Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.151
Core:Bhima splits Baka into two.
वैशम्पायन उवाच॥
Vaishampayana said:
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः । भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥१॥
Then, the Pandava, having passed the night and taken food, went to the place where the enemy of men was.
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली । आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥२॥
Having approached the forest, the powerful Pandava called the demon and prepared the food by name.
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः । आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ॥३॥
Hearing the words of Bhima’s army, the demon came, very angry, to the place where Bhima was standing.
महाकायो महावेगो दारयन्निव मेदिनीम् । त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥४॥
With his great body and great speed, tearing apart the earth, making three heads, frowning, and grinding with his teeth.
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः । विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥५॥
Seeing him eating the food, the demon, angry, opened his eyes and said this speech.
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् । पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥६॥
Who is this eating food prepared for my cause? Seeing this, my foolishness desires the unattainable sun.
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत । राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥७॥
Hearing that, Bhima’s army, laughing, disregarded the demon and ate the food, turning his back.
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ । अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥८॥
Then, making a fearful gesture, the demon raised both hands, rushing towards Bhima’s army, desiring to kill him.
तथापि परिभूयैनं नेक्षमाणो वृकोदरः । राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥९॥
Still, Bhima, having defeated him and not looking back, eats the food, the Pandava, the killer of enemies.
अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः । जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥१०॥
Filled with anger, the demon of Kunti’s son struck the back with both hands while standing behind.
तथा बलवता भीमः पाणिभ्यां भृशमाहतः । नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥११॥
Thus, Bhima, with great strength, was struck severely with both hands. He did not look at the demon but continued eating.
ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः । ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥१२॥
Then, the demon, again angry, took the tree and was about to strike Bhima, rushing towards him once more, with great strength.
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः । वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥१३॥
Then, Bhima, after eating the food slowly, the best of men, having touched the water, stood still, happy in battle, with great strength.
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् । सव्येन पाणिना भीमः प्रहसन्निव भारत ॥१४॥
The tree, thrown by the angry demon, was caught by the mighty Bhima with his left hand, smiling, O Bharata.
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली । प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥१५॥
Then, the powerful demon, lifting many trees, threw them to Bhima’s army, and to Bhima, the Pandava.
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । घोररूपं महाराज बकपाण्डवयोर्महत् ॥१६॥
That tree battle became a destruction of mighty trees, a horrible form, O great king, between Bhima and the Pandava.
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् । भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ॥१७॥
Calling out by name, the demon rushed towards the Pandava, seizing Bhima’s mighty army with both arms.
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः । विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥१८॥
Even Bhima’s army, embracing the demon with mighty arms, was dragged by him with great speed, sparking with strength.
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् । समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥१९॥
The demon, being dragged by Bhima and pulled by the Pandava, joined with intense effort in the battle of strength.
तयोर्वेगेन महता पृथिवी समकम्पत । पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ॥२०॥
With their great speed, the earth trembled. The mighty trees and bodies were shattered at that time.
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ । निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥२१॥
Seeing the demon being destroyed, O Bharata, Bhima squeezed him on the ground with both hands and killed him.
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव । बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥२२॥
Then, pressing his back with the knee, Bhima, with his arm, seized the demon’s head and neck with his right arm.
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥२३॥
With his left hand, Bhima grasped the waist and, roaring, spun the demon doubly, fiercely howling.
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते । भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥२४॥
Then, blood appeared from his mouth, O lord of the worlds, as Bhima devoured him, the fierce demon.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.