05.019
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaishampayana; उवाच (uvāca) - said;]
(Vaishampayana said:)
Vaishampayana spoke:
युयुधानस्ततो वीरः सात्वतानां महारथः। महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥५-१९-१॥
yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ। mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram ॥5-19-1॥
[युयुधानः (yuyudhānaḥ) - Yuyudhana; ततः (tataḥ) - then; वीरः (vīraḥ) - hero; सात्वतानाम् (sātvatānām) - of the Satvatas; महारथः (mahārathaḥ) - great warrior; महता (mahatā) - with great; चतुरङ्गेण (caturaṅgeṇa) - with fourfold army; बलेन (balena) - with force; आगात् (agāt) - went; युधिष्ठिरम् (yudhiṣṭhiram) - to Yudhishthira;]
(Then the hero Yuyudhana, the great warrior of the Satvatas, went to Yudhishthira with a great fourfold army and force.)
Then the valiant Yuyudhana, a distinguished warrior among the Satvatas, approached Yudhishthira with a formidable army comprising all four divisions.
तस्य योधा महावीर्या नानादेशसमागताः। नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ॥५-१९-२॥
tasya yodhā mahāvīryā nānādeśasamāgatāḥ। nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam ॥5-19-2॥
[तस्य (tasya) - his; योधा (yodhā) - warriors; महावीर्या (mahāvīryā) - very mighty; नानादेशसमागताः (nānādeśasamāgatāḥ) - from various countries; नानाप्रहरणा (nānāpraharaṇā) - with various weapons; वीराः (vīrāḥ) - heroes; शोभयां (śobhayāṃ) - adorned; चक्रिरे (cakrire) - made; बलम् (balam) - the army;]
(His warriors, very mighty, gathered from various countries, with various weapons, heroes, adorned and made the army.)
His mighty warriors, gathered from various lands and armed with diverse weapons, adorned and strengthened the army.
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः। शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ॥५-१९-३॥
paraśvadhairbhiṇḍipālaiḥ śaktitomaramudgaraiḥ। śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ ॥5-19-3॥
[परश्वधैः (paraśvadhaiḥ) - with axes; भिण्डिपालैः (bhiṇḍipālaiḥ) - with clubs; शक्तितोमरमुद्गरैः (śaktitomaramudgaraiḥ) - with spears, javelins, and hammers; शक्त्यृष्टिपरशुप्रासैः (śaktyṛṣṭiparaśuprāsaiḥ) - with spears, lances, axes, and darts; करवालैः (karavālaiḥ) - with swords; च (ca) - and; निर्मलैः (nirmalaiḥ) - shining;]
(With axes, clubs, spears, javelins, hammers, spears, lances, axes, darts, swords, and shining.)
Armed with shining axes, clubs, spears, javelins, hammers, lances, darts, and swords.
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि। तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥५-१९-४॥
khaḍgakārmukaniryūhaiḥ śaraiśca vividhairapi। tailadhautaiḥ prakāśadbhistadaśobhata vai balam ॥5-19-4॥
[खड्ग (khaḍga) - swords; कार्मुक (kārmuka) - bows; निर्यूहैः (niryūhaiḥ) - with arrays; शरैः (śaraiḥ) - with arrows; च (ca) - and; विविधैः (vividhaiḥ) - various; अपि (api) - also; तैलधौतैः (tailadhautaiḥ) - oil-polished; प्रकाशद्भिः (prakāśadbhiḥ) - shining; तत् (tat) - that; अशोभत (aśobhata) - was adorned; वै (vai) - indeed; बलम् (balam) - army;]
(The army was indeed adorned with arrays of swords, bows, and various arrows, shining with oil-polished (weapons).)
The army was splendidly adorned with arrays of swords, bows, and various arrows, all shining brightly with oil-polished weapons.
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च। बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥५-१९-५॥
tasya meghaprakāśasya śastraistaiḥ śobhitasya ca। babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ ॥5-19-5॥
[तस्य (tasya) - of that; मेघप्रकाशस्य (meghaprakāśasya) - cloud-like brightness; शस्त्रैः (śastraiḥ) - with weapons; तैः (taiḥ) - by those; शोभितस्य (śobhitasya) - adorned; च (ca) - and; बभूव (babhūva) - became; रूपं (rūpaṃ) - form; सैन्यस्य (sainyasya) - of the army; मेघस्य (meghasya) - of the cloud; इव (iva) - like; सविद्युतः (savidyutaḥ) - with lightning;]
(The form of that army, adorned with those weapons and with cloud-like brightness, became like a cloud with lightning.)
