01.147
Core-Pancharatra:Lamentation of Brahmana's daughter
vaiśampāyana uvāca॥
Vaiśampāyana said:
tayor duḥkhitayor vākyam atimātraṁ niśamya tat। bhṛśaṁ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata ॥1॥
Hearing the excessive words of those two grieving ones, the girl, whose body was overcome with great sorrow, addressed them both.
kim idaṁ bhṛśaduḥkhārtau roravītho anāthavat। mamāpi śrūyatāṁ kiñcit śrutvā ca kriyatāṁ kṣamam ॥2॥
Why do you cry out so bitterly, as if helpless and afflicted with great grief? Please listen also to me and, having heard, act in a fitting way.
dharmato'haṁ parityājyā yuvayor nātra saṁśayaḥ। tyaktavyāṁ māṁ parityajya trātaṁ sarvaṁ mayaikayā ॥3॥
By righteousness, I am to be abandoned by you both — of this there is no doubt. Abandoning me, all has been saved by me alone.
ity artham iṣyate'patyaṁ tārayiṣyati mām iti। tasminn upasthite kāle tarataṁ plavavan mayā ॥4॥
It is for this reason that a child is desired — that he may rescue me. Now that the time has come, let me be the boat for your crossing.
iha vā tārayed durgād uta vā pretya tārayet। sarvathā tārayet putraḥ putra ity ucyate budhaiḥ ॥5॥
Whether here by rescuing from danger or hereafter after death — in all ways, a rescuer he must be; that is why a son is called 'putra' by the wise.
ākāṅkṣante ca dauhitrān api nityaṁ pitāmahāḥ। tān svayaṁ vai paritrā sye rakṣantī jīvitaṁ pituḥ ॥6॥
Grandfathers always desire even their daughter’s sons — I shall myself protect them, preserving the life of my father.
bhrātā ca mama bālo'yaṁ gate lokam amuṁ tvayi। acireṇaiva kālena vinaśyeta na saṁśayaḥ ॥7॥
My young brother here, once you depart to the next world, will soon perish — there is no doubt of it.
tāte'pi hi gate svargaṁ vinaṣṭe ca mamānuje। piṇḍaḥ pitṝṇāṁ vyucchidyet tat teṣām apriyaṁ bhavet ॥8॥
If my father goes to heaven and my younger brother is also lost, the funeral offerings to the ancestors would be interrupted — which would be displeasing to them.
pitrā tyaktā tathā mātrā bhrātrā cāham asaṁśayam। duḥkhād duḥkhataraṁ prāpya mriyeyam atathocitā ॥9॥
Abandoned by father, mother, and brother — without doubt, I would attain a sorrow greater than sorrow itself, and die undeservedly.
tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ। santānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṁśayam ॥10॥
If you are freed from this illness, then my mother, my infant brother, the lineage, and the funeral offerings — all will be surely preserved.
ātmā putraḥ sakhā bhāryā kṛcchraṁ tu duhitā kila। sa kṛcchrān mocayātmānaṁ māṁ ca dharmeṇa yojaya ॥11॥
The self is a son, a friend, a wife; but the daughter is indeed a hardship. So release yourself from hardship and unite me with righteousness.
anāthā kṛpaṇā bālā yatrakvacana-gāminī। bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata ॥12॥
I shall become a helpless, pitiable girl, wandering anywhere — alas, father, I shall be wretched, deprived of you.
athavāhaṁ kariṣyāmi kulasyāsya vimokṣaṇam। phalasaṁsthā bhaviṣyāmi kṛtvā karma suduṣkaram ॥13॥
Or else I shall liberate this lineage and become the fruit-bearing end, having performed a most difficult deed.
athavā yāsyase tatra tyaktvā māṁ dvijasattama। pīḍitāhaṁ bhaviṣyāmi tad avekṣasva mām api ॥14॥
Or if you go there, abandoning me, O best of Brahmins, I will be afflicted — consider me as well.
tad asmadarthaṁ dharmārthaṁ prasavārthaṁ ca sattama। ātmānaṁ parirakṣasva tyaktavyāṁ māṁ ca santyaja ॥15॥
Therefore, O noble one, for our sake, for righteousness and for progeny, protect yourself — abandon me, who must be forsaken.
avaśyakaraṇīye'rthe mā tvāṁ kālo'tyagād ayam। tvayā dattena toyena bhaviṣyati hitaṁ ca me ॥16॥
May time not pass beyond you in what must certainly be done — by the water you offer, benefit will come to me as well.
kiṁ nv ataḥ paramaṁ duḥkhaṁ yad vayaṁ svargate tvayi। yācamānāḥ parād annaṁ paridhāvema hi śvavat ॥17॥
What greater sorrow than this — that when you have gone to heaven, we would beg for food from others, running about like dogs?
tvayi tvaroge nirmukte kleśād asmāt sabāndhave। amṛte vasatī loke bhaviṣyāmi sukhānvitā ॥18॥
If you are freed from disease, I shall live happily with our relatives, in this world as though in immortality, freed from this suffering.
evaṁ bahuvidhaṁ tasyā niśamya paridevitam। pitā mātā ca sā caiva kanyā prarurudus trayaḥ ॥19॥
Thus, hearing her many forms of lamentation, the father, mother, and the girl herself — all three wept together.
tataḥ praruditān sarvān niśamyātha sutas tayoḥ। utphullanayano bālaḥ kalam avyaktam abravīt ॥20॥
Then, hearing all of them weeping, the son of the two, a young boy with bright eyes, spoke indistinctly and inarticulately.
mā rodīs tāta mā mātar mā svasas tvam iti bruvan। prahasann iva sarvāṁs tān ekaikaṁ so'pasarpati ॥21॥
“Do not cry, father; do not, mother; you too, sister” — speaking thus and smiling as if playfully, he approached them one by one.
tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt। anena taṁ haniṣyāmi rākṣasaṁ puruṣādakam ॥22॥
Then, taking a blade of grass and gleefully saying again, “With this I shall slay the demon, the man-eater.”
tathāpi teṣāṁ duḥkhena parītānāṁ niśamya tat। bālasya vākyam avyaktaṁ harṣaḥ samabhavan mahān ॥23॥
Even so, hearing the indistinct words of the boy while they were overwhelmed by grief, great joy arose in them.
ayaṁ kāla iti jñātvā kuntī samupasṛtya tān। gatāsūn amṛteneva jīvayantīdam abravīt ॥24॥
Knowing that this was the time, Kuntī approached them and, as though reviving the lifeless with nectar, spoke these words.