;]
Therefore, my affection for you is now even greater. I desire to do what is good for you with affection — understand this well.
इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥११॥
idaṁ nagaram abhyāśe ramaṇīyaṁ nirāmayam। vasateha praticchannā mamāgamana-kāṅkṣiṇaḥ॥11॥
[इदम् (idam) - this; नगरम् (nagaram) - city; अभ्याशे (abhyāśe) - nearby; रमणीयम् (ramaṇīyam) - delightful; निरामयम् (nirāmayam) - free from affliction; वसते (vasate) - dwell; इह (iha) - here; प्रतिच्छन्नाः (praticchannāḥ) - in concealment; मम (mama) - my; आगमन-काङ्क्षिणः (āgamana-kāṅkṣiṇaḥ) - longing for arrival;]
This city nearby is delightful and free from trouble. Here, in concealment, those who await my arrival reside.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् । एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥१२॥
evaṁ sa tān samāśvāsya vyāsaḥ pārthān ariṁdamān। ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ॥12॥
[एवम् (evam) - thus; सः (saḥ) - he; तान् (tān) - them; समाश्वास्य (samāśvāsya) - having consoled; व्यासः (vyāsaḥ) - Vyāsa; पार्थान् (pārthān) - the sons of Pṛthā; अरिंदमान् (ariṁdamān) - subduers of foes; एकचक्राम् (ekacakrām) - to Ekacakrā; अभिगतः (abhigataḥ) - having gone; कुन्तीम् (kuntīm) - Kuntī; आश्वासयत् (āśvāsayat) - consoled; प्रभुः (prabhuḥ) - the master;]
Thus having consoled the sons of Pṛthā, the subduers of foes, Vyāsa the master went to Ekacakrā and consoled Kuntī.
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः । पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥१३॥
jīva-putri sutas te'yaṁ dharma-putro yudhiṣṭhiraḥ। pṛthivyāṁ pārthivān sarvān praśāsiṣyati dharma-rāṭ॥13॥
[जीवपुत्रि (jīva-putri) - live, O daughter with living sons; सुतः (sutaḥ) - son; ते (te) - your; अयम् (ayam) - this; धर्मपुत्रः (dharma-putraḥ) - son of Dharma; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; पृथिव्याम् (pṛthivyām) - on earth; पार्थिवान् (pārthivān) - kings; सर्वान् (sarvān) - all; प्रशासिष्यति (praśāsiṣyati) - will rule; धर्मराट् (dharma-rāṭ) - the righteous king;]
Live, O mother of sons! This son of yours, Yudhiṣṭhira, born of Dharma, will rule over all kings on earth as a righteous king.
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥१४॥
dharmeṇa jitvā pṛthivīm akhilāṁ dharma-vid vaśī। bhīmasena-arjuna-balāt bhokṣyaty ayam asaṁśayaḥ॥14॥
[धर्मेण (dharmeṇa) - by righteousness; जित्वा (jitvā) - having conquered; पृथिवीम् (pṛthivīm) - the earth; अखिलाम् (akhilām) - entire; धर्मविद् (dharma-vid) - knower of dharma; वशी (vaśī) - masterful; भीमसेन-अर्जुन-बलात् (bhīmasena-arjuna-balāt) - by the strength of Bhīmasena and Arjuna; भोक्ष्यति (bhokṣyati) - will enjoy; अयम् (ayam) - this one; असंशयः (asaṁśayaḥ) - without doubt;]
This knower of dharma will righteously conquer the entire earth and, through the strength of Bhīma and Arjuna, will surely enjoy it.
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥१५॥
putrās tava ca mādryāś ca sarva eva mahā-rathāḥ। sva-rāṣṭre vihariṣyanti sukhaṁ sumanasas tadā॥15॥
[पुत्राः (putrāḥ) - sons; तव (tava) - your; च (ca) - and; माद्र्याः (mādryāḥ) - of Mādrī; च (ca) - and; सर्वे (sarve) - all; एव (eva) - indeed; महारथाः (mahā-rathāḥ) - great warriors; स्व-राष्ट्रे (sva-rāṣṭre) - in their own kingdom; विहरिष्यन्ति (vihariṣyanti) - will dwell; सुखम् (sukham) - in happiness; सुमनसः (sumanasaḥ) - with joyful minds; तदा (tadā) - then;]
Your sons and those of Mādrī, all great warriors, will happily live in their own kingdom with content minds.