The army, shining with weapons and resembling a cloud with lightning, appeared magnificent.
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम्। प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥५-१९-६॥
akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam। praviśyāntardadhe rājansāgaraṃ kunadī yathā ॥5-19-6॥
[अक्षौहिणी (akṣauhiṇī) - army; हि (hi) - indeed; सेना (senā) - army; सा (sā) - that; तदा (tadā) - then; यौधिष्ठिरं (yaudhiṣṭhiraṃ) - Yudhishthira's; बलम् (balam) - force; प्रविश्य (praviśya) - entering; अन्तर्दधे (antardadhe) - disappeared; राजन् (rājan) - O king; सागरं (sāgaram) - ocean; कुनदी (kunadī) - river; यथा (yathā) - like;]
(Indeed, that army, then Yudhishthira's force, entering, disappeared, O king, like a river into the ocean.)
O king, indeed, that army of Yudhishthira's forces then disappeared like a river entering the ocean.
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली। धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥५-१९-७॥
tathaivākṣauhiṇīṃ gṛhya cedīnāmṛṣabho balī। dhṛṣṭaketurupāgacchatpāṇḍavānamitaujasaḥ ॥5-19-7॥
[तथैव (tathaiva) - in the same way; अक्षौहिणीं (akṣauhiṇīṃ) - army; गृह्य (gṛhya) - taking; चेदीनाम् (cedīnām) - of the Cedis; ऋषभः (ṛṣabhaḥ) - the bull; बली (balī) - strong; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhrishtaketu; उपागच्छत् (upāgacchat) - approached; पाण्डवान् (pāṇḍavān) - the Pandavas; अमितौजसः (amitaujasaḥ) - of immeasurable energy;]
(In the same way, taking the army of the Cedis, the strong bull Dhrishtaketu approached the Pandavas of immeasurable energy.)
Similarly, the mighty Dhrishtaketu, leading the army of the Cedis, approached the Pandavas, who were of immeasurable strength.
मागधश्च जयत्सेनो जारासन्धिर्महाबलः। अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥५-१९-८॥
māgadhaśca jayatsenō jārāsandhirmahābalaḥ। akṣauhiṇyaiva sainyasya dharmarājamupāgamat ॥5-19-8॥
[मागधः (māgadhaḥ) - the king of Magadha; च (ca) - and; जयत्सेनः (jayatsenaḥ) - Jayatsena; जारासन्धिः (jārāsandhiḥ) - Jarāsandha; महाबलः (mahābalaḥ) - mighty; अक्षौहिण्या (akṣauhiṇyā) - with an Akshauhini; एव (eva) - only; सैन्यस्य (sainyasya) - of army; धर्मराजम् (dharmarājam) - to Dharmaraja; उपागमत् (upāgamat) - approached;]
(The king of Magadha, Jayatsena, mighty Jarāsandha, approached Dharmaraja with an Akshauhini of army.)
The mighty king of Magadha, Jayatsena, along with Jarāsandha, approached Dharmaraja with a large army.
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः। वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥५-१९-९॥
tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ। vṛto bahuvidhairyodhairyudhiṣṭhiramupāgamat ॥5-19-9॥
[तथैव (tathaiva) - in the same way; पाण्ड्यः (pāṇḍyaḥ) - Pandyas; राजेन्द्र (rājendra) - O king; सागर (sāgara) - ocean; अनूप (anūpa) - near; वासिभिः (vāsibhiḥ) - inhabitants; वृतः (vṛtaḥ) - surrounded; बहुविधैः (bahuvidhaiḥ) - by various; योधैः (yodhaiḥ) - warriors; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhishthira; उपागमत् (upāgamat) - approached;]
(In the same way, the Pandya king, surrounded by various warriors living near the ocean, approached Yudhishthira.)
Similarly, the Pandya king, accompanied by various warriors from the coastal regions, came to Yudhishthira.
