01.148
Core:Kunti enquires about Brahmana's grief.
कुन्त्युवाच॥
kuntī uvāca॥
[कुन्ती (kuntī) - Kuntī; उवाच (uvāca) - said;]
Kuntī said:
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥१॥
kutomūlam idaṁ duḥkhaṁ jñātum icchāmi tattvataḥ। viditvā apakarṣeyaṁ śakyaṁ ced apakarṣitum ॥1॥
[कुतः-मूलम् (kutaḥ-mūlam) - what root; इदम् (idam) - this; दुःखम् (duḥkham) - sorrow; ज्ञातुम् (jñātum) - to know; इच्छामि (icchāmi) - I wish; तत्त्वतः (tattvataḥ) - truly; विदित्वा (viditvā) - knowing; अपकर्षेयं (apakarṣeyam) - I may remove; शक्यम् (śakyam) - possible; चेत् (cet) - if; अपकर्षितुम् (apakarṣitum) - to remove;]
I wish to know truly the root of this sorrow. If it is possible to remove, I will remove it having known it.
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मणः (brāhmaṇaḥ) - the Brahmin; उवाच (uvāca) - said;]
The Brahmin said:
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥२॥
upapannaṁ satām etad yad bravīṣi tapodhana। na tu duḥkham idaṁ śakyaṁ mānuṣeṇa vyapohitum ॥2॥
[उपपन्नम् (upapannam) - appropriate; सताम् (satām) - for the virtuous; एतत् (etat) - this; यत् (yat) - which; ब्रवीषि (bravīṣi) - you say; तपोधने (tapodhana) - O ascetic one; न तु (na tu) - but not; दुःखम् (duḥkham) - this sorrow; इदम् (idam) - this; शक्यम् (śakyam) - possible; मानुषेण (mānuṣeṇa) - by a human; व्यपोहितुम् (vyapohitum) - to remove;]
What you say is fitting for the virtuous, O ascetic one. But this sorrow cannot be removed by a human.
समीपे नगरस्यास्य बको वसति राक्षसः । ईशो जनपदस्यास्य पुरस्य च महाबलः ॥३॥
samīpe nagarasyāsya bako vasati rākṣasaḥ। īśo janapadasyāsya purasya ca mahābalaḥ ॥3॥
[समीपे (samīpe) - near; नगरस्य (nagarasya) - of this city; अस्य (asya) - this; बकः (bakaḥ) - Baka; वसति (vasati) - resides; राक्षसः (rākṣasaḥ) - demon; ईशः (īśaḥ) - lord; जनपदस्य (janapadasya) - of the region; अस्य (asya) - this; पुरस्य (purasya) - of the town; च (ca) - and; महाबलः (mahābalaḥ) - of great power;]
Near this city resides the demon Baka, the powerful lord of this region and town.
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः । रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥४॥
puṣṭo mānuṣamāṁsena durbuddhiḥ puruṣādakaḥ। rakṣaty asuraraṇ nityam imaṁ janapadaṁ balī ॥4॥
[पुष्टः (puṣṭaḥ) - nourished; मानुष-मांसेन (mānuṣa-māṁsena) - by human flesh; दुर्बुद्धिः (durbuddhiḥ) - evil-minded; पुरुषादकः (puruṣādakaḥ) - man-eater; रक्षति (rakṣati) - protects; असुरराट् (asuraraṭ) - the demon king; नित्यम् (nityam) - constantly; इमम् (imam) - this; जनपदं (janapadam) - region; बली (balī) - powerful;]
Nourished by human flesh, evil-minded, and a man-eater, the powerful demon king constantly protects this region.
नगरं चैव देशं च रक्षोबलसमन्वितः । तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥५॥
nagaraṁ caiva deśaṁ ca rakṣobala-samanvitaḥ। tatkṛte paracakrāc ca bhūtebhyaś ca na no bhayam ॥5॥
[नगरम् (nagaram) - city; च एव (ca eva) - and also; देशम् (deśam) - country; च (ca) - and; रक्षोबल-समन्वितः (rakṣobala-samanvitaḥ) - endowed with demonic power; तत्कृते (tatkṛte) - because of that; परचक्रात् (paracakrāt) - from foreign armies; च (ca) - and; भूतेभ्यः (bhūtebhyaḥ) - from beings; च (ca) - and; न (na) - not; नः (naḥ) - our; भयम् (bhayam) - fear;]
Endowed with demonic power, he protects both city and country. Therefore, we have no fear from foreign armies or other beings.
