Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.007
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
gate dvāravatīṃ kṛṣṇe baladeve ca mādhave। saha vṛṣṇyandhakaiḥ sarvairbhojaiśca śataśastathā ॥5-7-1॥
Krishna, Balarama, and Madhava went to Dvaraka along with all the Vrishnis, Andhakas, and hundreds of Bhojas.
sarvamāgamayāmāsa pāṇḍavānāṃ viceṣṭitam। dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiścaraiḥ ॥5-7-2॥
The king, son of Dhritarashtra, had all the activities of the Pandavas reported to him through messengers and spies.
sa śrutvā mādhavaṃ yātaṃ sadaśvairanilopamaiḥ। balena nātimahatā dvārakāmabhyayātpurīm ॥5-7-3॥
Upon hearing that Madhava had departed with horses as swift as the wind, he approached the city of Dvaraka with a modest force.
tameva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ। ānartanagarīṃ ramyāṃ jagāmāśu dhanañjayaḥ ॥5-7-4॥
On that same day, Arjuna, the son of Kunti and descendant of Pandu, swiftly traveled to the enchanting city of Anarta.
tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau। suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuhu ॥5-7-5॥
The two heroes, the best among men and descendants of Kuru, went to Dvaraka and saw Krishna asleep. They approached him as he lay there.
tataḥ śayāne govinde praviveśa suyodhanaḥ। ucchīrṣataśca kṛṣṇasya niṣasāda varāsane ॥5-7-6॥
Then, when Govinda was resting, Suyodhana entered and took a seat on the distinguished chair at Krishna's head.
tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ। paścārdhe ca sa kṛṣṇasya prahvo'tiṣṭhatkṛtāñjaliḥ ॥5-7-7॥
Then the crowned one, with a great mind, followed him and entered. In the latter half, he stood humbly with folded hands before Krishna.
pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam। sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca ॥ tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ ॥5-7-8॥
Upon awakening, the descendant of Vṛṣṇi saw the crowned one before him. He welcomed and honored them appropriately, and then Madhusūdana inquired about the reason for their visit.
tato duryodhanaḥ kṛṣṇam uvāca prahasann iva। vigrahe'smin bhavān sāhyaṃ mama dātum ihārhati ॥5-7-9॥
Then Duryodhana, with a smile, said to Krishna: "In this conflict, you should assist me here."
samaṁ hi bhavataḥ sakhyaṁ mayi caivārjune'pi ca। tathā sambandhakaṁ tulyam asmākaṁ tvayi mādhava ॥5-7-10॥
Indeed, your friendship is equally shared with me and Arjuna; thus, our relationship with you, O Mādhava, is the same.
ahaṁ cābhigataḥ pūrvaṁ tvāmadya madhusūdana। pūrvaṁ cābhigataṁ santo bhajante pūrvasāriṇaḥ ॥5-7-11॥
I have approached you first today, O Madhusudana. Previously, the saints who follow the ancient path have also approached and worshipped.
tvaṁ ca śreṣṭhatamo loke satāmadya janārdana। satataṁ saṁmataścaiva sadvṛttamanu pālaya ॥5-7-12॥
O Janardana, today you are considered the best among the virtuous in the world; always maintain good conduct and remain respected.
kṛṣṇa uvāca॥
Krishna spoke:
bhavānabhigataḥ pūrvamatra me nāsti saṃśayaḥ। dṛṣṭastu prathamaṃ rājanmayā pārtho dhanañjayaḥ ॥5-7-13॥
There is no doubt that you have come here before. However, the first person I saw, O king, was Arjuna, the conqueror of wealth.
tava pūrvābhigamanātpūrvaṃ cāpyasya darśanāt। sāhāyyamubhayoreva kariṣyāmi suyodhana ॥5-7-14॥
Before you came and before seeing him, I will indeed help both of you, Suyodhana.
pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryamiti śrutiḥ। tasmātpravāraṇaṃ pūrvamarhaḥ pārtho dhanañjayaḥ ॥5-7-15॥
The scriptures state that the invitation should first be extended to the young. Therefore, Arjuna, known as Dhananjaya, is worthy of being invited first.
matsaṁhananatulyānāṁ gopānāmarbudaṁ mahat। nārāyaṇā iti khyātāḥ sarve saṅgrāmayodhinaḥ ॥5-7-16॥
A vast number of cowherds, renowned as Nārāyaṇa, were all warriors, possessing strength comparable to that of a fish.
te vā yudhi durādharṣā bhavantvekasy sainikāḥ। ayudhyamānaḥ saṅgrāme nyastaśastro'hamekataḥ ॥5-7-17॥
They, or the invincible soldiers in battle, may become the soldiers of one; I, not fighting in battle, stand alone, weaponless.