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे। प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥५-१९-१०॥
tasya sainyamatīvāsīttasminbalasamāgame। prekṣaṇīyataraṃ rājansuveṣaṃ balavattadā ॥5-19-10॥
[तस्य (tasya) - his; सैन्यम् (sainyam) - army; अतीव (atīva) - extremely; आसीत् (āsīt) - was; तस्मिन् (tasmin) - in that; बलसमागमे (balasamāgame) - gathering of forces; प्रेक्षणीयतरम् (prekṣaṇīyataraṃ) - more splendid; राजन् (rājan) - O king; सुवेषम् (suveṣam) - well-dressed; बलवत् (balavat) - powerful; तदा (tadā) - then;]
(His army was extremely powerful in that gathering of forces. O king, it was more splendid and well-dressed then.)
In that gathering of forces, his army was extremely powerful and splendidly dressed, O king.
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः। शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥५-१९-११॥
drupadāsyāpyabhūtsenā nānādeśasamāgataiḥ। śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ ॥5-19-11॥
[द्रुपदस्य (drupadasya) - of Drupada; अपि (api) - also; अभूत् (abhūt) - became; सेना (senā) - army; नाना (nānā) - various; देश (deśa) - regions; समागतैः (samāgataiḥ) - assembled; शोभिता (śobhitā) - adorned; पुरुषैः (puruṣaiḥ) - by men; शूरैः (śūraiḥ) - brave; पुत्रैः (putraiḥ) - by sons; च (ca) - and; अस्य (asya) - his; महारथैः (mahārathaiḥ) - by great charioteers;]
(The army of Drupada also became adorned by men, brave, by sons, and his great charioteers, assembled from various regions.)
Drupada's army was also adorned with brave men, his sons, and great charioteers gathered from various regions.
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः। पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥५-१९-१२॥
tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ। pārvatīyairmahīpālaiḥ sahitaḥ pāṇḍavāniyāt ॥5-19-12॥
[तथैव (tathaiva) - in the same way; राजा (rājā) - king; मत्स्यानां (matsyānāṃ) - of the Matsyas; विराटः (virāṭaḥ) - Virata; वाहिनीपतिः (vāhinīpatiḥ) - commander of the forces; पार्वतीयैः (pārvatīyaiḥ) - with the mountain dwellers; महीपालैः (mahīpālaiḥ) - with the kings; सहितः (sahitaḥ) - together; पाण्डवान् (pāṇḍavān) - the Pandavas; इयात् (iyāt) - went;]
(In the same way, King Virata, the commander of the forces of the Matsyas, went with the mountain dwellers and kings together with the Pandavas.)
Similarly, King Virata, the commander of the Matsya forces, accompanied by the mountain dwellers and other kings, went along with the Pandavas.
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम्। अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥ युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ॥५-१९-१३॥
itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām। akṣauhiṇyas tu saptaiva vividhadhvaja saṅkulāḥ ॥ yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan ॥5-19-13॥
[इतः (itaḥ) - from here; च (ca) - and; इतः (itaḥ) - from there; च (ca) - and; पाण्डूनाम् (pāṇḍūnām) - of the Pāṇḍavas; समाजग्मुः (samājagmuḥ) - assembled; महात्मनाम् (mahātmanām) - of the great souls; अक्षौहिण्यः (akṣauhiṇyaḥ) - divisions of army; तु (tu) - but; सप्त (sapta) - seven; एव (eva) - only; विविध (vividha) - various; ध्वज (dhvaja) - flags; सङ्कुलाः (saṅkulāḥ) - crowded; युयुत्समानाः (yuyutsamānāḥ) - desiring to fight; कुरुभिः (kurubhiḥ) - with the Kauravas; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; समहर्षयन् (samaharṣayan) - delighted.;]
(From here and there, the great souls of the Pāṇḍavas assembled. There were only seven divisions of army, crowded with various flags, desiring to fight with the Kauravas, delighting the Pāṇḍavas.)
From all directions, the great souls of the Pāṇḍavas gathered. There were seven divisions of the army, filled with various flags, eager to battle the Kauravas, bringing joy to the Pāṇḍavas.
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्। भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ॥५-१९-१४॥
tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan। bhagadatto mahīpālaḥ senāmakṣauhiṇīṃ dadau ॥5-19-14॥
[तथैव (tathaiva) - in the same way; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra's son; हर्षं (harṣam) - joy; समभिवर्धयन् (samabhivardhayan) - increasing; भगदत्तः (bhagadattaḥ) - Bhagadatta; महीपालः (mahīpālaḥ) - the king; सेनाम् (senām) - army; अक्षौहिणीम् (akṣauhiṇīm) - division; ददौ (dadau) - gave;]
(In the same way, increasing the joy of Dhritarashtra's son, King Bhagadatta gave a division of the army.)
