Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.019
वैशम्पायन उवाच॥
Vaishampayana spoke:
युयुधानस्ततो वीरः सात्वतानां महारथः। महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥५-१९-१॥
Then the valiant Yuyudhana, a distinguished warrior among the Satvatas, approached Yudhishthira with a formidable army comprising all four divisions.
तस्य योधा महावीर्या नानादेशसमागताः। नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ॥५-१९-२॥
His mighty warriors, gathered from various lands and armed with diverse weapons, adorned and strengthened the army.
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः। शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ॥५-१९-३॥
Armed with shining axes, clubs, spears, javelins, hammers, lances, darts, and swords.
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि। तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥५-१९-४॥
The army was splendidly adorned with arrays of swords, bows, and various arrows, all shining brightly with oil-polished weapons.
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च। बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥५-१९-५॥
The army, shining with weapons and resembling a cloud with lightning, appeared magnificent.
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम्। प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥५-१९-६॥
O king, indeed, that army of Yudhishthira's forces then disappeared like a river entering the ocean.
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली। धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥५-१९-७॥
Similarly, the mighty Dhrishtaketu, leading the army of the Cedis, approached the Pandavas, who were of immeasurable strength.
मागधश्च जयत्सेनो जारासन्धिर्महाबलः। अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥५-१९-८॥
The mighty king of Magadha, Jayatsena, along with Jarāsandha, approached Dharmaraja with a large army.
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः। वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥५-१९-९॥
Similarly, the Pandya king, accompanied by various warriors from the coastal regions, came to Yudhishthira.
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे। प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥५-१९-१०॥
In that gathering of forces, his army was extremely powerful and splendidly dressed, O king.
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः। शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥५-१९-११॥
Drupada's army was also adorned with brave men, his sons, and great charioteers gathered from various regions.
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः। पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥५-१९-१२॥
Similarly, King Virata, the commander of the Matsya forces, accompanied by the mountain dwellers and other kings, went along with the Pandavas.
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम्। अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥ युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ॥५-१९-१३॥
From all directions, the great souls of the Pāṇḍavas gathered. There were seven divisions of the army, filled with various flags, eager to battle the Kauravas, bringing joy to the Pāṇḍavas.
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्। भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ॥५-१९-१४॥
Similarly, King Bhagadatta, in order to increase the joy of Dhritarashtra's son, provided a division of his army.
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्। बभौ बलमनाधृष्यं कर्णिकारवनं यथा ॥५-१९-१५॥
His strength, surrounded by the Chinese and Kiratas like gold, appeared unassailable, much like a grove of Karnikara trees.
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन। दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ॥५-१९-१६॥
Thus, Bhūriśravāḥ, the heroic Śalya, and the descendant of Kuru, each approached Duryodhana with their respective armies.
कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह। अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ॥५-१९-१७॥
Kritavarma and Hardikya, along with the forces of the Bhojas and Andhakas, joined Duryodhana with a full military division.
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्। अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ॥५-१९-१८॥
His army, adorned with garlands of the forest, shone brilliantly like a forest where intoxicated elephants play.
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः। आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ॥५-१९-१९॥
Jayadratha and other leaders from Sindhu and Sauvira arrived, shaking the earth as if they were mountains.
तेषामक्षौहिणी सेना बहुला विबभौ तदा। विधूयमाना वातेन बहुरूपा इवाम्बुदाः ॥५-१९-२०॥
Their vast army shone brightly then, tossed by the wind, resembling clouds of many forms.
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा। उपाजगाम कौरव्यमक्षौहिण्या विशां पते ॥५-१९-२१॥
Sudakshina and Kamboja, along with the Yavanas and Shakas, approached the Kaurava with a formidable army, O lord of men.
तस्य सेनासमावायः शलभानामिवाबभौ। स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ॥५-१९-२२॥
His army gathered like a swarm of locusts. Upon reaching the Kauravya territory, he vanished there at that time.
तथा माहिष्मतीवासी नीलो नीलायुधैः सह। महीपालो महावीर्यैर्दक्षिणापथवासिभिः ॥५-१९-२३॥
Thus, Nīla, the resident of Māhiṣmatī, along with the Nīlāyudhas, the king, and the great warriors from the southern region, gathered together.
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ। पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ॥५-१९-२४॥
The two kings of Avanti, powerful and well-supported, each with their own army, advanced towards Suyodhana.
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः। संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ॥५-१९-२५॥
The five brother kings of the Kekayas, who were like tigers among men, joyfully advanced with their army to support the Kauravas.
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम्। तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ॥५-१९-२६॥
O best of the Bharatas, from all directions, three other armies of the great kings and souls gathered.
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः। युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ॥५-१९-२७॥
Thus, the eleven formations of Duryodhana's army, eager to engage in battle with the sons of Kunti, were adorned with a multitude of banners.
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा। राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ॥५-१९-२८॥
O Bharata, at that time in Hastinapura, there was no space left, even for the prominent kings and chief warriors.
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्। तथा रोहितकारण्यं मरुभूमिश्च केवला ॥५-१९-२९॥
Then, there is Panchanada and the entire region of Kuru-jangala, as well as the Rohitaka forest and the vast desert land.
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत। वारणा वाटधानं च यामुनश्चैव पर्वतः ॥५-१९-३०॥
Ahicchatra, Kālakūṭa, the banks of the Ganges, and O Bhārata, Vāraṇā, Vāṭadhāna, and also the Yamuna mountain are mentioned.
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान्। बभूव कौरवेयाणां बलेन सुसमाकुलः ॥५-१९-३१॥
This vast land, rich in wealth and grains, became densely populated due to the power of the Kauravas.
तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः। यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥५-१९-३२॥
There, the priest saw the army arranged in such a manner, who had been sent by the king of Panchala to the Kauravas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.