05.019
वैशम्पायन उवाच॥
युयुधानस्ततो वीरः सात्वतानां महारथः। महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥५-१९-१॥
तस्य योधा महावीर्या नानादेशसमागताः। नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ॥५-१९-२॥
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः। शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ॥५-१९-३॥
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि। तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥५-१९-४॥
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च। बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥५-१९-५॥
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम्। प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥५-१९-६॥
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली। धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥५-१९-७॥
मागधश्च जयत्सेनो जारासन्धिर्महाबलः। अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥५-१९-८॥
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः। वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥५-१९-९॥
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे। प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥५-१९-१०॥
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः। शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥५-१९-११॥
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः। पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥५-१९-१२॥
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम्। अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥ युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ॥५-१९-१३॥
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्। भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ॥५-१९-१४॥
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्। बभौ बलमनाधृष्यं कर्णिकारवनं यथा ॥५-१९-१५॥
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन। दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ॥५-१९-१६॥
कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह। अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ॥५-१९-१७॥
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्। अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ॥५-१९-१८॥
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः। आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ॥५-१९-१९॥
तेषामक्षौहिणी सेना बहुला विबभौ तदा। विधूयमाना वातेन बहुरूपा इवाम्बुदाः ॥५-१९-२०॥
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा। उपाजगाम कौरव्यमक्षौहिण्या विशां पते ॥५-१९-२१॥
तस्य सेनासमावायः शलभानामिवाबभौ। स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ॥५-१९-२२॥
तथा माहिष्मतीवासी नीलो नीलायुधैः सह। महीपालो महावीर्यैर्दक्षिणापथवासिभिः ॥५-१९-२३॥
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ। पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ॥५-१९-२४॥
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः। संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ॥५-१९-२५॥
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम्। तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ॥५-१९-२६॥
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः। युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ॥५-१९-२७॥
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा। राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ॥५-१९-२८॥
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्। तथा रोहितकारण्यं मरुभूमिश्च केवला ॥५-१९-२९॥
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत। वारणा वाटधानं च यामुनश्चैव पर्वतः ॥५-१९-३०॥
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान्। बभूव कौरवेयाणां बलेन सुसमाकुलः ॥५-१९-३१॥
तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः। यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥५-१९-३२॥