Similarly, King Bhagadatta, in order to increase the joy of Dhritarashtra's son, provided a division of his army.
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्। बभौ बलमनाधृष्यं कर्णिकारवनं यथा ॥५-१९-१५॥
tasya cīnaiḥ kirātaiśca kāñcanairiva saṁvṛtam। babhau balamanādhṛṣyaṁ karṇikāravanaṁ yathā ॥5-19-15॥
[तस्य (tasya) - his; चीनैः (cīnaiḥ) - by Chinese; किरातैः (kirātaiḥ) - by Kiratas; च (ca) - and; काञ्चनैः (kāñcanair) - by gold; इव (iva) - like; संवृतम् (saṁvṛtam) - covered; बभौ (babhau) - shone; बलम् (balam) - strength; अनाधृष्यम् (anādhṛṣyam) - unassailable; कर्णिकारवनम् (karṇikāravanam) - like a grove of Karnikara trees; यथा (yathā) - as; ॥५-१९-१५॥ (॥5-19-15॥) - (verse number);]
(His strength, covered by Chinese and Kiratas like gold, shone unassailable like a grove of Karnikara trees.)
His strength, surrounded by the Chinese and Kiratas like gold, appeared unassailable, much like a grove of Karnikara trees.
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन। दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ॥५-१९-१६॥
tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana। duryodhanamupāyātāvakṣauhiṇyā pṛthakpṛthak ॥5-19-16॥
[तथा (tathā) - thus; भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravāḥ; शूरः (śūraḥ) - heroic; शल्यः (śalyaḥ) - Śalya; च (ca) - and; कुरुनन्दन (kurunandana) - descendant of Kuru; दुर्योधनम् (duryodhanam) - Duryodhana; उपायातौ (upāyātau) - approached; अक्षौहिण्या (akṣauhiṇyā) - with an army; पृथक् (pṛthak) - separately; पृथक् (pṛthak) - separately;]
(Thus, Bhūriśravāḥ, heroic Śalya, and the descendant of Kuru, approached Duryodhana with an army, separately and separately.)
Thus, Bhūriśravāḥ, the heroic Śalya, and the descendant of Kuru, each approached Duryodhana with their respective armies.
कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह। अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ॥५-१९-१७॥
kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha। akṣauhiṇyaiva senāyā duryodhanamupāgamat ॥5-19-17॥
[कृतवर्मा (kṛtavarmā) - Kritavarma; च (ca) - and; हार्दिक्यः (hārdikyaḥ) - Hardikya; भोजान्धकबलैः (bhojāndhakabalaiḥ) - with the forces of the Bhojas and Andhakas; सह (saha) - together; अक्षौहिण्या (akṣauhiṇyā) - with an Akshauhini; एव (eva) - indeed; सेनायाः (senāyāḥ) - of the army; दुर्योधनम् (duryodhanam) - Duryodhana; उपागमत् (upāgamat) - approached.;]
(Kritavarma and Hardikya, together with the forces of the Bhojas and Andhakas, approached Duryodhana with an Akshauhini of the army.)
Kritavarma and Hardikya, along with the forces of the Bhojas and Andhakas, joined Duryodhana with a full military division.
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्। अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ॥५-१९-१८॥
tasya taiḥ puruṣavyāghrairvanamālādharairbhalam। aśobhata yathā mattairvanaṃ prakrīḍitairgajaiḥ ॥5-19-18॥
[तस्य (tasya) - his; तैः (taiḥ) - by those; पुरुषव्याघ्रैः (puruṣavyāghraiḥ) - tiger-like men; वनमालाधरैः (vanamālādharaiḥ) - wearing forest garlands; बलम् (balam) - army; अशोभत (aśobhata) - shone; यथा (yathā) - as; मत्तैः (mattaiḥ) - by intoxicated; वनम् (vanam) - forest; प्रक्रीडितैः (prakrīḍitaiḥ) - sporting; गजैः (gajaiḥ) - elephants;]
(His army, adorned with forest garlands, shone like a forest played in by intoxicated elephants.)
His army, adorned with garlands of the forest, shone brilliantly like a forest where intoxicated elephants play.
