Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.020
वैशम्पायन उवाच॥
स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः। सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥५-२०-१॥
सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम्। सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ॥५-२०-२॥
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः। वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥५-२०-३॥
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ। तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥५-२०-४॥
धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु। पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥५-२०-५॥
एवं गते पाण्डवेयैर्विदितं वः पुरा यथा। न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् ॥५-२०-६॥
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः। शेषवन्तो न शकिता नयितुं यमसादनम् ॥५-२०-७॥
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः। छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ॥५-२०-८॥
तदप्यनुमतं कर्म तथायुक्तमनेन वै। वासिताश्च महारण्ये वर्षाणीह त्रयोदश ॥५-२०-९॥
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम्। अरण्ये विविधाः क्लेशाः सम्प्राप्तास्तैः सुदारुणाः ॥५-२०-१०॥
तथा विराटनगरे योन्यन्तरगतैरिव। प्राप्तः परमसङ्क्लेशो यथा पापैर्महात्मभिः ॥५-२०-११॥
ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम्। सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुङ्गवाः ॥५-२०-१२॥
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च। अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः ॥५-२०-१३॥
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह। अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥५-२०-१४॥
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति। स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥५-२०-१५॥
अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य सङ्गताः। युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥५-२०-१६॥
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः। सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥५-२०-१७॥
एकादशैताः पृतना एकतश्च समागताः। एकतश्च महाबाहुर्बहुरूपो धनञ्जयः ॥५-२०-१८॥
यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते। एवमेव महाबाहुर्वासुदेवो महाद्युतिः ॥५-२०-१९॥
बहुलत्वं च सेनानां विक्रमं च किरीटिनः। बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥५-२०-२०॥
ते भवन्तो यथाधर्मं यथासमयमेव च। प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥५-२०-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.