01.152
Core:News spreads in Ekachakranagara.
वैशम्पायन उवाच॥
Vaiśampāyana said:
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः । निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥१-१५२-१॥
Frightened by that sound, the people, along with the demon, came out of the house, O king, indeed with attendants.
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः । सान्त्वयामास बलवान्समये च न्यवेशयत् ॥१-१५२-२॥
Bhima, the best of the attackers, consoled them who were frightened and had lost their senses, and the strong one placed them at the right time.
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् । हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥१-१५२-३॥
Humans should not be harmed by you here ever again, for the destruction of those who harm is indeed quick.
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत । एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥१-१५२-४॥
O Bharata, having heard those words of his, the demons said 'so be it' and accepted that agreement.
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत । नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥१-१५२-५॥
Then, O Bharata, from that time, gentle demons were seen there in the city by men and city dwellers.
ततो भिमस्तमादाय गतासुं पुरुषादकम् । द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥१-१५२-६॥
Then Bhima, having taken the lifeless cannibal, placed him at the gate and went unnoticed.
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् । आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥१-१५२-७॥
Then Bhima, having killed him, went to the Brahmin's house and reported everything to the king as it happened, completely.
ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु । ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥१-१५२-८॥
Then the men went out from the city in the morning and saw the demon slain on the ground, covered in blood.
तमद्रिकूटसदृशं विनिकीर्णं भयावहम् । एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥१-१५२-९॥
Like the Tamadri mountain, scattered and fearful, then having gone to Ekacakra, others gave the news.
ततः सहस्रशो राजन्नरा नगरवासिनः । तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥१-१५२-१०॥
Then, O king, thousands of city dwellers, men, women, the old, and children came there to see Baka.
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् । दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥१-१५२-११॥
Then they all, astonished by the superhuman action they had witnessed, indeed worshipped the deities, O lord of the people.
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने । ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥१-१५२-१२॥
Then they counted whose turn it was today for eating. Having known, they all came and asked that Brahmin.
एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् । उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥१-१५२-१३॥
Thus, repeatedly asked and protecting the Pāṇḍavas, the best of the sages then said this to all the citizens.
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः । ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥१-१५२-१४॥
A very powerful Brahmin, adept in mantras, saw me, who was ordered to eat, crying with my relatives.
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च । अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥१-१५२-१५॥
Having asked me before about the distress of the city, the best of the Brahmins, having consoled, said as if smiling.
प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने । मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥१-१५२-१६॥
The powerful one said, 'I will deliver this food to the wicked one. Fear because of me is also not to be done.'
स तदन्नमुपादाय गतो बकवनं प्रति । तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥१-१५२-१७॥
He, having taken that food, went towards the Bakavana. Certainly, this action would be done for the welfare of the world.
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः । वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥१-१५२-१८॥
Then all the Brahmins, Kshatriyas, Vaishyas, and Shudras, being very astonished and joyful, performed the Brahma sacrifice.
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति । तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥१-१५२-१९॥
Then all the people of the country came towards the city to see that most wonderful event, and the sons of Pritha stayed there indeed.