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः। आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ॥५-१९-१९॥
jayadrathamukhāścānye sindhusauvīravāsinaḥ। ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān ॥5-19-19॥
[जयद्रथ (jayadratha) - Jayadratha; मुखाः (mukhāḥ) - headed by; च (ca) - and; अन्ये (anye) - others; सिन्धु (sindhu) - Sindhu; सौवीर (sauvīra) - Sauvira; वासिनः (vāsinaḥ) - inhabitants; आजग्मुः (ājagmuḥ) - arrived; पृथिवी (pṛthivī) - earth; पालाः (pālāḥ) - protectors; कम्पयन्तः (kampayantaḥ) - shaking; इव (iva) - as if; अचलान् (acalān) - mountains;]
(Jayadratha and others headed by the inhabitants of Sindhu and Sauvira arrived, the protectors of the earth, shaking as if mountains.)
Jayadratha and other leaders from Sindhu and Sauvira arrived, shaking the earth as if they were mountains.
तेषामक्षौहिणी सेना बहुला विबभौ तदा। विधूयमाना वातेन बहुरूपा इवाम्बुदाः ॥५-१९-२०॥
teṣāmakṣauhiṇī senā bahulā vibabhau tadā। vidhūyamānā vātena bahurūpā ivāmbudāḥ ॥5-19-20॥
[तेषाम् (teṣām) - their; अक्षौहिणी (akṣauhiṇī) - army; सेना (senā) - army; बहुला (bahulā) - abundant; विबभौ (vibabhau) - shone; तदा (tadā) - then; विधूयमाना (vidhūyamānā) - being tossed; वातेन (vātena) - by the wind; बहुरूपा (bahurūpā) - many-formed; इव (iva) - like; अम्बुदाः (ambudāḥ) - clouds;]
(Their army, abundant, shone then, being tossed by the wind, like many-formed clouds.)
Their vast army shone brightly then, tossed by the wind, resembling clouds of many forms.
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा। उपाजगाम कौरव्यमक्षौहिण्या विशां पते ॥५-१९-२१॥
sudakṣiṇaśca kāmbojo yavanaśca śakaistathā। upājagāma kauravyamakṣauhiṇyā viśāṃ pate ॥5-19-21॥
[सुदक्षिणः (sudakṣiṇaḥ) - Sudakshina; च (ca) - and; काम्बोजः (kāmbojaḥ) - Kamboja; यवनैः (yavanaḥ) - with Yavanas; च (ca) - and; शकैः (śakaiḥ) - with Shakas; तथा (tathā) - also; उपाजगाम (upājagāma) - came; कौरव्यम् (kauravyam) - to the Kaurava; अक्षौहिण्या (akṣauhiṇyā) - with an army; विशां (viśāṃ) - of men; पते (pate) - O lord;]
(Sudakshina and Kamboja, along with the Yavanas and Shakas, came to the Kaurava with an army, O lord of men.)
Sudakshina and Kamboja, along with the Yavanas and Shakas, approached the Kaurava with a formidable army, O lord of men.
तस्य सेनासमावायः शलभानामिवाबभौ। स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ॥५-१९-२२॥
tasya senāsamāvāyaḥ śalabhānāmivābabhau। sa ca samprāpya kauravyaṃ tatraivāntardadhe tadā ॥5-19-22॥
[तस्य (tasya) - his; सेनासमावायः (senāsamāvāyaḥ) - army assembly; शलभानाम् (śalabhānām) - of locusts; इव (iva) - like; अबभौ (ababhau) - appeared; स (sa) - he; च (ca) - and; सम्प्राप्य (samprāpya) - having reached; कौरव्यम् (kauravyam) - Kauravya; तत्र (tatra) - there; एव (eva) - indeed; अन्तर्दधे (antardadhe) - disappeared; तदा (tadā) - then;]
(His army assembly appeared like locusts. And having reached Kauravya, he disappeared there then.)
His army gathered like a swarm of locusts. Upon reaching the Kauravya territory, he vanished there at that time.
तथा माहिष्मतीवासी नीलो नीलायुधैः सह। महीपालो महावीर्यैर्दक्षिणापथवासिभिः ॥५-१९-२३॥
tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha। mahīpālo mahāvīryairdakṣiṇāpathavāsibhiḥ ॥5-19-23॥
[तथा (tathā) - thus; माहिष्मतीवासी (māhiṣmatīvāsī) - resident of Māhiṣmatī; नीलः (nīlaḥ) - Nīla; नीलायुधैः (nīlāyudhaiḥ) - with the Nīlāyudhas; सह (saha) - together; महीपालः (mahīpālaḥ) - king; महावीर्यैः (mahāvīryaiḥ) - with great heroes; दक्षिणापथवासिभिः (dakṣiṇāpathavāsibhiḥ) - with the residents of the southern region;]
(Thus, Nīla, the resident of Māhiṣmatī, together with the Nīlāyudhas, the king, and the great heroes from the southern region.)