ābhyāmanyataraṃ pārtha yatte hṛdyataraṃ matam। tadvṛṇītāṃ bhavānagre pravāryastvaṃ hi dharmataḥ ॥5-7-18॥
O son of Pritha, you should choose whichever of the two options is more agreeable to you, as you are indeed the most excellent in terms of duty.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
evamuktastu kṛṣṇena kuntīputro dhanañjayaḥ। ayudhyamānaṃ saṅgrāme varayāmāsa keśavam ॥5-7-19॥
Upon being addressed by Krishna, the son of Kunti, Arjuna, who was not fighting in the battle, chose Keshava.
sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata। kṛṣṇaṃ cāpahṛtaṃ jñātvā samprāpa paramāṃ mudam ॥5-7-20॥
O Bharata, upon obtaining a thousand thousands of warriors and realizing that Krishna was taken away, he attained supreme joy.
duryodhanastu tatsainyaṃ sarvamādāya pārthivaḥ। tato'bhyayādbhīmabalo rauhiṇeyaṃ mahābalam ॥5-7-21॥
Duryodhana, the prince, gathered all that army and then approached the mighty Bhima's strength, Rauhiṇeya.
sarvaṁ cāgamane hetuṁ sa tasmai saṁnyavedayat। pratyuvāca tataḥ śaurirdhārtarāṣṭramidaṁ vacaḥ ॥5-7-22॥
He explained everything about the arrival to him. Then Krishna spoke these words to Dhritarashtra's son.
viditaṁ te naravyāghra sarvaṁ bhavitumarhati। yanmayoktaṁ virāṭasya purā vaivāhike tadā ॥5-7-23॥
O tiger among men, you are aware that everything I mentioned earlier during the marriage of Virata is destined to occur.
nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana। mayā sambandhakaṃ tulyamiti rājanpunaḥ punaḥ ॥5-7-24॥
Hrishikesha, having restrained himself, spoke repeatedly for your sake, O joy of the Kurus, saying that it was equally related by me, O king.
na ca tadvākyamuktaṃ vai keśavaḥ pratyapadyata। na cāhamutsahe kṛṣṇaṃ vinā sthātumapi kṣaṇam ॥5-7-25॥
Keshava did not accept that statement. And I cannot stay even for a moment without Krishna.
nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai। iti me niścitā buddirvāsudevamavekṣya ha ॥5-7-26॥
I am neither a supporter of the sons of Pṛthā nor of Duryodhana. This is my firm decision, having considered Vāsudeva.
jāto'si bhārate vaṃśe sarvapārthivapūjite। gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha ॥5-7-27॥
You are born in the noble lineage of Bharata, honored by all kings. Proceed to battle with righteousness and fulfill your duty as a warrior, O esteemed prince of the Bharatas.
ityevamuktaḥ sa tadā pariṣvajya halāyudham। kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam ॥5-7-28॥
Having been spoken to in this way, he embraced Halayudha. Knowing that Krishna had been taken away, he considered the victory in battle to be won.
so'bhyayātkṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ। kṛtavarmā dadau tasya senāmakṣauhiṇīṃ tadā ॥5-7-29॥
The son of Dhritarashtra, the king, went to Kritavarma, who then provided him with an Akshauhini division of his army.
sa tena sarvasainyena bhīmena kurunandanaḥ। vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ sampraharṣayan ॥5-7-30॥
The descendant of Kuru, accompanied by Bhima and the entire army, returned joyfully, bringing delight to his friends.
gate duryodhane kṛṣṇaḥ kirīṭinamathābravīt। ayudhyamānaḥ kāṃ buddhimāsthāyāhaṃ tvayā vṛtaḥ ॥5-7-31॥
After Duryodhana departed, Krishna asked Arjuna why he chose him, knowing he would not fight.
arjuna uvāca॥
Arjuna said:
bhavānsamarthastānsarvānnihantuṃ nātra saṃśayaḥ। nihantumahamapyekaḥ samarthaḥ puruṣottama ॥5-7-32॥
There is no doubt that you are capable of destroying them all. I too am capable of destroying them alone, O best of men.
bhavāṁstu kīrtimāṁlloke tadyaśastvāṁ gamiṣyati। yaśasā cāhamapyarthī tasmādasi mayā vṛtaḥ ॥5-7-33॥
You are renowned in the world, and that fame will reach you. I too desire fame, and that is why I have chosen you.
sārathyaṃ tu tvayā kāryamiti me mānasaṃ sadā। cirarātrepsitaṃ kāmaṃ tadbhavānkartumarhati ॥5-7-34॥
You should take up the role of a charioteer, as it has always been my long-desired wish.
vāsudeva uvāca॥
Vasudeva said:
upapannamidaṃ pārtha yatspardhethā mayā saha। sārathyaṃ te kariṣyāmi kāmaḥ sampadyatāṃ tava ॥5-7-35॥
O son of Pritha, it is fitting that you compete with me. I shall be your charioteer; may your wish be granted.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā। vṛto dāśārhapravaraiḥ punarāyādyudhiṣṭhiram ॥5-7-36॥
Thus, a joyful Arjuna, accompanied by Krishna and surrounded by the best of the Dasharhas, returned once more to Yudhishthira.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.