05.019
vaiśampāyana uvāca॥
Vaishampayana spoke:
yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ। mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram ॥5-19-1॥
Then the valiant Yuyudhana, a distinguished warrior among the Satvatas, approached Yudhishthira with a formidable army comprising all four divisions.
tasya yodhā mahāvīryā nānādeśasamāgatāḥ। nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam ॥5-19-2॥
His mighty warriors, gathered from various lands and armed with diverse weapons, adorned and strengthened the army.
paraśvadhairbhiṇḍipālaiḥ śaktitomaramudgaraiḥ। śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ ॥5-19-3॥
Armed with shining axes, clubs, spears, javelins, hammers, lances, darts, and swords.
khaḍgakārmukaniryūhaiḥ śaraiśca vividhairapi। tailadhautaiḥ prakāśadbhistadaśobhata vai balam ॥5-19-4॥
The army was splendidly adorned with arrays of swords, bows, and various arrows, all shining brightly with oil-polished weapons.
tasya meghaprakāśasya śastraistaiḥ śobhitasya ca। babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ ॥5-19-5॥
The army, shining with weapons and resembling a cloud with lightning, appeared magnificent.
akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam। praviśyāntardadhe rājansāgaraṃ kunadī yathā ॥5-19-6॥
O king, indeed, that army of Yudhishthira's forces then disappeared like a river entering the ocean.
tathaivākṣauhiṇīṃ gṛhya cedīnāmṛṣabho balī। dhṛṣṭaketurupāgacchatpāṇḍavānamitaujasaḥ ॥5-19-7॥
Similarly, the mighty Dhrishtaketu, leading the army of the Cedis, approached the Pandavas, who were of immeasurable strength.
māgadhaśca jayatsenō jārāsandhirmahābalaḥ। akṣauhiṇyaiva sainyasya dharmarājamupāgamat ॥5-19-8॥
The mighty king of Magadha, Jayatsena, along with Jarāsandha, approached Dharmaraja with a large army.
tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ। vṛto bahuvidhairyodhairyudhiṣṭhiramupāgamat ॥5-19-9॥
Similarly, the Pandya king, accompanied by various warriors from the coastal regions, came to Yudhishthira.
tasya sainyamatīvāsīttasminbalasamāgame। prekṣaṇīyataraṃ rājansuveṣaṃ balavattadā ॥5-19-10॥
In that gathering of forces, his army was extremely powerful and splendidly dressed, O king.
drupadāsyāpyabhūtsenā nānādeśasamāgataiḥ। śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ ॥5-19-11॥
Drupada's army was also adorned with brave men, his sons, and great charioteers gathered from various regions.
tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ। pārvatīyairmahīpālaiḥ sahitaḥ pāṇḍavāniyāt ॥5-19-12॥
Similarly, King Virata, the commander of the Matsya forces, accompanied by the mountain dwellers and other kings, went along with the Pandavas.
itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām। akṣauhiṇyas tu saptaiva vividhadhvaja saṅkulāḥ ॥ yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan ॥5-19-13॥
From all directions, the great souls of the Pāṇḍavas gathered. There were seven divisions of the army, filled with various flags, eager to battle the Kauravas, bringing joy to the Pāṇḍavas.
tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan। bhagadatto mahīpālaḥ senāmakṣauhiṇīṃ dadau ॥5-19-14॥
Similarly, King Bhagadatta, in order to increase the joy of Dhritarashtra's son, provided a division of his army.
tasya cīnaiḥ kirātaiśca kāñcanairiva saṁvṛtam। babhau balamanādhṛṣyaṁ karṇikāravanaṁ yathā ॥5-19-15॥
His strength, surrounded by the Chinese and Kiratas like gold, appeared unassailable, much like a grove of Karnikara trees.
tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana। duryodhanamupāyātāvakṣauhiṇyā pṛthakpṛthak ॥5-19-16॥
Thus, Bhūriśravāḥ, the heroic Śalya, and the descendant of Kuru, each approached Duryodhana with their respective armies.
kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha। akṣauhiṇyaiva senāyā duryodhanamupāgamat ॥5-19-17॥
Kritavarma and Hardikya, along with the forces of the Bhojas and Andhakas, joined Duryodhana with a full military division.
tasya taiḥ puruṣavyāghrairvanamālādharairbhalam। aśobhata yathā mattairvanaṃ prakrīḍitairgajaiḥ ॥5-19-18॥
His army, adorned with garlands of the forest, shone brilliantly like a forest where intoxicated elephants play.
jayadrathamukhāścānye sindhusauvīravāsinaḥ। ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān ॥5-19-19॥
Jayadratha and other leaders from Sindhu and Sauvira arrived, shaking the earth as if they were mountains.
teṣāmakṣauhiṇī senā bahulā vibabhau tadā। vidhūyamānā vātena bahurūpā ivāmbudāḥ ॥5-19-20॥
Their vast army shone brightly then, tossed by the wind, resembling clouds of many forms.
sudakṣiṇaśca kāmbojo yavanaśca śakaistathā। upājagāma kauravyamakṣauhiṇyā viśāṃ pate ॥5-19-21॥
Sudakshina and Kamboja, along with the Yavanas and Shakas, approached the Kaurava with a formidable army, O lord of men.
tasya senāsamāvāyaḥ śalabhānāmivābabhau। sa ca samprāpya kauravyaṃ tatraivāntardadhe tadā ॥5-19-22॥
His army gathered like a swarm of locusts. Upon reaching the Kauravya territory, he vanished there at that time.
tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha। mahīpālo mahāvīryairdakṣiṇāpathavāsibhiḥ ॥5-19-23॥
Thus, Nīla, the resident of Māhiṣmatī, along with the Nīlāyudhas, the king, and the great warriors from the southern region, gathered together.
āvantyau ca mahīpālau mahābalasusamvṛtau। pṛthagakṣauhiṇībhyāṃ tāvabhiyātau suyodhanam ॥5-19-24॥
The two kings of Avanti, powerful and well-supported, each with their own army, advanced towards Suyodhana.
kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ। saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan ॥5-19-25॥
The five brother kings of the Kekayas, who were like tigers among men, joyfully advanced with their army to support the Kauravas.
itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām। tisro'nyāḥ samavartanta vāhinyo bharatarṣabha ॥5-19-26॥
O best of the Bharatas, from all directions, three other armies of the great kings and souls gathered.
evamekādaśāvṛttāḥ senā duryodhanasya tāḥ। yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ ॥5-19-27॥
Thus, the eleven formations of Duryodhana's army, eager to engage in battle with the sons of Kunti, were adorned with a multitude of banners.
na hāstinapure rājannavakāśo'bhavattadā। rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata ॥5-19-28॥
O Bharata, at that time in Hastinapura, there was no space left, even for the prominent kings and chief warriors.
tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam। tathā rohitakāraṇyaṃ marubhūmiśca kevalā ॥5-19-29॥
Then, there is Panchanada and the entire region of Kuru-jangala, as well as the Rohitaka forest and the vast desert land.
ahicchatraṁ kālakūṭaṁ gaṅgākūlaṁ ca bhārata। vāraṇā vāṭadhānaṁ ca yāmunascaiva parvataḥ ॥5-19-30॥
Ahicchatra, Kālakūṭa, the banks of the Ganges, and O Bhārata, Vāraṇā, Vāṭadhāna, and also the Yamuna mountain are mentioned.
eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān। babhūva kauraveyāṇāṃ balena susamākulaḥ ॥5-19-31॥
This vast land, rich in wealth and grains, became densely populated due to the power of the Kauravas.
tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ। yaḥ sa pāñcālarājena preṣitaḥ kauravānprati ॥5-19-32॥
There, the priest saw the army arranged in such a manner, who had been sent by the king of Panchala to the Kauravas.