वेतनं तस्य विहितं शालिवाहस्य भोजनम् । महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥६॥
vetanaṁ tasya vihitaṁ śālīvāhasya bhojanam। mahiṣau puruṣaś caiko yas tad ādāya gacchati ॥6॥
[वेतनम् (vetanam) - remuneration; तस्य (tasya) - for him; विहितम् (vihitam) - appointed; शालिवाहस्य (śālīvāhasya) - of the rice-carrier; भोजनम् (bhojanam) - food; महिषौ (mahiṣau) - two buffaloes; पुरुषः (puruṣaḥ) - man; च (ca) - and; एकः (ekaḥ) - one; यः (yaḥ) - who; तत् (tat) - that; आदाय (ādāya) - having taken; गच्छति (gacchati) - goes;]
His remuneration is fixed as food — two buffaloes and one man — carried by the rice-bearer who goes with them.
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥७॥
ekaikaś caiva puruṣas tat prayacchati bhojanam। sa vāro bahubhir varṣair bhavaty asutaro naraiḥ ॥7॥
[एकैकः (ekaikaḥ) - each one; च एव (ca eva) - also; पुरुषः (puruṣaḥ) - man; तत् (tat) - that; प्रयच्छति (prayacchati) - offers; भोजनम् (bhojanam) - food; सः (saḥ) - that; वारः (vāraḥ) - turn; बहुभिः (bahubhiḥ) - by many; वर्षैः (varṣaiḥ) - years; भवति (bhavati) - occurs; असुतरः (asutaraḥ) - not easily crossed; नरैः (naraiḥ) - by men;]
Each man offers the food in turn, and that turn comes only after many years — difficult for men to endure.
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥८॥
tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit। saputradhārāṁs tān hatvā tad rakṣo bhakṣayaty uta ॥8॥
[तत्-विमोक्षाय (tat-vimokṣāya) - for that liberation; ये (ye) - who; च अपि (ca api) - also; यतन्ते (yatante) - strive; पुरुषाः (puruṣāḥ) - men; क्वचित् (kvacit) - at times; स-पुत्र-दारान् (sa-putra-dārān) - with sons and wives; तान् (tān) - them; हत्वा (hatvā) - having killed; तत् (tat) - that; रक्षः (rakṣaḥ) - demon; भक्षयति (bhakṣayati) - devours; उत (uta) - indeed;]
Those men who strive at times to free the people — that demon slays them along with their wives and children and devours them.
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥९॥
vetrakīyagṛhe rājā nāyaṁ nayam ihāsthitaḥ। anāmayaṁ janasyāsya yena syād adya śāśvatam ॥9॥
[वेत्रकीय-गृहे (vetrakīya-gṛhe) - in the palace of the Vetrakīyas; राजा (rājā) - the king; न (na) - not; अयम् (ayam) - this; नयम् (nayam) - policy; इह (iha) - here; आस्थितः (āsthitaḥ) - adopted; अनामयम् (anāmayam) - freedom from harm; जनस्य (janasya) - of the people; अस्य (asya) - of this; येन (yena) - by which; स्यात् (syāt) - there may be; अद्य (adya) - today; शाश्वतम् (śāśvatam) - lasting;]
The king in the palace of the Vetrakīyas has not adopted that policy by which this people may have lasting peace today.
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये । विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥१०॥
etad arhaā vayaṁ nūnaṁ vasāmo durbalasya ye। viṣaye nityam udvignāḥ kurājānam upāśritāḥ ॥10॥
[एतत्-अर्हाः (etat-arhāḥ) - deserving of this; वयम् (vayam) - we; नूनम् (nūnam) - surely; वसामः (vasāmaḥ) - dwell; दुर्बलस्य (durbalasya) - of the weak; ये (ye) - who; विषये (viṣaye) - in the domain; नित्यम् (nityam) - constantly; उद्विग्नाः (udvignāḥ) - anxious; कु-राजानम् (ku-rājānam) - bad king; उपाश्रिताः (upāśritāḥ) - dependent upon;]
Surely we dwell as is fitting for the weak — constantly anxious in the domain of a bad king upon whom we are dependent.
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥११॥
brāhmaṇāḥ kasya vaktavyāḥ kasya vā chanda-cāriṇaḥ। guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā ॥11॥
[ब्राह्मणाः (brāhmaṇāḥ) - the Brahmins; कस्य (kasya) - for whom; वक्तव्याः (vaktavyāḥ) - should speak; कस्य वा (kasya vā) - or for whom; छन्द-चारिणः (chanda-cāriṇaḥ) - those who act as they please; गुणैः (guṇaiḥ) - by qualities; एते (ete) - these; हि (hi) - indeed; वास्यन्ते (vāsyante) - are kept; कामगाः (kāmagāḥ) - going where they please; पक्षिणः (pakṣiṇaḥ) - birds; यथा (yathā) - like;]
For whom should the Brahmins speak, or for whom who act at will? They are maintained by qualities alone, like birds that go where they wish.
