Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.020
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
sa tu kauravyamāsādya drupadasya purohitaḥ। satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca ॥5-20-1॥
He, the priest of Drupada, upon reaching the Kauravas, was honored by Dhritarashtra, Bhishma, and Vidura.
sarvaṁ kauśalyamuktvādau pṛṣṭvā caivamanāmayam। sarvasenāpraṇetṝṇāṁ madhye vākyamuvāca ha ॥5-20-2॥
He began by speaking of all skills and inquiring about the well-being, and then he addressed the words among all the army leaders.
sarvairbhavadbhirvidito rājadharmaḥ sanātanaḥ। vākyopādānahetostu vakṣyāmi vidite sati ॥5-20-3॥
The eternal royal duty is known to all of you; however, I will speak for the purpose of quoting, as it is already known.
dhṛtarāṣṭraśca pāṇḍuśca sutāvekasy viśrutau। tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ ॥5-20-4॥
Dhritarashtra and Pandu, both sons of the same lineage, are renowned. There is no doubt that their ancestral wealth is equal.
dhṛtarāṣṭrasya ye putrāste prāptāḥ paitṛkaṃ vasu। pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu ॥5-20-5॥
The sons of Dhritarashtra have received their ancestral wealth. How is it that the Pandavas have not received their ancestral wealth?
evaṃ gate pāṇḍaveyairviditaṃ vaḥ purā yathā। na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam ॥5-20-6॥
Thus, as you knew from before by the sons of Pandu, the ancestral wealth was not obtained because it was withheld by the son of Dhritarashtra.
prāṇāntikairapyupāyaiḥ prayatadbhiranekaśaḥ। śeṣavanto na śakitā nayituṃ yamasādanam ॥5-20-7॥
Even with numerous life-threatening efforts, those who strive are unable to lead the remaining ones to the abode of Yama.
punaśca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ। chadmanāpahṛtaṃ kṣudrairdhārtarāṣṭraiḥ sasau balaiḥ ॥5-20-8॥
Once more, the kingdom that was expanded by the great souls through their own strength was deceitfully seized by the mean sons of Dhritarashtra along with Saubala.
tad apy anumatam karma tathā yuktam anena vai। vāsitāś ca mahāraṇye varṣāṇīha trayodaśa ॥5-20-9॥
That action was indeed approved by him, and they lived in the great forest here for thirteen years.
sabhāyāṃ kleśitairvīraiḥ sahabhāryaistathā bhṛśam। araṇye vividhāḥ kleśāḥ samprāptāstaiḥ sudāruṇāḥ ॥5-20-10॥
In the assembly, the heroes, along with their wives, were greatly tormented; in the forest, they encountered various very terrible troubles.
tathā virāṭanagare yonyantaragatairiva। prāptaḥ paramasaṅkleśo yathā pāpairmahātmabhiḥ ॥5-20-11॥
In the city of Virata, great distress was experienced by those who had taken other forms, similar to the suffering caused by the wicked, as understood by the great souls.
te sarve pṛṣṭhataḥ kṛtvā tatsarvaṃ pūrvakilbiṣam। sāmaiva kurubhiḥ sārdhamicchanti kurupuṅgavāḥ ॥5-20-12॥
The best of the Kurus, having put all their past sins behind, now seek only peace with the Kauravas.
teṣāṃ ca vṛttamājñāya vṛttaṃ duryodhanasya ca। anunetumihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ ॥5-20-13॥
Understanding the behavior of both them and Duryodhana, the friends are here to persuade Dhritarashtra.
na hi te vigrahaṁ vīrāḥ kurvanti kurubhiḥ saha। avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam ॥5-20-14॥
The Pandavas do not engage in conflict with the Kauravas because they desire their own indestructible world.
yaścāpi dhārtarāṣṭrasya hetuḥ syādvigrahaṃ prati। sa ca heturna mantavyo balīyāṃsastathā hi te ॥5-20-15॥
Whoever may be the cause of Dhritarashtra's conflict should not be considered stronger, for indeed they are not.
akṣauhiṇyo hi saptaiva dharmaputrasya saṅgatāḥ। yuyutsamānāḥ kurubhiḥ pratīkṣante'sya śāsanam ॥5-20-16॥
Seven divisions of Dharmaputra's army have gathered, ready to battle the Kauravas, and are awaiting his orders.
apare puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ। sātyakirbhīmasenaśca yamau ca sumahābalau ॥5-20-17॥
Others, who are like tigers among men and equal to a thousand divisions, include Satyaki, Bhimasena, and the very mighty twins.
ekādaśaitāḥ pṛtanā ekataśca samāgatāḥ। ekataśca mahābāhurbahurūpo dhanañjayaḥ ॥5-20-18॥
Eleven armies gathered on one side, while on the other stood the mighty and versatile Arjuna.
yathā kirīṭī senābhyaḥ sarvābhyo vyatiricyate। evameva mahābāhurvāsudevo mahādyutiḥ ॥5-20-19॥
Just as Arjuna, the one with a crown, stands out among all the armies, so does the mighty-armed Vasudeva, Krishna, shine with great splendor.
bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ। buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ ॥5-20-20॥
Who would dare to fight, knowing the vastness of the armies, the valor of Arjuna, and the wisdom of Krishna?
te bhavanto yathādharmam yathāsamayameva ca। prayacchantu pradātavyaṁ mā vaḥ kālo'tyagādayam ॥5-20-21॥
Gentlemen, let them give what is due according to the law and the time, so that your opportunity does not pass by.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.