Thus, Nīla, the resident of Māhiṣmatī, along with the Nīlāyudhas, the king, and the great warriors from the southern region, gathered together.
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ। पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ॥५-१९-२४॥
āvantyau ca mahīpālau mahābalasusamvṛtau। pṛthagakṣauhiṇībhyāṃ tāvabhiyātau suyodhanam ॥5-19-24॥
[आवन्त्यौ (āvantyau) - the two kings of Avanti; च (ca) - and; महीपालौ (mahīpālau) - the rulers; महाबलसुसंवृतौ (mahābalasusamvṛtau) - surrounded by great strength; पृथगक्षौहिणीभ्यां (pṛthagakṣauhiṇībhyāṃ) - with separate armies; तौ (tau) - they; अभियातौ (abhiyātau) - went towards; सुयोधनम् (suyodhanam) - Suyodhana;]
(The two kings of Avanti, the rulers, surrounded by great strength, with separate armies, they went towards Suyodhana.)
The two kings of Avanti, powerful and well-supported, each with their own army, advanced towards Suyodhana.
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः। संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ॥५-१९-२५॥
kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ। saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan ॥5-19-25॥
[केकयाः (kekayāḥ) - Kekayas; च (ca) - and; नरव्याघ्राः (naravyāghrāḥ) - tiger among men; सodar्याः (sodaryāḥ) - brothers; पञ्च (pañca) - five; पार्थिवाः (pārthivāḥ) - kings; संहर्षयन्तः (saṃharṣayantaḥ) - delighting; कौरव्यम् (kauravyam) - Kaurava; अक्षौहिण्या (akṣauhiṇyā) - with an army; समाद्रवन् (samādravan) - rushed.;]
(The Kekayas, tigers among men, five brother kings, delighting the Kaurava, rushed with an army.)
The five brother kings of the Kekayas, who were like tigers among men, joyfully advanced with their army to support the Kauravas.
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम्। तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ॥५-१९-२६॥
itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām। tisro'nyāḥ samavartanta vāhinyo bharatarṣabha ॥5-19-26॥
[इतः (itaḥ) - from here; च (ca) - and; इतः (itaḥ) - from there; च (ca) - and; सर्वेषाम् (sarveṣām) - of all; भूमिपानाम् (bhūmipānām) - of the kings; महात्मनाम् (mahātmanām) - of the great souls; तिस्रः (tisraḥ) - three; अन्याः (anyāḥ) - other; समवर्तन्त (samavartanta) - assembled; वाहिन्यः (vāhinyaḥ) - armies; भरतर्षभ (bharatarṣabha) - O best of the Bharatas;]
(From here and there, of all the kings and great souls, three other armies assembled, O best of the Bharatas.)
O best of the Bharatas, from all directions, three other armies of the great kings and souls gathered.
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः। युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ॥५-१९-२७॥
evamekādaśāvṛttāḥ senā duryodhanasya tāḥ। yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ ॥5-19-27॥
[एवम् (evam) - thus; एकादश (ekādaśa) - eleven; आवृत्ताः (āvṛttāḥ) - formed; सेना (senā) - armies; दुर्योधनस्य (duryodhanasya) - of Duryodhana; ताः (tāḥ) - those; युयुत्समानाः (yuyutsamānāḥ) - eager to fight; कौन्तेयान् (kaunteyān) - the sons of Kunti; नानाध्वजसमाकुलाः (nānādhvajasamākulāḥ) - filled with various banners;]
(Thus, those eleven armies of Duryodhana, eager to fight the sons of Kunti, were filled with various banners.)
Thus, the eleven formations of Duryodhana's army, eager to engage in battle with the sons of Kunti, were adorned with a multitude of banners.