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥१२॥
rājānaṁ prathamaṁ vindet tato bhāryāṁ tato dhanam। trayasya sañcaye cāsya jñātīn putrāṁś ca dhārayet ॥12॥
[राजानम् (rājānam) - the king; प्रथमम् (prathamam) - first; विन्देत् (vindet) - one should find; ततः (tataḥ) - then; भार्याम् (bhāryām) - wife; ततः (tataḥ) - then; धनम् (dhanam) - wealth; त्रयस्य (trayasya) - of the three; सञ्चये (sañcaye) - in the accumulation; च (ca) - and; अस्य (asya) - his; ज्ञातीन् (jñātīn) - kinsmen; पुत्रान् (putrān) - sons; च (ca) - and; धारयेत् (dhārayet) - he may support;]
One should first seek a king, then a wife, then wealth. With the accumulation of these three, he may support his kinsmen and sons.
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् । त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥१३॥
viparītaṁ mayā cedaṁ trayaṁ sarvam upārjitam। ta imām āpadaṁ prāpya bhṛśaṁ tapsyāmahe vayam ॥13॥
[विपरीतम् (viparītam) - reversed; मया (mayā) - by me; च (ca) - and; इदम् (idam) - this; त्रयम् (trayam) - trio; सर्वम् (sarvam) - all; उपार्जितम् (upārjitam) - was acquired; ते (te) - they; इमाम् (imām) - this; आपदम् (āpadam) - distress; प्राप्य (prāpya) - having attained; भृशम् (bhṛśam) - greatly; तप्स्यामहे (tapsyāmahe) - we shall suffer; वयम् (vayam) - we;]
I acquired this whole trio in reverse, and they, having reached this calamity, we shall suffer greatly.
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥१४॥
so'yam asmān anuprāpto vāraḥ kula-vināśanaḥ। bhojanaṁ puruṣaś caikaḥ pradeyaṁ vetanaṁ mayā ॥14॥
[सः (saḥ) - that; अयम् (ayam) - this; अस्मान् (asmān) - to us; अनुप्राप्तः (anuprāptaḥ) - has arrived; वारः (vāraḥ) - the turn; कुल-विनाशनः (kula-vināśanaḥ) - destroyer of the family; भोजनम् (bhojanam) - food; पुरुषः (puruṣaḥ) - man; च (ca) - and; एकः (ekaḥ) - one; प्रदेयम् (pradeyam) - is to be given; वेतनम् (vetanam) - as wage; मया (mayā) - by me;]
This destructive turn has come to us — I must give one man as food, as wage.
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन । गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥१५॥
na ca me vidyate vittaṁ saṅkretuṁ puruṣaṁ kvacit। suhṛj-janaṁ pradātuṁ ca na śakṣyāmi kathañcana। gatiṁ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ ॥15॥
[न (na) - not; च (ca) - and; मे (me) - I; विद्यते (vidyate) - possess; वित्तम् (vittam) - wealth; सङ्क्रेतुम् (saṅkretum) - to purchase; पुरुषम् (puruṣam) - a man; क्वचित् (kvacit) - anywhere; सुहृज्जनम् (suhṛjjanam) - a friend; प्रदातुम् (pradātum) - to give; च (ca) - and; न (na) - not; शक्ष्यामि (śakṣyāmi) - I am able; कथञ्चन (kathañcana) - in any way; गतिम् (gatim) - way; च (ca) - and; अपि (api) - also; न (na) - not; पश्यामि (paśyāmi) - I see; तस्मात् (tasmāt) - therefore; मोक्षाय (mokṣāya) - for escape; रक्षसः (rakṣasaḥ) - from the demon;]
I have no wealth to buy a man anywhere, nor can I offer a friend. I see no way at all for escape from the demon.
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् । ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥१६॥
so'haṁ duḥkhārṇave magno mahaty asutare bhṛśam। sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam। tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati ॥16॥
[सः (saḥ) - I; अहम् (aham) - I; दुःख-अर्णवे (duḥkha-arṇave) - in an ocean of sorrow; मग्नः (magnaḥ) - sunk; महत्यसुतरे (mahaty asutare) - great and difficult to cross; भृशम् (bhṛśam) - deeply; सह (saha) - with; एव (eva) - indeed; एतैः (etaiḥ) - these; गमिष्यामि (gamiṣyāmi) - I shall go; बान्धवैः (bāndhavaiḥ) - with relatives; अद्य (adya) - today; राक्षसम् (rākṣasam) - to the demon; ततः (tataḥ) - then; नः (naḥ) - us; सहितान् (sahitān) - together; क्षुद्रः (kṣudraḥ) - vile one; सर्वान् (sarvān) - all; एव (eva) - indeed; उपभोक्ष्यति (upabhokṣyati) - will consume;]
I am deeply sunk in a great and impassable ocean of sorrow. I shall go with these kinsmen today to the demon. Then that vile one will devour all of us together.