01.149
Core:Kunti's proposes to send Bhima.
कुन्त्युवाच॥
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥१॥
एकस्तव सुतो बालः कन्या चैका तपस्विनी । न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥२॥
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥३॥
ब्राह्मण उवाच॥
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥४॥
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥५॥
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये । ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥६॥
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥७॥
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥८॥
अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया । निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥९॥
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसं परमं मतम् ॥१०॥
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन । इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥११॥
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ॥१२॥
कुंत्युवाच॥
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥१३॥
न चासौ राक्षसः शक्तो मम पुत्रविनाशने । वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥१४॥
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥१५॥
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥१६॥
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन । विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥१७॥
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम । न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥१८॥
वैशम्पायन उवाच॥
एवमुक्तस्तु पृथया स विप्रो भार्यया सह । हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥१९॥
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥२०॥