05.001
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
कृत्वा विवाहं तु कुरुप्रवीरा; स्तदाभिमन्योर्मुदितस्वपक्षाः। विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः ॥५-१-१॥
After the marriage ceremony, the Kuru heroes, delighted with their own faction, rested for four days and then proceeded to the court of King Virata.
सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा। न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः ॥५-१-२॥
The assembly of the Matsya king was splendid, adorned with exquisite jewels and gems. It had arranged seats, was decorated with garlands, and was fragrant. The best among kings approached it.
अथासनान्याविशतां पुरस्ता; दुभौ विराटद्रुपदौ नरेन्द्रौ। वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् ॥५-१-३॥
Then both King Virata and King Drupada entered and took their seats in front, accompanied by the respected elder, the grandfather of the earth's rulers, along with Rama and Janardana.
पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः। मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च ॥५-१-४॥
The hero of the Shinis, along with the son of Rohini, was near the king of Panchala; while Janardana and Yudhishthira were very close to the king of Matsya.
सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च। प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः ॥५-१-५॥
The sons of King Drupada, along with Bhima and Arjuna, the sons of Madri, Pradyumna and Samba, who are heroes in battle, and the son of Virata with Abhimanyu, are all present.
सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव। उपाविशन्द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु ॥५-१-६॥
All the sons of Draupadi, who were heroes equal to their fathers in valor, form, and strength, sat down on the beautifully decorated golden seats.
तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु। रराज सा राजवती समृद्धा; ग्रहैरिव द्यौर्विमलैरुपेता ॥५-१-७॥
Thus seated on their great chariots, adorned with shining garments and ornaments, she appeared majestic and prosperous, like the sky graced with pure and bright planets.
ततः कथास्ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः। तस्थुर्मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास्ते समुदीक्षमाणाः ॥५-१-८॥
Then, the heroic men, having assembled and created varied stories, stood for a moment contemplating and observing Krishna, those kings.
कथान्तमासाद्य च माधवेन; सङ्घट्टिताः पाण्डवकार्यहेतोः। ते राजसिंहाः सहिता ह्यशृण्व; न्वाक्यं महार्थं च महोदयं च ॥५-१-९॥
Upon reaching the conclusion of the story with Mādhava, united for the cause of the Pāṇḍavas, those lion-like kings together indeed listened to the speech of profound significance and great promise.
कृष्ण उवाच॥
Krishna spoke:
सर्वैर्भवद्भिर्विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम्। जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश्च ॥५-१-१०॥
All of you know how Yudhishthira was defeated by Shakuni in the dice game, and deceitfully his kingdom was taken away, and again he was sent into exile as per the agreement.
शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत्। पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः ॥५-१-११॥
The powerful sought to conquer the earth by force, while those steadfast in truth maintained their conduct as it was. The sons of Pandu upheld that fierce vow for six to seven years, being the foremost among the Bharatas.
त्रयोदशश्चैव सुदुस्तरोऽय; मज्ञायमानैर्भवतां समीपे। क्लेशानसह्यांश्च तितिक्षमाणै; र्यथोषितं तद्विदितं च सर्वम् ॥५-१-१२॥
The thirteen years, which were very difficult to endure, have been spent by you with unbearable afflictions, and all of that is known.
एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात्। तच्चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च ॥५-१-१३॥
Thus, consider what would be beneficial for both the son of Dharma, the king, and Duryodhana, in a manner that is righteous, proper, and brings glory to both the Kuru and Pandavas.
अधर्मयुक्तं च न कामयेत; राज्यं सुराणामपि धर्मराजः। धर्मार्थयुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥५-१-१४॥
Dharmaraja should not wish for a kingdom that is unrighteous, even if it is of the gods; instead, he should aspire for a rule that is righteous and purposeful, even if it is just in a small village.
पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः। मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥५-१-१५॥
The ancestral kingdom, known to the kings, has been deceitfully taken away by Dhritarashtra's sons, leading to a great and unbearable difficulty.
न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः। तथापि राजा सहितः सुहृद्भि; रभीप्सतेऽनामयमेव तेषाम् ॥५-१-१६॥
Arjuna was not defeated in battle by the sons of Dhritarashtra due to his own prowess. Nevertheless, the king, along with his friends, wishes for their well-being.
यत्तत्स्वयं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य। तत्प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च ॥५-१-१७॥
The sons of Pandu, having conquered and subdued the kings, collected the wealth themselves, which the heroes among men, the sons of Kunti and Madri, now desire.
बालास्त्विमे तैर्विविधैरुपायैः; सम्प्रार्थिता हन्तुममित्रसाहाः। राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत् ॥५-१-१८॥
These boys have been requested by various means to kill the enemies. They are fierce and wicked, desiring to conquer the kingdom. All this is known to you as it is.
तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य। सम्बन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च ॥५-१-१९॥
Observe the increasing greed among them and the righteousness of Yudhishthira. Consider their connections and decide both collectively and individually.
इमे च सत्येऽभिरताः सदैव; तं पारयित्वा समयं यथावत्। अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥५-१-२०॥
These people, who are always devoted to truth, having fulfilled their promise properly, would otherwise, if treated differently by them, kill the assembled sons of Dhritarashtra.
तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारयेयुः। युद्धेन बाधेयुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः ॥५-१-२१॥
Upon hearing the insult from them, the king's friends would surround them and obstruct them with battle. In the same way, being killed by them in battle, they would also kill them.
तथापि नेमेऽल्पतया समर्था; स्तेषां जयायेति भवेन्मतं वः। समेत्य सर्वे सहिताः सुहृद्भि; स्तेषां विनाशाय यतेयुरेव ॥५-१-२२॥
However, you may think that these are not capable due to their smallness for victory. But having gathered all together with friends, they should indeed strive for their destruction.
दुर्योधनस्यापि मतं यथाव; न्न ज्ञायते किं नु करिष्यतीति। अज्ञायमाने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः ॥५-१-२३॥
The opinion of Duryodhana is unknown; what will he do? When another's opinion is unknown, what might be the best course of action to start with? What is your opinion?
तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः। दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य ॥५-१-२४॥
Therefore, a virtuous, pure, noble, and vigilant man should go from here as a capable messenger to pacify them and to offer half the kingdom to Yudhishthira.
निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च। समाददे वाक्यमथाग्रजोऽस्य; सम्पूज्य वाक्यं तदतीव राजन् ॥५-१-२५॥
Upon hearing Janardana's words, which were full of righteousness and purpose, sweet and balanced, his elder brother respectfully accepted those words, O king, with great honor.