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा। राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ॥५-१९-२८॥
na hāstinapure rājannavakāśo'bhavattadā। rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata ॥5-19-28॥
[न (na) - not; हास्तिनपुरे (hāstinapure) - in Hastinapura; राजन् (rājan) - O king; अवकाशः (avakāśaḥ) - space; अभवत् (abhavat) - was; तदा (tadā) - then; राज्ञाम् (rājñām) - of kings; सबलमुख्यानाम् (sabalamukhyānām) - of the chief warriors; प्राधान्येन (prādhānyena) - by the prominence; अपि (api) - even; भारत (bhārata) - O Bharata;]
(There was no space in Hastinapura then, O king, even by the prominence of the chief warriors of the kings, O Bharata.)
O Bharata, at that time in Hastinapura, there was no space left, even for the prominent kings and chief warriors.
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्। तथा रोहितकारण्यं मरुभूमिश्च केवला ॥५-१९-२९॥
tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam। tathā rohitakāraṇyaṃ marubhūmiśca kevalā ॥5-19-29॥
[ततः (tataḥ) - then; पञ्चनदं (pañcanadam) - Panchanada; च (ca) - and; एव (eva) - indeed; कृत्स्नं (kṛtsnam) - entire; च (ca) - and; कुरुजाङ्गलम् (kurujāṅgalam) - Kuru-jangala; तथा (tathā) - also; रोहितकारण्यं (rohitakāraṇyam) - Rohitaka forest; मरुभूमिः (marubhūmiḥ) - desert land; च (ca) - and; केवला (kevalā) - only;]
(Then Panchanada and the entire Kuru-jangala, also the Rohitaka forest and the desert land only.)
Then, there is Panchanada and the entire region of Kuru-jangala, as well as the Rohitaka forest and the vast desert land.
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत। वारणा वाटधानं च यामुनश्चैव पर्वतः ॥५-१९-३०॥
ahicchatraṁ kālakūṭaṁ gaṅgākūlaṁ ca bhārata। vāraṇā vāṭadhānaṁ ca yāmunascaiva parvataḥ ॥5-19-30॥
[अहिच्छत्रं (ahicchatram) - Ahicchatra; कालकूटं (kālakūṭam) - Kālakūṭa; गङ्गाकूलं (gaṅgākūlam) - bank of the Ganges; च (ca) - and; भारत (bhārata) - O Bhārata; वारणा (vāraṇā) - Vāraṇā; वाटधानं (vāṭadhānam) - Vāṭadhāna; च (ca) - and; यामुनश्चैव (yāmunascaiva) - and also Yamuna; पर्वतः (parvataḥ) - mountain;]
(Ahicchatra, Kālakūṭa, the bank of the Ganges, and O Bhārata, Vāraṇā, Vāṭadhāna, and also the Yamuna mountain.)
Ahicchatra, Kālakūṭa, the banks of the Ganges, and O Bhārata, Vāraṇā, Vāṭadhāna, and also the Yamuna mountain are mentioned.
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान्। बभूव कौरवेयाणां बलेन सुसमाकुलः ॥५-१९-३१॥
eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān। babhūva kauraveyāṇāṃ balena susamākulaḥ ॥5-19-31॥
[एष (eṣa) - this; देशः (deśaḥ) - land; सुविस्तीर्णः (suvistīrṇaḥ) - very vast; प्रभूतधनधान्यवान् (prabhūtadhanadhānyavān) - abundant in wealth and grains; बभूव (babhūva) - became; कौरवेयाणां (kauraveyāṇāṃ) - of the Kauravas; बलेन (balena) - by the force; सुसमाकुलः (susamākulaḥ) - very crowded;]
(This land, very vast and abundant in wealth and grains, became very crowded by the force of the Kauravas.)
This vast land, rich in wealth and grains, became densely populated due to the power of the Kauravas.
तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः। यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥५-१९-३२॥
tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ। yaḥ sa pāñcālarājena preṣitaḥ kauravānprati ॥5-19-32॥
[तत्र (tatra) - there; सैन्यम् (sainyam) - army; तथा (tathā) - thus; युक्तम् (yuktam) - arranged; ददर्श (dadarśa) - saw; सः (saḥ) - he; पुरोहितः (purohitaḥ) - priest; यः (yaḥ) - who; सः (saḥ) - he; पाञ्चालराजेन (pāñcālarājena) - by the king of Panchala; प्रेषितः (preṣitaḥ) - sent; कौरवान् (kauravān) - to the Kauravas; प्रति (prati) - towards;]
(There, the priest saw the army thus arranged, who was sent by the king of Panchala towards the Kauravas.)
There, the priest saw the army arranged in such a manner, who had been sent by the king of Panchala to the Kauravas.