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥१६॥
yakṣyanti ca nara-vyāghrā vijitya pṛthivīm imām। rājasūya-aśvamedha-ādyaiḥ kratu-bhiḥ bhūri-dakṣiṇaiḥ॥16॥
[यक्ष्यन्ति (yakṣyanti) - will perform sacrifices; च (ca) - and; नर-व्याघ्राः (nara-vyāghrāḥ) - tiger-like men; विजित्य (vijitya) - having conquered; पृथिवीम् (pṛthivīm) - the earth; इमाम् (imām) - this; राजसूय-अश्वमेध-आद्यैः (rājasūya-aśvamedha-ādyaiḥ) - by Rājasūya, Aśvamedha and other; क्रतुभिः (kratubhiḥ) - sacrifices; भूरि-दक्षिणैः (bhūri-dakṣiṇaiḥ) - with abundant gifts;]
Having conquered the earth, those tiger-like men will perform Rājasūya, Aśvamedha, and other grand sacrifices with abundant gifts.
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥१७॥
anugṛhya suhṛd-vargaṁ dhanena ca sukhena ca। pitṛ-paitāmahaṁ rājyam iha bhokṣyanti te sutāḥ॥17॥
[अनुगृह्य (anugṛhya) - having favored; सुहृत्-वर्गं (suhṛd-vargaṁ) - group of friends; धनेन (dhanena) - with wealth; च (ca) - and; सुखेन (sukhena) - with happiness; पितृ-पैतामहम् (pitṛ-paitāmaham) - ancestral; राज्यम् (rājyam) - kingdom; इह (iha) - here; भोक्ष्यन्ति (bhokṣyanti) - will enjoy; ते (te) - your; सुताः (sutāḥ) - sons;]
Having favored their friends with wealth and happiness, your sons will enjoy here the ancestral kingdom of their fathers and grandfathers.
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने । अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥१८॥
evam uktvā niveśyainān brāhmaṇasya niveśane। abravīt pārthiva-śreṣṭham ṛṣir dvaipāyanaḥ tadā॥18॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having said; निवेश्य (niveśya) - having settled; एनान् (enān) - them; ब्राह्मणस्य (brāhmaṇasya) - of a brāhmaṇa; निवेशने (niveśane) - in the dwelling; अब्रवीत् (abravīt) - said; पार्थिव-श्रेष्ठम् (pārthiva-śreṣṭham) - to the best of kings; ऋषिः (ṛṣiḥ) - the sage; द्वैपायनः (dvaipāyanaḥ) - Dvaipāyana; तदा (tadā) - then;]
Having said thus and settled them in a brāhmaṇa’s house, the sage Dvaipāyana then spoke to the best of kings.
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः । देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥१९॥
iha māṁ sampratīkṣadhvam āgamiṣyāmy ahaṁ punaḥ। deśa-kālau viditvā eva vetsyadhvaṁ paramāṁ mudam॥19॥
[इह (iha) - here; माम् (mām) - me; सम्प्रतीक्षध्वम् (sampratīkṣadhvam) - wait for; आगमिष्यामि (āgamiṣyāmi) - I shall return; अहम् (aham) - I; पुनः (punaḥ) - again; देश-कालौ (deśa-kālau) - place and time; विदित्वा (viditvā) - having known; एव (eva) - indeed; वेत्स्यध्वम् (vetsyadhvam) - you will experience; परमाम् (paramām) - supreme; मुदम् (mudam) - joy;]
Wait for me here; I shall return again. Knowing the proper place and time, you shall attain supreme joy.
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप । जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥२०॥
sa taiḥ prāñjalibhiḥ sarvaiḥ tathety ukto narādhipa। jagāma bhagavān vyāso yathākāmaṁ ṛṣiḥ prabhuḥ॥20॥
[सः (saḥ) - he; तैः (taiḥ) - by them; प्राञ्जलिभिः (prāñjalibhiḥ) - with folded hands; सर्वैः (sarvaiḥ) - all; तथा इति (tathā iti) - "so be it"; उक्तः (uktaḥ) - was told; नर-अधिप (nara-adhipa) - O lord of men; जगाम (jagāma) - went; भगवान् (bhagavān) - the divine; व्यासः (vyāsaḥ) - Vyāsa; यथा-कामम् (yathā-kāmam) - as he desired; ऋषिः (ṛṣiḥ) - sage; प्रभुः (prabhuḥ) - master;]
Then, having been addressed with folded hands by all with "so be it," the divine sage Vyāsa departed as he desired, O king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.